________________
वरण अमिधानराजेन्द्रः।
बएणपरिणाम पतेषां च सुखतरप्रतिपत्तये यन्त्रकमिदम्
अथ भाभ्यम्देसे सम.देसे ग. देसे लदेसेसी देसे उ.देसे नि. देसे रु.
पज्जायकालभेश्रो, वएणो कालो त्ति वामकालोऽयं ।
साना दसर. काख
नणु एस नामउ चिय,कालो नानियमतो तस्सा२०७४। योऽयं कालः कृष्णो वर्णः स वर्णवासी कालच वर्शकाल इति भएयते । स च कथंभूतः । पर्यायकालभेदः । इदमुक्तं
भवति-यथा द्रव्यस्य कलनं कालो द्रव्यकालः प्रागुतः, तथा २५६, १२८ | ६४ | ३२ | १६ | ८ | ४ | २ |
पर्यायाणां कलनं कालः पर्यायकाल इत्यपि द्रष्टव्यम् । ततश्च 'बारसछनउया भंगसया भवंति 'त्ति बादरस्कन्धे चतु- कृष्णवर्णस्य द्रव्यपर्यायत्वादयं वर्णकालः पर्यायकालमेद रादिकाः स्पर्शा भवन्ति । तत्र च चतुः स्पर्शादिषु क्रमेण एव मन्तव्यः । ननु यदि पर्यायकालोऽपि कश्रिदस्ति, तर्हि षोडशानामष्टाविंशत्युत्तरशतस्य चतुरशीत्यधिकशतत्रयस्य
'दब्वे अद्ध अहाउय' इत्यादौ किमयं नोपन्यस्तः । स. द्वादशोत्तरशतपञ्चकस्य षट्पञ्चाशदधिकशतद्वयस्य च भा
त्यम् , किन्तु-द्रव्यात् पर्यायाणां कश्चिदभिन्नत्वाद् द्रव्यबाद्यथोक्तं मानं भवतीति । भ० २० श. ५ उ० । कालभणनद्वारेणैवोक्कत्वाद् न पृथगत्रायमुक्तः । अथवा-तचरयेते प्रलंक्रियते शरीरमनेनेति वर्णः । पं० से०३ द्वार । ड्रेदभूतस्याऽस्य वर्णकालस्याभिधानात् सोऽप्यभिहित एवं शरीरच्छबौ, जं.३ वक्षः। प्रशा०। गौरत्वादी, उत्त० २०
द्रष्टव्यः । अत्राह-नन्वेष कृष्णो वर्णो नामत एव कालो अवर्णनं वर्षः । श्लाघने, प्रश्न.२ सम्ब० द्वार। प्रव० । भएयते, ततश्च नामकाल एवायं किमितीहोपन्यस्तः इति अर्द्धदिग्न्यापिनि साधुवादे, । भ०१५ श०। यशसि, स्था०३ भावः । अत्रोत्तरमाह-नानियमतस्तस्येति, तस्य कालनाठा०३ उ०। नि० चू०। सर्वदिग्व्यापिनि साधुवादे, स्था०१० म्नःसंकेतवशाद् गोरेऽपिविधीयमानत्वादनियतत्वम् , अतो ठा० ३ उ० । नि० चू० । युक्ततालक्षणे, शा०१ श्रु० अ० । ऽन्यस्माद् व्यवच्छिद्य वर्ण एव यः कालः सह वर्षकाखोब्राह्मणत्वादी, सूत्र०१ शु०११०३ उ०। (ब्राह्मणत्वादिजा- ऽभिधीयते, नान्यत् ,इत्येतावता नामकालादस्य भेदनविशेष तिप्रकाराः 'बंभ' शब्दे पञ्चमभागे १२५८ पृष्ठे उक्ताः ।) |वमगपेसिया-वर्णकपेषिका-स्त्री० । चन्दनपेषिकायाम् ,म. धमणादिष, श्रमणः श्रमणी श्रावकः श्राविका चेति, | १६ श०३ उ०। वन्दने, ध०३ अधि०। संयमे, मोक्षे च । श्राचा०१ श्रु०८ श्र०८ उ01 ('विमाण' शब्द विमानवर्णानि वक्ष्यन्ते।)
| वस्मगुणप्पमाण-वर्णगुणप्रमाण-न० । स्वनामख्याते प्रमाणवस(ग)-वर्णक-न० । वर्णरूपे, बृ० १ उ० २ प्रक० ।
