________________
( ८२८ ). श्रभिधानराजेन्द्रः |
वण्ण
भिंगा कायव्वा जाव सव्वे लुक्खे देसा कक्खडा देसा या देसा गुरुया देसा लहुया देसा सीया देसा उसिया, एवं सत्तफासे पंचवारमुत्तरा भंगसया भवंति । जइ अट्ठफासे देसे कक्खडे देसे मउए देसे गुरुए देसे लहुए देसे सीए देसे उस देसे निद्धे देसे लुक्खे ४ देसे कक्खडे देसे मउए देसे गुरुए देसे लहुए देसे सीए देसा उसिया देसे निद्धे देसे लुक्खे ४ देसे कक्खडे देसे मउए देसे गुरुए देसे लहुए देसा सीया देसे उसिणे देसे निद्धे देसे लक्खे ४ देसे कक्खडे देसे मउए देसे गुरुए देसे लहुए देसा सीया देसा उसिया देसे निद्धे देने लुक्खे ४ एए चत्तारि चउक्का सोलस भंगा, देसे कक्खडे देसे मउए देसे गुरु देसा लहुया देसे सीए दे से उसिणे देसे निद्धे देसे लुक्खे | एवं एते गुरुएणं एगतेणं ( लहुएणं) पुहत्तएणं सोलस भंगा कायव्वा । देसे कक्खडे देसे मउए देसा गुरुया देसे लहुए देसे सीए देसे उसिये देसे सिद्धे देसे लक्खे ४ एए वि सोलस भंगा कायव्वा । देसे कक्खडे देसे मउए देसा गुरुया देसा लहुया देसे सीए देसे उसिणे दे निद्धे देसे लक्खे एते वि सोलस भंगा कायव्वा । सव्वेऽवि ते चउसट्ठि मंगा कक्खडमउएहिं एगत्तएहिं, ताहे कक्खडेणं एगत्तएणं मउएणं पुहत्तेणं एते चैव चउसट्ठि भंगा कायव्वा । ताहे कक्खडेणं पुहत्तएणं मउएवं एगत्तएणं चउसट्ठि भंगा कायव्वा, ताहे एतेहिं चैव दोहिं वि पुहत्तेहिं चउसट्ठि भंगा कायव्वा० जाव देसा कक्खडा देसा मउया देसा गुरुया देखा लहुया देसा सीया देसा उसिणा देसा निद्धा देसा लक्खा एसो अपच्छिमो भंगो, सव्वेते अट्ठफासे दो छपचा भंगसया भवंति । एवं एते बादरपरिणए अतएसिए खंधे सव्वेसु संजोएसु बारस छन्नउया भंगसया भवंति । ( सू० - ६६६ )
' बायरपरि णमित्यादि, सर्व एव कर्कशो गुरुः शीतः स्निग्धश्च एकदैवाविरुद्धानां स्पर्शानां सम्भवादित्येको भङ्गः, चतुर्थपदव्यत्यये द्वितीयः, एवमेते एकादिपदव्यभिचारेण षोडश भङ्गाः । ' पंचफासे ' इत्यादि, कर्कशगुरुशीतैः स्निग्धरुक्षयोरेकत्वानेकत्वकृता चतुर्भङ्गी लब्धा, एषैव च कर्कशमुरुर्लभ्यत इत्येवमष्टौ, एते चाष्टौ कर्कशगुरुभ्याम् एवमन्ये च कर्कशलघुभ्याम् एवमेते षोडश कर्कशपदेन लब्धा पतानेव च मृदुपदं लभते इत्येवं द्वात्रिंशत्, इयं च द्वात्रिंशत् स्निग्धरूक्षयोरेकत्वादिना लब्धा, अन्या च द्वात्रिंशत् शीतोष्णयोरन्या च गुरुलघ्वोरन्या च ककेशमृद्वोरित्येवं सर्व एवैते मीलिता अष्टाविंशत्युत्तरं भङ्गकशतं भवतीति । ' छफासे' इत्यादि, तत्र सर्वकर्कशो १ गुरुश्च २ देशश्च शीतः ३ उष्णः ४ स्निग्धो ५ रूक्षचे ६ ति । इह च देशशीतादीनां चतुर्णो पदानामेकत्वादिना षोडश भ१- परमाणुवर्णादिवन्वता 'परमाणु' शब्दे फममाने २४१ हो ।
Jain Education International
For Private
वरण
ङ्गाः, एते च सर्वकर्कशगुरुभ्यां लब्धाः, एत एव कर्कशलघुभ्यां लभ्यन्ते तदेवं द्वात्रिंशत् । इयं च सर्व्वकर्कशपदेन लब्धा इयमेव च सर्वमृदुना लभ्यत इति चतुःषष्टिर्भङ्गाः । इयं च चतुःषष्टिः सर्वकर्कशगुरुलक्षणेन द्विकसंयोगेन सविपर्ययेण लब्धा, तदेवमन्योऽप्येवंविधो द्विकसंयोगस्तां लभते, कर्कशगुरुशीतस्निग्धलक्षणानां च चतुर्णां पदानां षड् द्विकसंयोगास्तदेवं चतुःषष्टः षड्भिर्द्धिकसंयोगैर्गुणितास्त्रीणि शतानि
