________________
(०१५) वाप्फई अभिधानराजेन्द्रः।
वणमाला अालुकाऽऽदि
ति पञ्चैते अनन्तरोता दशोदेशकप्रमाणा वर्गा दशवर्गाः यत "आलुयलोहोअवया, पाढी तह मासवलिवल्ली य । एवमतः पश्चाशदुदेशका भवन्तीह शत इति । भ० २३ श० ।
शालवृक्षवक्तव्यतापश्चैते दस वग्गा, परमासा होंति उद्देसा ॥१॥" ।
एस णं भंते ! सालरुक्खए उपहाभिहते तएहाभिहए रायगिहे .जाव एवं वयासी-अह भंते ! आलुयमू- वग्गिजालाभिहते कालमासे कालं किच्चा कहिं गच्छिलगसिंगवरहालिहरुक्म्वकंडरियजारुच्छीरविरालीकिट्ठिकुं--
हिति कहिं उववजिहिइ ?, गोयमा ! इहेव रायगिहे णयरे दुकण्हकडडसुमधुपयलइमहुसिंगिणिरुहासप्पसुगंधाछिन्न
सालरुक्खत्ताए पञ्चायाहिति, से णं तत्थ अच्चियवंदियपूइरुहावीयरुहाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति
यसकारियसंमाणिये दिव्वे सच्चे सच्चोवाए समिहियपाडिहे एवं मूलादीया दस उद्देसगा कायया वंसवग्गसरिसा
लाउल्लोइयमहिए याऽवि भविस्सइ । से णं भंते ! तोहिंतो णवरं परिमाणं जहमणं एक्को वा दो वा तिरिण अणंतरं उव्वट्टित्ता कहिं गमिहिति कहिं उववजिहिवा उक्कोसेणं संखेजा असंखेजा वा अणंता वा ति, गोयमा! महाविदेहे वासे सिज्झिहिह जाव अंतंउववजंति अवहारो, गोयमा ! ते णं अणंता समए | काहिति, एसणं भंते ! साललट्ठिया.उपहाभिहया तरणाअवहीरमाणा २ अणंताहिं उस्सप्पिणीहिं श्रोसप्पिणी- भिहया दवग्गिजालाभिहया कालमासे कालं किच्चा जाव हिं एवतिकालण अवहीरंति णो चेव णं अवहरिया सिया कहिं उववजिहिति ?, गोयमा ! इहेव जम्बुद्दीवे दीवे भारदिई जहामेण वि उक्कोसेण वि अंतोमुहत्तं , सेसं तं चेव हे वासे विज्झगिरिपायमूले महेसरिए णयरीए सामलिपढमो वग्गो समत्तो।। अह भंते ! लोहिणीहथीहथिवगा अ- रुक्खत्ताए पञ्चायाहिति, सा शं तत्थ अच्चियवंदियपूइय स्मकस्मीसीउंढीमुसंढीणं एएसिणं जीवा मूल एवं एत्थवि | जाव लाउल्लोइयमहिए याऽवि भविस्सइ, से णं भंते ! दस उद्देसगा जहेब आलुयवग्गे णवरं ओगाहणा नालव
ततोहिंतो अणंतरं उव्यट्टित्ता सेसं जहा सालरुक्खस्स० ग्गसरिमा,सेसं तं चेव सेवं भंते ! भंते ! ति। वितिओ वग्गो जाव अंतं काहिति । एस णं भंते ! उंबरलट्ठिया उपहाभिसमत्तो ।। अह भंते ! आयकायकुहुणकुंदुरुक्कउव्वेहलिया- हया तण्हाभिहया दव्वग्गिजालाभिहया कालमासे कालं सफासजाछत्तावसाणियकुमारार्ण एएसि णं जे जीवा | किच्चा ०जाव कहिं उववन्जिहिति?, गोयमा! इहेव जम्बुमूलत्ताए एवं एत्थ वि मूलादीया दस उद्देसया द्दीवे दीवे भारहे वासे पाडलिपुत्ते णामंणगरे पाडलिरुक्तणिरवसेस तं चेव सेवं भंते ! भंते ! त्ति | तइओ वग्गो समत्तो।। त्ताए पच्चायाहिति से णं तत्थ अच्चियवंदिय जाव अह मंते ! पाढामियवालुंकिमहुररसारायबल्लिपउमामोंढ-| भविस्सइ । से णं भंते ! अणंतरं उव्वट्टित्ता सेसं तं चेव. रिदंतिचंडीणं एएसि णं जे जीवा मूलत्ताए वक्कमंति,
जाव अंतं काहिति । (सू०-५२८) एवं एत्थ वि मूलादीया दस उद्देसगा आलुयवग्गसरिसा
'एस णमि' त्यादि दिव्वे' त्ति प्रधानः 'सच्चोवाए ' ति णवरं ओगाहणा जहा वल्लीणं, ससं तं चेव सेव भंते !