| भेदे,अनु०। (अत्र सूत्रम्-'पमाण' शब्द, पञ्चमभागे ४७२
पृष्ठे गतम् ।) विलेपने, औ०। मा०म०। चन्दने वर्णनके, विपा०१ श्रु० १
वसचउक्क-वचतुष्क-न । वर्णेनोपलक्षितं चतुष्कं वर्णच. श्रमाकम्पिलकादौ, प्राचा०२ श्रु०१ चू०२ अ० १ उ० । वषो जो सुगंधो चंदणादि । नि० चू०१ उ० । हिङ्गल
तुष्कम् । वर्णगन्धरसस्पर्शचतुष्टये, कर्म०५ कर्मः। कतैलादौ, वसो पुण हिंगुलादी तेल्लमादी । नि० चू०१४ उ० ।
वस्मण-वर्णन-न० । सद्भूतगुणोत्कीत्तने, द्वा०२६ द्वा०। वमंतर-वर्णान्तर-न० । अपान्तरालेषु नवसु वर्णेषु, आचा० | वनणा-वर्णना-स्त्री० । प्ररूपणायाम् . विशे। १ श्रु०१०१ उ०। ('बंभ' शब्दे पञ्चमभागे १२५७ पृष्ठे | वामणाम-वर्णनामन्-न० । वय॑ते अलंक्रियते शरीरमनेनेति दर्शितम् ।)
वर्णः। स च पञ्चप्रकार:-श्वेतपीतरक्रनीलकृष्णमेदात् । तवामकर-वर्णकर-न० । एकदिग्व्यापिनि साधुवादकरे. तं०।- निबन्धनं नाम । नामकर्मभेदे. तच्च पञ्चधा-तत्र यदुन्यवशापुषि गौरत्वादिवर्णकरे, तं० ।
जन्तशरीरे श्वेतवर्णप्रादुर्भावो यथा बलाकादीनाम् तत् श्वेतवपकरण-वर्णकरण-न० । विशिष्टेषु भोजनादिषु विशिष्टव- |
वर्णनाम, एवं शेषाण्यपि वर्मनामानि भावनीयानि। पं० सं०
३द्वार । स० । कर्म० ।श्रा० । वर्णरूपेऽर्थे , अनु०। पादने, सूत्र०६ श्रु०१ अ० १ उ० ।
(अत्र सूत्रम्-'गुणणाम' शब्दे तृतीयभागे २८ पृष्ठे गतम्।) वस्मकाल-वर्णकाल-पुं० । वर्णश्चासौ कालश्च वर्णकालः ।
वामणिबत्ति-वर्णनिधृत्ति-स्त्री०। वर्णसंसिद्धौ, म०१६ श. कालमेदे, विशे।
८ उ०। ( वर्णनिवृत्तिसूत्रम् णिब्बत्ति 'शब्ने चतुर्थभागे अथ नियुक्तिकृद् वर्णकालमाह
२१२० पृष्ठे गतम् ।) पचएहं वप्माणं, जो खलु वन्नेण कालो वामो ।
वामपञ्जव-वर्णपर्यव-पुं० । तत्तदन्यसमुत्पद्यमानवर्षविशेष, सो होइ वामकालो, वणिजइ जो व जं कालं।।२०७३॥
जी० ३ प्रति०४ अधि। शुक्लादीनां पश्चानां वर्णनां मध्ये यो वर्णेन-छायया कृष्ण
वामपणग-वर्णपञ्चक-न । वर्णोपलक्षिते पञ्चावयवे समुदाएव वर्णः स भवति वर्णकालः । अथवा-यः कोऽपि
| ये, क० प्र०५ प्रक० । जीवादिपदाथों गत्कालं-यस्मिन् काले धर्यते-प्ररूयते स वर्णन-वर्गस्तत्प्रधानकालो वर्णकालः । यदिवा-शुक्लादि
वर्णपरिणय-वर्णपरिणत-त्रि० । वर्णतः परिणतोवर्सपरिक वर्णं एवं वर्यते यत्र काले स शुक्लादिवर्णप्ररूपणस्य कालो। तः । वर्णमाजि, प्रशा०१ पद । यणेकाल इत्यादि स्वधियाऽभ्यूह्य वाच्यमिति ॥ २०७३ ॥ । वामपरिणाम-वर्णपरिणाम-पुं०। पञ्चानां श्वेतादीनां पानां २०८
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only