________________
(१८) अभिधान राजेन्द्रः ।
वणीमग
इह पात्रेष्वपात्रेषु वा सन्नियुज्यमानं दानं न भवत्यफलमित्यपि भणिते दोषः । अपात्रदानस्य पात्रदानसमतया प्रशंसनेन सम्यक्त्वातीचारसंभवात् । किं पुनरपात्राण्येव साक्षात्प्रशंसतः ?, तत्र सुतरां मद्दान् दोषो मिथ्यात्वस्थिरीकरखादिदोषभावादिति । पिं० । व्य० । जीत० । श्राचा० । स्था० ।
से भिक्खू वा भिक्खुणी वा ० जाव समाणे से जं पुण जाणिजा असणं वा पाणं वा खाइमं वा साइमं वा बहवे समणा माहा प्रतिहिकिवगवणीमए पगणिय पगणिय समुद्दिस पागाई वा० ४ समारम्भ ० जाव नो पडिग्गाहिजा || ( सू०-७ )
स भावभिक्षुर्यावत् गृहपतिकुलं प्रविष्टस्तद्यत् पुनरेवंभूतमशनादि जानीयात्तद्यथा-बहून् श्रमणानुद्दिश्य, ते च प श्वविधाः-निर्ग्रन्थ- शाक्य-तापस-गैरिका - ऽऽजीविका इति । ब्राह्मणान् भोजनकालोपस्थाय्यपूर्वो वाऽतिथिस्तानिति कृपणा दरिद्रास्तान् वणी मका - घन्दिप्रायास्तानपि श्रमणादीन बहनुदिश्य प्रगणय्य प्रगणय्योद्दिशति, तद्यथा-द्वित्राः श्रमणाः पञ्चषाः ब्राह्मणा इत्यादिना प्रकारेण भ्रमणादीन् । परिसंख्यातानुद्दिश्य तथा प्राण्यादीन् समारभ्य यदशनादि संस्कृतं तदासेवितमनासेवितं वाऽप्रासुकमनेषणीयमाधाकर्म एवं मन्यमानो लामे सति न प्रतिगृह्णीयादिति ।
"
विशोधिको टिमधिकृत्याऽऽह
से भिक्खू वा भिक्खुणी वा ० जाव पविट्ठे समाणे से पुण जाणिजा असणं वा पाणं वा खाइमं वा साइमं वा बहवे समणा माहणा अतिथिकिवणवणीमए समुद्दिस्स ० जाव चेएइ तं तहप्पगार असणं वा पाणं वा खाइमं वा साइमं वा अपुरिसंतरकडं वा अवहियाणीहडं प्रणतट्ठियं अपरिभुतं अणासेवितं श्रफासुयं अणेसणिजं ०जाव णो पडिगा हैजा, अह पुण एवं जाजा पुरिसंतरकर्ड बहियानीहडं अत्तट्ठियं परिभुत्तं श्रासेवियं फास एसणिअं जाव० पडिगाहिज्जा । (सू०-८ )
स भिक्षुर्यत्पुनरशनादि जानीयात् किंभूतमिति दर्शयति- बहून् श्रमणब्राह्मणातिथिकृपणवणीमकान् समुद्दिश्य श्रमणाद्यथामति यावत् प्राणादश्च समारभ्य यावदाहृत्य कश्चिद् गृहस्थो ददाति तत्तथाप्रकारमशनाद्यपुरुषान्तरकृतमबहिर्निर्गतमनात्मीकृतमपरिभुक्तमना सोवतमप्रासुक मनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् । इयं - " जावंतिया भिक्खु " ति एतद्वात्ययेन ग्राह्यमाहअथशब्दः पूर्वापेक्षी, पुनःशब्दो विशेषणार्थः, अथ भिक्षुः पुनरेवं जानीयात् तद्यथा-पुरुषान्तरकृतम्-अम्यार्थ कृतं बहिर्निर्गतमात्मीकृतं परिभुक्तमासेवितं प्रासुकमैत्रणीयं च ज्ञात्वा लाभे सति प्रतिगृह्णायात् इदमुक्तं भवति - श्रविशोधिकोटिर्यथा तथा न कल्पते, विशोधिकोटिस्तु पुरुषान्तरकृतात्मीयकृतादिविशिष्टा कल्पत ज्ञाचा० २ ० १ ० १ ० १ ३० ।
