________________
अभिधानराजेन्द्रः ।
पणी मग
वणमालापीडमउलकुंडलसच्छंदविउब्वियामरणचारुभू - वणाहिवइ - वनाधिपति -पुं० । यक्षभेदे, प्रज्ञा० १ पद ।
वणि (ग् ) - व्रणिन् - त्रि० । व्रणो ऽस्यास्तीति व्रणी । रौद्रतरे शल्ये, आव० ५ अ० ।
बलिया बनिता स्त्री० स्त्रियाम् उत०
थणमाला
सगधरा ।
वनमाला - वनमालामयानि श्रामेलमुकुटकुण्डलानि, आ. मेल इति प्रापीडदस्य प्राकृतलक्षण्यशात् पीडशे रकः तथा स्वच्छन्द विकुर्वितानि यानि आभरणानि तैयंत् चारु भूषणं-मण्डनं तद्धरन्तीति वनमालापीडमुकुटकुण्डलस्वच्छन्दविकुर्विताऽऽभरणचारुभूषणधराः । लिहादित्वादच् । जी० ३ प्रति० ४ अधि० । तं० ॥ जं० रा० । औ० । वनस्पतिस्त्रजि च। स० । श्री० द्वादशदेवलोकीयचिमानभेत्रे, नपुं० । स० । वणमुह-व्रणमुख-न० । व्रणाग्रे, “ वणमुहकिमिउत्तयंतपगलंतपूयरुहिरं " वणमुखानि कृमिभिरुतुद्यमानानि ऊर्ध्वं व्यथ्यमानानि प्रगतत्पूयरुधिराणि यस्य सः । विपा० १
66
भु० ७ ४० ।
ववरण- वनचरक - पुं० शबरी ० १ ० १ ० वखराइ - वनराजि - स्त्री० । एकजातीयानामितरेषां वा तरूणां पङ्की, अनु० । शा० । एकजातीयोत्तमवृक्षसमूहे, जी० ३ प्रति० ४ अधि० । प्रशा० ॥ भ० रा० । बगराय- वनराज - पुं० [मत्सराणि २००नस्य निवेशके पोल्लुवंशीये राजनि ती० २५ कल्प। बखलया बनलता - श्री० अशोकादिलतासु प्रा० १ पद जं० । रा० । जी० ॥ भ० | कल्प० । शा० । एकशास्त्रेषु तरुविशेषेषु, बणा- द्रुमविशेषाः द्रुमाणां च लतात्वमेकशाखाका - द्रष्टव्यम्, ये हि हुमा ऊर्ध्वागतैकशाखा न तु दिग्विदिप्रवृत्तबहुशाखास्ते लता इति प्रसिद्धाः । रा० । बलवास बनवास ५० अरण्यवासे, दृ० लीकिका हि वानप्रस्थाश्रमे वर्तमाना वनवासमेव श्रेयसे मन्यन्ते । तत्राप्राशुकादिपरिभोगदोषः ० १ ० ३ प्रक० ( सच सं डि शब्दे दर्शयिष्यते । )
नां
वज्रवासी - वनवासी श्री० [दक्षिणाभरत क्षेत्रीये नगरी
" हेच अजभरहे बगवासीनगरीय वासुदेवस्स जेडुभारं जरकुमारपुसो जियस राया " ग० २ अधि० । बखविदुग्ग बनवदुर्ग-० नानाविधखसमूहे म०१० ८] उ० | व्य० । एकं वनं वनम् नानारूपं वनम् बनविदुर्गः ।
,
व्य० है उ० । सूत्र० ।
विरोह-बनविरोध- पुं० । लोको सररीत्या द्वादशे मासे, कल्प० १ अधि० ६ क्षण । जं० । ज्यो० । सू० प्र० । चं० प्र० । वनसंड- वनपण्ड - पुं० । अनेकजानीयोत्तमवृक्षसमुदाये, क०१ अधि०४ अनेकजातीयानामुत्तमानां महीरुहा,
णां समूहे, जी० ३ प्रति० ४ अधि० । रा० । जी० । अनु० । एकजातीयवृक्षसमूहे, शा० १ ० १ श्र० । ज्ञा० | स्था० ।
