________________
(१६) वरण अभिधानराजेन्द्रः।
वणुश पएणते ?. गोयमा ! पंचवले जहेव कोहे । अह भंते !| पापं तन्निभित्तो यो वञ्चनाभिप्रायः स कल्कमेवोच्यते कुरूर' लोमे इच्छा मुच्छा कंखा गेही तण्हा भिज्झा अभिज्झा
ति' कुत्सितं यथाभवत्येवं रूपयति-विमोहयति यस
स्कुरूपं भाण्डादिकर्म मायाविशेष एव' जिम्हे 'त्ति येन परपासासणया पत्थणया१०,लालप्पणया कामासा भोगा
वञ्चनाभिप्रायेण जेह्मयं क्रियासु मान्द्यमालम्बते, स भावो सा जीवियासा मरणासा नंदीरागे १६, एस णं कइवरले
जैह्मयमेवेति किब्बिसे' ति यतो मायाविशेषाज्जन्मान्तरे ४ परमत्ते ?, गोयमा ! जहेब कोहे । अह भंते ! पेज्जे अत्रैव वा भवे किल्विषः-किल्विषिको भवति स किल्विप दोसे कलहे जाव मिच्छादसणसल्ले एस णं कइवरले ! एवेति । 'आयरणय'त्ति यतो मायाविशेषादादरणम्-अजहेब कोहे तहेव चउफासे । (सू०-४४६)
भ्युपमम कस्यापि वस्तुनः करोति असावादरणम् , ताप्रत्य
यस्य च स्वार्थिकत्वादायरणया पाचरणं वा परप्रतारणाय 'रायगिह ' इत्यादि पाणाइवाए' ति प्राखातिपातजनितं विविधक्रियाणामाचरणम् , 'गूढनया' गृहन-गोपायन स्वरूतज्जनकं वा चारित्रमोहनीयं कर्मोपचारात् प्राणातिपात पस्य 'वञ्चणया' वचन-परस्य प्रतारणम्। 'पलिउंचणया' एब, एवमुत्तरत्रापि तस्य च पुद्गलरूपत्वावर्णादयो भवन्ती- प्रतिकुश्चनं सरलतया प्रवृत्तस्य वचनस्य स्खण्डनम्,'साइजोगे' स्थत उक्तम्-"पंचवरणे" इत्यादि प्राह च-"पंचरसपंचवझे
ति अविश्रम्भसम्बन्धः सातिशयेन वा द्रव्येण निरतिशयहि परिणयं दुविहगंधचउफासं । दवियमणतपएसं, सि
स्य योगस्तत्प्रतिरूपकरणमित्यर्थः, मायैकार्था वैते ध्वनय द्धेहि अणतगुणहीणं ॥१॥" इति 'चउफासे' ति स्निग्धरू
इति 'लोभे' ति सामान्यम् इच्छादयस्तद्विशेषाः, तत्रेच्छाक्षशीतोष्णाख्याश्चत्वारः स्पर्शाः सूक्ष्मपरिणामपरिणतपुद्रला
अभिलाषमात्रम् 'मुच्छा देखा गेहे'त्ति मूर्छा-संरक्षणानुवनां भवन्ति, सूक्ष्मपरिणामं च कर्मेति । 'कोहे ' ति क्रोधप
न्धः, काला-अप्राप्ताशिंसा 'गेहि'ति । गृद्धिः-प्राप्तार्थेरिणामजनकं कर्म, तत्र क्रोध इति सामान्य नाम कोपाद
ध्यासक्तिः । 'तराह' ति तृष्णा-प्राप्तार्थानामव्ययेच्छा 'भिज' यस्तु तद्विशेषाः, तत्र कोपः क्रोधोदयात् स्वभावाच्च
लिअभिव्याप्त्या विषयाणां ध्यानम् ,तदेकाप्रत्वमभिध्या पि. लनमात्रम् , रोषः क्रोधस्यैवानुबन्धो , दोषः पात्मनः पर
धानादिवद्-अकारलोपानिध्या 'अमिज्म 'सि न मिच्या स्य वा दूषणमेतच्च क्रोधकार्यम्, द्वेषो वाऽप्रीतिमात्रम् , अ
अभिध्या, भिभ्यासरशं भावान्तरम् , तत्र रढाभिक्षमा-परकृतापराधस्यासहनम्, संज्वलनो-मुहुर्मुहुः क्रोधा- निवेशो भिध्याध्यानलक्षणत्वात्तस्याः , अहढाभिनिनिना ज्वलनम,कलहो-महता शब्देनान्योन्यमसमञ्जसभाष- वेशस्तु अभिघ्याचित्तलक्षणत्वात् तस्याः, ध्यानचिणम्,पतञ्च क्रोधकार्यम्,चाण्डिक्यं-रौद्राकारकरणम् एतदपि सयोस्त्वयं विशेषः-" जे थिरमज्भवसाणं, तं झाणं क्रोधकार्यमेव, भण्डन-दण्डादिभिर्युद्धम् एतदपि क्रोधकार्य- जं चलं तय चिसं " ति ' आसासणय ' ति श्रामेव, विवादो-विप्रतिपत्तिसमुत्थवचनानि, इदमपि तत्कार्यमे शासनं मम पुत्रस्य शिष्यस्य वेदमिदं च भूयादित्यादिरूपा वेति क्रोधकार्याश्चैते शब्दाः । 