स
Jain Education International
For Private
वरण
जे भिक्खू वा भिक्खुणी वा वणीमगपिंडं भुजइ भुजंतं वा साइज्जइ ।। ६३ ।
जे भिक्खूँ वणियपिंडं, भुंजे अहवा वि जो तु सातिजा । सो श्रणाणवत्थं, मिच्छत्तविराहणं पावे ।। १५६ ।।
नि०चू०१३३० | तर्कुके, प्रश्न०५ संव० द्वार। (वनीपकपिण्डग्रहणनिषेधः 'रायपिंड' शब्देऽस्मिन्नेव भागे ५५३ पृष्ठे गतः । ) असणं पाणगं वा वि, खाइमं साइमं तहा । जं जाणिज्ज सुखिज्जा वा, वणिमट्ठा पगडं इमं ॥ ५१ ॥ दश० ५ ० १ उ० । ( व्याख्यातैषा ' उद्देसिय ' शब्दे द्वितीयभागे ८२० पृष्ठे । )
वणे - वणे - श्रव्य०। निश्चयादिषु प्रा० । “वणे- निश्चयविकल्पानुकम्प्यसंभावनेषु " ||२/२०६ । वणे इति निश्चयादौ संभावने च प्रयोक्तव्यम् । 'वणे देमि ' निश्चयं ददामि । विकल्पेहोइ वणे न होइ । भवति वा न भवति । अनुकम्प्येदासो बणै न मुच्चइ । दासोऽनुकम्प्यो वने न त्यज्यते । संभावनेनऽत्थि बणे जं न देइ विहिपरिणामो । संभाव्यते पतदित्यर्थः । प्रा० २ पाद ।
वरण-वर्ण-पुं० । वर्ण्यते - प्रकाश्यतेऽथ श्रनेनेति वर्णः । अकारककारादौ विशे० । श्राचा० ।
वर्णस्वरूपं तत्र वर्ण वर्णयन्तिअकारादिः पौद्गलिको वर्ष इति ॥ ६ ॥
रत्ना०४ परि० । श्रा० म० । प्रश्न० । ( ' श्रागम ' शब्दे द्वितीयभागे ७१ पृष्ठे व्याख्या गता । ) निषादपञ्चमादिषु, दश० २ श्र० । सङ्घा० । वर्यते अलंक्रियते वस्त्वनेनेति वर्णः । अनु० । श्यामादौ पुलपरिणामे, उत्त० ३३ श्र० । श्र० । दशा० । प्रज्ञा० । स च पञ्चधा श्वेतपीतरक्तनी लकालभेदात् । प्रव० २७६ द्वार । प्रज्ञा० । श्रौ० ।
पंच वण्णा पण्णत्ता, तं जहा - किएहा नीला लोहिया हालिदा सुकिला ( सू० ३६०X ) स्था० ५ ठा० । एगे वरखे ( सूत्र ) ।
स्था० १ ठा० । उत्त० भ० श्रा० म० । स० । श्राचा० । प्राणातिपातादिः कतिवर्णः कतिगन्ध इत्यादिरायगिहे ० जाव एवं वयासी - अह भंते ! पाणाइवाए मुसावा दिण्णादाणे मेहुणे परिग्गहे एस गं कइवले कडुगंधे कइरसे कइफासे पणत्ते १, गोयमा ! पंचवले पंचरसे दुगधे चउफासे पमत्ते । श्रह भंते ! कोहे कौवे रोसे दोसे अक्खमे संजलणे कलहे चंडिक्के मंडणे विवादे १० एस णं कइवले जाव कइफासे पत्ते ? । गोयमा ! पंचवणणे पंचरसे दुगन्धे चउफासे पण्णत्ते । ग्रह मैते ! माणे मदे दप्पे थंभे गव्वे अणुक्कोसे परपरिवाए उक्कासे अवक्कासे उष्मामे दुलामे १२ एस गं तहेव । अह भंते ! माया उवही नियडी वलए गहणे - कवइवले० ४ पत्ते १, गोयमा ! पंचवले जहा कोहे मे कक्के कुरुए जिम्हे किव्विसे १० प्रायरणया गुहाया वंचण्या पलिउंचया सातिजोगे य१५एस खं कइवएणे ०४
Personal Use Only
www.jainelibrary.org