सवाई - स्त्री० । कोकिलायाम्, “पियमाहवी परहुआ कलयंठी कोइला व सवाई " पाइ० ना० ४२ गाथा । हरि ( ) नहस्तिन्- ५० घारण्यनजे, उल० १३० बणाहार बनाहार - पुं० वन्यस्तूपभोकरि पक्ष
प्रज्ञा० १
पद ।
Jain Education International
"
पुरिसे नाणाविहेहि, भावेहिं वरांति त्ति वणियाओ ।
4
'पुरिसे सि-पुरुषान् नानाविधः भावैरभिप्रायाधिवासादिभिर्वर्णयन्ति - कामोद्दीपनगुणान् विस्तारयन्तीति वनिताः । [सं०] तथा च हारिल बातो तो दहति हुतभु देदमेकं नराणां मत्तो नागः कुपितभुजकश्चैकदेहं तथैव । ज्ञानं शीलं विनयमिवीदार्थविज्ञानदेहान् सर्वानर्थान् दहति पनिताssमुष्मिकानैहिकांश्च ॥ १ ॥ " उत० ८ श्र० । बखी बनी स्त्री० । कर्पासनिष्यादके फलभेदे, सूत्र० १
० १ ० १० स्था० | दायकाभिमतजनप्रशंसा पायतो लब्धार्थे, पञ्चा० १३ विष० ।
वणीमक - वनीपक- पुं० । परेषामात्मदुस्थत्वदर्शनेना कूलमातोभ्यते इयं सा बनी-प्रतीता तां पिवति प्रा. स्वादयति पातीति वेति वनीपः । स एव वनीपकः । याचके, स्था०५ ठा० ३ उ० । पञ्चा० । कृपणे, दश० ५ ० । वनु या चने, धनुते प्रायो दायकाभिमतेषु भ्रमणादिध्यात्मानं भ दर्शयित्वा पिण्डं याचते । प्रव०६७ द्वार । पिं० । अभीष्टजनप्रशं सने, ग० १ अधि० ।
प्रथमतो वनीपकस्य भेदान्निरुक्तिं च शब्दस्याह
समणे माहणि किवणे, अतिही साणे य होइ पंचमए । वणिजायण तिवणिमओ, पायप्पाणं वणेउ ति ॥ ४३ ॥ वनीपकः पञ्चधा, तद्यथा - श्रमणे - श्रमण विषयः ब्राह्मणे रुपये अतिथी शनि पो भवति तत्र वनीयक इति । यनिरित्ययं धातुर्याचने, धतु याचने इति वचनात् । ततो बनुप्रायदायकसम्म भ्रमणादिष्यात्मानं दर्शयित्वा पिएदं याचते इति पचति बनीपकः श्रीणादिक ईपकप्रत्यथः ।
संप्रति प्रकारान्तरेण वनीपकशब्दनिरुक्तिं प्रतिपादयतिमयमा बच्छ पिव पणे आहारमाइलोमेणं । समणेसु माहणेसु य, किविणातिहिसा भत्ते ||४४॥ मृना - पञ्चत्वमुपगता माता यस्य यत्सकस्य कस्य तमिव गोपालको ऽन्यस्यां गवि इति शेषः, श्राहारादिलोमेनभक्तपात्रवस्तुलुब्धतया ब्राह्मणेषु श्रमणेषु कृपणातिथिष्वचभक्षु वर्नात भक्रमात्मानं दर्शयतीति वनीयकः पूर्ववदौणादिक ईपकप्रत्ययः ।
सम्प्रति पावन्तः भ्रमणशब्दवाच्यास्तावतो दर्शयत्या नेषु वनीयकत्वं यथा भवति तथा दर्शयतिनिग्गंथसकतावस - गेरुवचाजीवपंचहा ममणा ।
तेसि परिवेसगाए, लोभेण वणिजको अप्पं ॥ ४४५ ॥ निर्बन्धाः साधवः शाक्या मायानवीयाः - तापसाः वनवासिनः पाखण्डिनः गेरुका: गेरुवा रिवाजका अजदका: गोशालक शिष्या इनि पञ्चपा
For Private & Personal Use Only
,
-
www.jainelibrary.org