________________
(८३२) वत्तव्वया अभिधानराजेन्द्रः।
दत्तव्यया ससमयवत्तव्बया, परसमयवत्तव्वया, ससमयपरसमयवत्त
मयवक्तव्यता, ततश्चासौ स्वसमयपरसमयवक्तव्यतोच्यते।
अथ चक्रव्यतामेव नयैर्विचारयमाहबया । से किं तं ससमयवत्तचया ?, २ जत्थ सं ससमए
इयाणिं को णो कं वत्तव्वयं इच्छइ , तत्थ गमभाषविजइ परमविज्जइ परविजइ दंसिज्जइ निदंसिज्जइ
संगहववहारा तिविहं वत्तव्वयं इच्छंति, तं जहा-ससमयवउवदंसिज्जइ सेतं ससमयवत्तव्वया । से किं तं परसमयव
तब्वयं परसमयवत्तव्वयं ससमयपरसमयवत्तव्वयं, उज्जूत्तव्यया, परसमयवत्तव्यया जत्थ णं परसमए आपविजइ
सुमो दुविहं वत्तव्वयं इच्छइ, तं जहा-ससमयवत्तव्वयं जाव उवदंसिज्जइ, सेतं परसमयवत्तव्वया । से किं तं
परसमयवत्तव्वयं, तत्थ णं जा सा ससमयवत्तव्बया सा ससमयपरसमयवत्तव्बया , ससमयपरसमयवत्तव्वया ज-|
ससमयं पविट्ठा, जा सा परसमयवत्तव्बया सा परसमयं स्थ शं ससमए परसमए पापविज्जइ जाव उवदंसिआइ,
पविट्ठा, तम्हा दुविहा वत्तव्बया, नत्थि तिविहा वत्तव्वया, सेतं ससमयपरसमयवत्तव्बया । (सू०-१५१४)
तिमि सद्दणया एगं ससमयवत्तब्वयं इच्छंति,नत्थि परसमय 'से किं तं वत्तब्वया' इत्यादि, तत्राध्ययनादिषु प्रत्यवयवं यथासम्भवं प्रतिनियतार्थकथनं वक्तव्यता इयं च त्रिविधा
वत्तब्वया,कम्हा?, जम्हा परसमए अणद्वे अहेऊ असम्भावे स्वसमयादिभेदात् , तत्र यस्यां णमिति वाक्यालङ्कारे स्वस-1
प्रकिरिए उम्मग्गे अणुवएसे मिच्छादसणमिति कट्ट, तम्हा मयः-स्वसिद्धान्तः प्रास्यायते यथा पञ्च अस्तिकायाः,तद्य- सव्या ससमयवत्तव्बया, पत्थि परसमयवत्तब्वया णस्थि था-धर्मास्तिकाय इत्यादि, तथा प्रज्ञाप्यते यथा गतिलक्ष- ससमयपरसमयवत्तव्वया । सेतं वत्तव्वया। (पू०-१५१) सो धर्मास्तिकाय इत्यादि, तथा-प्ररूप्यते यथा स एवास
'याणिं को नो' इत्यादि, अत्र नैगमव्यवहारौ त्रिविख्यातप्रदेशात्मकादिस्वरूपः, तथा दय॑ते दृष्टान्तद्वारेण यथा
धामपि वक्तव्यतामिच्छतः, नैगमस्यानेकगमत्वाद् व्यवहामत्स्यानां गत्युपष्टम्भकं जलमित्यादि, तथा निर्दिश्यते उपन
र (पर) स्य तु लोकव्यवहारपरत्वाल्लोके च सर्वप्रकाराणां यद्वारेख यथा तथैवैषोऽपि जीवपुद्गलानां गत्युपष्टम्भक इत्या. रूढत्वादिति भावः । जुसूत्रस्तु विशुद्धतरत्वादनाद्यामेव दि, नदेवं दिग्मात्रप्रदर्शनेन व्याख्यातमिदम् , सूत्राविरोधतो. द्विविधां वक्तव्यतामिच्छति, स्वपरसमयवक्तव्यतानभ्युपगमे ऽन्यथाऽपि व्याख्येयमिति । सेयं स्वसमयवक्तव्यता । परसम, युक्तिमाह तत्थ णं जा सा' इत्यादि, तृतीयव्यक्तव्यताभेदे यवव्यता तु यस्यां परसमय आख्यायत इत्यादि, यथा सू याऽसौ स्वसमयवक्तव्यता गीयते सा स्वसमयं प्रविष्टा, को वकतावप्रथमाध्ययने
ऽर्थः ?, प्रथमे वक्रव्यताभेदे अन्तर्भूता इत्यर्थः । या तु परस" सन्ति पञ्च महम्भूया, इहमेगेसि आहिया।
मयवक्तव्यता सा परसमयं प्रविष्टा । इदमत्र हृदयम्-द्वितीय पुटवी भाऊ तेऊ (य), वाऊ आगासपञ्चमा ॥५॥ वक्तव्यताभेदे अन्तर्भाविता इत्यर्थः, ततश्चोभयरूपषएए पञ्च महन्भूया, तेम्भो एगो त्ति आहिया।