फासे ' इत्यादि । ' जइ सत्तफासे ' इत्यादि, इहाद्यं कर्क - चतुरशीत्यधिकानि भवन्तीति । अत एवोक्तम्- 'सव्वे वेते शाख्यं पदं स्कन्धव्यापकत्वाद्विपक्षरहितं शेषाणि तु गुर्बादीनि षद स्कन्धदेशाधितत्वात् सविपक्षाणीत्येवं सप्त स्पर्शाः । एषां च गुर्वादीनां षषां पदानामेकत्वानेकत्वाभ्यां चतुःषष्टिकर्कशपदेन लब्धाः । एवं मृदुपदेनापत्येवमष्टाविंशत्यभङ्गका भवन्ति, ते च सर्वशब्दविशेषितेनादिन्यस्तेन धिकं शतम्, एवं गुरुलघुभ्यां शेषैः षड्भिः सह १२८, शीतोष्णाभ्यामप्येवमेव १२८, एवं स्निग्धरूक्षाभ्यामपि १२८, तदेवमष्टाविंशत्युत्तरशतस्य चतुर्भिर्गुणने पञ्च शतानि द्वाद शोत्तराणि भवन्तीति । श्रत एवाह एवं सत्तफासे पंच बारसुत्तरा भंगसया भवंती 'ति । ' श्रट्ठफासे' इत्यादि, चतुर्णा कर्कशादिपदानां सविपर्ययाणामाश्रयणादष्टौ स्पर्शाः । एते च बादरस्कन्धस्य द्विधा विकल्पितस्यैकत देशे चत्वारो विरुद्धास्तु द्वितीये इति एषु चैकत्वानेकत्वाभ्यां भङ्गका भवन्ति । तत्र च रूक्षपदेनैकवचनान्तेन बहुवचनान्तेन द्वौ, एतौ च स्निग्धैकवचनेन लब्धावेतावेव स्निग्धबहुवचनं लभेते, एते चत्वारः, एते च सूत्र पुस्तके वतुष्ककेन सूचिताः । तथैतेदेवाष्टासु पदेषूष्णपदेन बहुवचनान्तेनोक्लचतुर्भङ्गीयुक्तेनान्ये चत्वारः ४, एवं शीतपदेन बहुवचनान्तेनैव ४, तथा शीतोष्णपदाभ्यां बहुवचनान्ताभ्यामेत एव४एवं चैते १६, तथा लघुपदेन बहुवचनान्तेनैत एव ४, तथा लघुशीत पदाभ्यां बहुवचनान्ताभ्यामेत पत्र ४, एवं लघूष्णपदाभ्याम् ४, एवं लघुशीतोष्णुपदैरिति ४, एवमेतेऽपि षोडश १६, एतदेव दर्शयति-' एवं गुरुपणं एगत्तएण मित्यादि, तथा-कर्कशादिनैकवचनान्तेन गुरुपदेन च बहुवचनान्तेनैत एव, तथा गुरूष्णाभ्यां बहुवचनान्ताभ्यामेत एव ४, एवं गुरुशीताभ्याम् ४, एवं गुरुशीतोष्णैः ४ एवं चैते षोडश, तथा गुरुलघुभ्यां बहुवचनान्ताभ्यामेत एव ४, एवं गुरुलघुष्णैः ४, एवं गुरुलघुशीतैः ४ एवं गुरुलघुशीतोष्णैः ४ एतेऽपि षोडश, सर्वेऽप्यादित एते चतुःषष्टिः कक्खडमउएहिं एगतेहिं ति कर्कश मृदुपदाभ्यामेकवचनवद्भ्यां चतुःषष्टिरेते भङ्गा लब्धा इत्यर्थः, ' ताहे 'ति तदनन्तरम् ' कक्खडें एगतए' ति कर्कशपदेनैकत्वगेन एकवचनान्तेनेत्यर्थः 'मउपखं पुहत्तपणं ' ति मृदुकपदेन पृथक्त्वगेनानेकवचनान्तेनेत्यर्थः एते चैव ति एत एव पूर्वोक्तक्रमाच्चतुःषष्टिर्भङ्गकाः कर्त्तव्या इति, 'ताहे कक्खडेण 'मित्यादि, ' ताहे' त्ति ततः कर्कशपदेन बहुवचनान्तेन मृदुपदेन चैकवचनान्तेन चतुःटिका: पूर्वोक्तमेव कर्त्तव्याः, ततश्चैतानेव कर्कशदुपदाभ्यां बहुवचनान्ताभ्यां पूर्ववच्चतुष्षष्टिर्मङ्गाः कर्त्तव्याः एताश्वादितश्चतस्त्रश्चतुःषष्टयो मीलिता द्वे शते षट्पञ्चाशदधिके स्थातामिति, एतदेवाह -' सब्वे ते अट्ठफासे, दो छपना भंगसया भवंति ' त्ति ।
Personal Use Only
"
www.jainelibrary.org