'माणेति' मानपरिणामजनक आशीः, 'पत्थरणय' ति प्रार्थनं-परं प्रति इष्टार्थयाश्चा कर्म, तत्र मान इति सामान्य नाम, मदादयस्तु तद्विशेषा- | 'लालप्पणय'त्ति प्रार्थनमेव भृशं लपनतः 'कामास 'त्ति स्तत्र मदो-हर्षमात्रं, दप्पो-दृप्तता, स्तस्भो-उनम्रता, गर्वः- शब्दरूपप्राप्तिसंभावना, 'भोगास' ति गन्धादिप्राप्तिसम्भाशौण्डीयम्-'अत्तुक्कोसे' तिं श्रात्मनः परेभ्यः सकाशाद् गु. वना, 'जीवितास' ति जीवितव्यप्राप्तिसम्भावना, 'मरणागरुत्कर्षणमुत्कृष्टताभिधानम् ,परपरिवादः-परेषामपवदनं प. स'ति कस्यांचिदवस्थायां मरणप्राप्तिसम्भावना, इदं च रिपातो वा गुणेभ्यः परिपातनमिति । 'उकासे' ति। कचिन्न रश्यते 'नन्दिरागेसि समृद्धौ सत्यां रागो-हर्षों नन्दिउत्कर्षणमात्मनः परस्य वामनाक क्रिययोकष्टताकरणम् , उ. रागः पजेति प्रेम-पुत्रादिविषयः नेहः 'दोसेसि अप्रीतिः, स्कासन वाप्रकाशनमभिमानात्स्वकीयसमृद्धयादेः 'भवकासे, | कलह प्रेमहासादिप्रभवं युद्ध यावत्करणात 'अभक्खात्ति अपकर्षणमवकर्षण वा अभिमानादात्मनः परस्य वा कि- से पेसुधे भरारीपरपरिवाए मायामोसे'सिरश्यम् । यारम्भात् कुतोऽपि व्यावर्तनमिति, अप्रकाश वा अभिमानादेवेति । 'उन्नए'ति । उच्छिन्नं नतं पूर्वप्रवृत्तं नमनमभि
अथोक्तानामेवाहादशानां प्राणातिपातादिकानां पाप
स्थानानां ये विपर्ययास्तेषां स्वरूपाभिधानायाहमानादुन्नतम् , उच्छिन्नो वा नयो नीतिरभिमानादेवोत्रयो नयाभाव इत्यर्थः, 'उन्नामे' ति प्रणतस्य मदानुप्रवेशादु- अह भंते ! पाणाइवायवेरमणे जाव परिग्गहवेरमणे अमनमुखामः । 'दुन्नामे' ति महादकुष्टं नमनं दुर्नाम इति ।
कोहविवेगे जाव मिच्छादसणसल्लविवेगे एस णं कावइहच स्तम्भादीनि मानकार्याणि मानवाचकाचैते ध्वनय
स्मे जाव कइफासे परमत्ते ?, गोयमा ! अवरणे अगंधे इति, 'माय' ति सामान्यमुपध्यादयस्तदास्तत्र 'उबहिति उपधीयते येनासाघुपधिः वञ्चनीयसमीपगमनहेतुरिति भावः
अरसे अफासे पएणत्ते । अह मंते ! उप्पत्तिया वेणइया •नियडि सि नितरां करणं निकृतिरादरकरणेन परवञ्चन कम्मिया परिणामिया, एस णं कइवरणा०४ पएणत्ता, पूर्वकृतमायाप्रच्छादनार्थ वा मायान्तरकरणम् "वलय" ति
तं चैव जाव अफ सा पमत्ता । अह भंते ! उग्गहे येन भावेन वलयमिव वकं वचनं चेष्टा वा प्रवर्तते स भावो ।
ईहा प्रवाए धारणा एस णं कइवल्मा परमत्ता ? एवं बलयम् 'गहणे 'त्ति परव्यामोहनाय यद्वचनजालं तद्गहनमिव गहनम् 'यूमें' ति परवञ्चनाय निम्नताया निम्न- चव०जाव अफासा परमत्ता। अह भते! उदाणे कम्मे बले स्थानस्य वा आश्रयणं तन्नमन्ति'कात्ति करक हिंसादिरूपं | वीरिए पुरिसक्कारपरक्कमेएस णं कइवमे०४ परमते. ते
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org