कव्यतायाः प्रस्तुतनयमतेऽसत्त्वात् द्विविधैव बनव्यता न मह तेसि विलासेख, विणासो होह देहिणो ॥२॥" इत्यादि, त्रिविधेति भावः । संग्रहस्तु सामान्यवादिनेगमान्तर्गअस्यच लोकद्वयस्य सूत्रवृत्तिकारलिखित एवायं भावा- तत्वेन विवक्षितत्वात् सूत्रगतिवैचित्र्यावा न पृथथापकेषां नास्तिकानां स्वकीयाप्तेन आहितान्याख्यातानि इह- गुप्त इति । त्रयः शब्दनयाः-शब्दसमभिरुवंभूताः लोके सन्ति-विद्यन्ते पञ्च समस्तलोके व्यापकत्वान्महाभूता- शुद्धतमत्वादेकां स्वसमयवक्तव्यतामिच्छन्ति, नास्ति परसनि तान्येवाह-पृथिवीत्यादि पञ्चभूतव्यतिरिक्तजीवनिषेधार्थ- मयवक्तव्यता इति मन्यन्ते,कस्मादित्याह-यस्मात्परसमयो माह-एए पंचे' त्यादि पतानि-अनन्तरोनानि पृथिव्यादानि नर्थः, इत्यादि । इत्थं चेह योजना कार्या-नास्ति परसमयवयानि पश महाभूतानि 'तेभ्य' इति तेभ्यः-कायाकारपरिण- क्रव्यता, परसमयस्यानर्थत्वादित्यादि, अनर्थत्वं परसमयस्य तेभ्यः एकः-भित्किञ्चिपो भूताव्यतिरिक्तः प्रात्मा भवति, नास्त्येवात्मेत्यनर्थप्रतिपादकत्वाद , आत्मनो नास्तित्वस्य नतु भूतव्यतिरिकः परलोकयायीत्येवं ते : प्राहिय ' ति चानर्थत्वमात्माभावे तत्प्रतिषेधानुपपत्तेः । उक्तं च-"जो चिश्रास्यातवन्तः। अथ तेषां भूतानां विनाशेन देहिनो-जी
तेइ सरीरे, नत्थि अहं स एव होइ जीवो त्ति । न हु जीवम्मि वस्य विनाशा भवति तदव्यतिरिकत्वादेवेत्येवं लोकायत- असंते, संसयउप्पायो अलो ॥१॥" इत्याद्यन्यदप्यभ्यूज़ भतप्रतिपादनपरत्वात् परसमयवक्तव्यतेयमुच्यते-- म् । अहेतुत्वं च परसमयस्य हेत्वाभासबलेन प्रवृत्तेः, यथा च्यायते इत्यादि । पदानां तु विभागः पूर्वोक्तानुसारेण स्वबु- नास्त्येवात्मा अत्यन्तानुपलब्धेः । हेत्वाभासश्चायं शानादेस्त
या कार्यः । सेयं परसमयवक्तव्यता । स्वसमयपरसमयवक्त- दुगुणस्योपलब्धेः, उक्तं च-"नाणाईण गुणाणं, अणुभवो व्यता पुनयत्र स्वसमयः परसमयश्च प्राख्यायते, यथा- होइ जंतुणो सत्ता । जह रूवाइगुणाण, उवलंभाश्रो घडाईणं " श्रागारमावसन्ता वा, धारणा वावि पब्वया । ॥१॥" इत्यादि प्रागेवोक्नमिति । असद्भावत्वं चैकान्तक्षणइमं दरिसणमावन्ना, सब्वदुक्खा विमुच्चई ॥१॥” इत्यादि , भासद्भूतार्थाभिधायकत्वाद् , एकान्तक्षणभङ्गादेश्वासद्भूतव्याख्या-आगारं-गृहं तत्राऽऽवसन्ता गृहस्था - त्वं युक्निविरोधात्तथाहि-" धम्माधम्मुवएसो , कयाकयं त्यर्थः, प्रारण्या वा-तापसादयः पब्वइय' त्ति प्रबजिताश्च- परभवाइगमणं च । सव्वा वि हु लोयठिन घडर एगंतरित्रशाक्यादयः इदम्-अस्मदीय मतमापन्ना-प्राश्रिताः सर्वदुः- णयम्मि ॥१॥" इत्यादि, अक्रियात्वं चैकान्तशून्यताप्रतिपाखेभ्यो विमुच्यन्त इत्येवं यदा साख्यादयः प्रतिपादयन्ति दनात् , सर्वशून्यतायां च क्रियावतोऽभावेन क्रियाया असंतदेयं परसमयवनाव्यता , यदा तु जैनास्तदा स्वस-| भवाद् , उक्त च-" सव्यं मुनि जयं, पडियनं जेहि तेऽवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org