सत्यावपातः-सफलसेवः कस्मादेवमित्यत आह-'संनिहिय
पाडिहरे त्ति । सन्निहितम्-विहितं प्रातिहार्यम्-प्रतिहारभंते! ति। चउत्थो वग्गो समत्तो। अह भंते मासपालीमु- कर्म सान्निध्य देवेन यस्य स तथा, 'साललट्ठिय'ति । सालयग्गपम्मीजीवगसरिसवकएणुयकाओलिखीरकाकोलिभंगि-| टिका इह च यद्यपि शालवृक्षादावनेके जीवा भवन्ति तथापि णेहिं किमिरासिभद्दमुच्छणंगलइपोयकिम्मापउलपा-| प्रथमजीवापेक्ष सूत्रत्रयमभिनेतव्यम् , एवंविधप्रश्नाच धनढेहरेणुयालोहीणं एएसि णं जे जीवा मूलत्ताए व० एवं
स्पतीनां जीवत्वमश्रद्दधानं श्रोतारमपेक्ष्य भगवता गौतमेन
कृता इत्यवसेयमिति । भ० १४ श०८ उ० । एत्थ वि दस उद्देसगा णिरवसेसं आलुयवग्गसरिसा ।
वणप्फ(स्स)इकाइय-वनस्पतिकायिक-पुं० । बनस्पतिर्लतापश्चमो वग्गो समत्तो ।। एएसु पञ्चसु बग्गेसु पस्मासं
दिरूपः स एव कायः शरीरं येषां ते वनस्पतिकायाः, त एव उद्देसगा भाणियव्वा सव्वत्थ देवा ण उववजंति त्ति तिमि | वनस्पतिकायिकाः। वनस्पतिशरीरकेषु एकेन्द्रियजीवभेदेषु, लेस्सायो सेवं भंते ! भंते! ति । (सू०-६६२)
प्रझा०१ पद । जी० । दश । स्था० । ग० । स० । 'पालुये त्यादि तत्र 'अालुय' ति अालुकमूलकादिसा- | वणप्फ(स्स)इकाल-वनस्पातकाल-पु०
| वणप्फ(स्स)इकाल-बनस्पतिकाल-पुं० । अनन्तोत्सर्पिण्यवधारणशरीग्यनस्पतिभेदधिपयोद्देशकदशकात्मकः प्रथमो त्सर्पिणीलक्षणे कालभदे, श्रा० म०१०। वर्गः ॥'लोही ति ॥ लोहीप्रभृत्यनन्तकायिकविषयो द्विती- वणप्फ(स्स)इगण-वनस्पतिगण-पुं० । वनस्पतीनां समुदाये, यः। 'अवइति श्रवककवकप्रभृत्यनन्तकायिकभेदविषयस्तृ- प्रश्न. ४ आश्र द्वार। तीयः।' पाढ' नि पाठा-मृगवालुकीमधुररसादिवनस्पति-वणमाला-वनमाला-स्त्री० । रत्नादिमये आपदीने आभरणभेदविषयश्चतुध । मासवरणीमुग्गवराणी य' त्ति मापपराली विशेष. स्था०८ ठा० ३ उ०। ( वनमालावर्णकः ' लवणमुद्गपशपतिवानी रिशरविषय. पञ्चमः तन्नामक पवे- समुह शन्देऽस्मिन्नेव भागे ६८ पृष्ठे गतः।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org