________________
( 0 ) वाफा
अभिधानराजेन्द्रः। उदये ७ उदीरणाए, लेसाहदिट्टी य १० नाणी य ११॥२॥ | णवरं आउयस्स पुच्छा, गोयमा!बंधए वा प्रबंधए वा जोगु १२ वओगे १३ वरण १४ र-समाइ १५ ऊसासगे य| बंधगा वा प्रबंधगावा, अहवा-बंधए य प्रबंधए य, १६ श्राहारे १७ । विरई १८ किरिया १६ बंध २०, सम्म २१ | अहवा-बंधए य प्रबंधगा य, अहवा-पंधगा य भकसायि २२थि २३ बंधे य २४ ॥२॥ सम्मि २५ दिय २६
inismT-
गा । अणुबंधे २७, संवहा २८ हार २६ ठिइ ३० समुग्घाए ३१ ।।
'ते ण भंते ! जीव' ति ये उत्पले प्रथमपत्राद्यवस्थायाचयण ३२ मूलादीसु य, उववाश्रो सब्वजीवाणं ॥ ३॥" एतासां चार्थ उद्देशकार्थाधिगमगम्य इति । आचा०१ श्रु०
मुत्पद्यन्ते जहा वकंतीए 'ति प्रज्ञापनायाः षष्ठपदे स चैव१०५ उ०।
मुपपातः-' जइ तिरिक्खजोणिहितो उववजंति ' किं उत्पलजीवानाम्
एगिदियतिरिक्खजोणिएहितो उववजंति जाव पंचिंदियतितेणं कालेणं तेणं समएणं रायगिहे. जाव एवं वयासी
रिक्खजोणिएहिंतो उववज्जति ?, गोयमा ! एगिदियति
रिक्खजोगिएहितो वि उववजंति' इत्यादि एवं मनुष्यभेदाः उप्पलेणं भंते ! एगपत्तए किं एगजीवे अणेगजीवे ?,
वाच्याः- जइ देवहितो उववजंति किं भवणवासी' गोयमा ! एगजीवे णो; अणेगजीवे, तेण परं जे अपणे त्यादि प्रश्नो निर्वचनं च ईशानान्तदेवेभ्य उत्पद्यन्त इत्यु. जीवा उववज्जति ते णं णो एगजीवा अणेगजीवा । तेणं पयुज्य वाच्यमिति,तदेतेनोपपात उक्तः । 'जहण एको वे' भंते ! जीवा कोहिंतो उववज्जंति, किं णरइएहिंतो उव- त्यादिना तु परिमाणम् २१ ते णं असंखेजा समए' इत्या
दिना त्वपहार उक्तः, एवं द्वारयोजना कार्या ३। उच्चत्वद्वारे वअंति,तिरियमणुस्सदेवेहिंतो उववअंति?,गोयमा! णो णे
'साइरेगं जोयणसहस्सं' ति तथाविधसमुद्रगोतीर्थकादारइएहितो उववज्जंति, तिरिक्खजोणिएहिंतो वि उववअंति।
विदमुञ्चत्वमुत्पलस्यावसेयम् ४, बन्धद्वारे- बन्धए - मणुस्सेहितो वि उववजंति देवेहितो वि उववअंति, एवं धया व 'त्ति । एकपत्रावस्थायां बन्धक एकत्वात् , धादिपउववाओ भाणियव्यो जहा बकंतीए वणस्सइकाइयाणं
त्रावस्थायाश्च बन्धका बहुत्वादिति,एवं सर्वकर्मसु, आयुके
तु तदबन्धावस्थाऽपि स्यात्,तदपेक्षया च प्रबन्धकोऽपि अबजाव ईसाणेति १ । तेणं भंते ! जीवा एगसमएणं केव
न्धका अपि च भवन्तीति । एतदेवाह-नवरमि' त्यादि इया उववअंति ?, गोयमा! जहम्मेणं एक्को वा दो वा तिमि
इह बन्धकाबन्धकपदयोरेकत्वयोगे एकवचनेन द्वौ विकल्पो, वा उक्कोसेणं संखेजा वा असंखेजा वा उववज्जंति । तेणं बहुवचनेन च द्वौ, द्विकयोगे तु यथायोगमेकत्वबहुत्वाभ्यां भंते ! जीवा समए समए अबहीरमाणार केवइकालेणं अव
चत्वार इत्येवमष्टौ विकल्पाः । स्थापना
१बन्धकः १ ५ बन्धकोऽबन्धकः १ हीरंति ?, गोयमा! तेणं असंखेजा समए समए अबहीरमा
२ प्रबन्धक १ ६ बन्धकोऽवन्धकाः ३ णा अवहीरमाणा असंखेजाहिं उस्सप्पिणीभोसप्पिणीहिं ३ बन्धकाः ३ ७बन्धकाः प्रबन्धकः १ अवहीरंति णो चेव णं अवाहिया सिया ३।
४श्रबन्धकाः ३८बन्धकाः प्रबन्धकाः ३ 'उप्पलेणं भंते एगपत्तए' इत्यादि, उत्पलं-नीलोत्पलादि एक
एकसंयोगिभङ्गाः ४ द्विकसंयोगिभङ्गाः पत्रं यत्र तदेकपत्रकम् , अथ च एकं च तत्पत्रं चैकपत्रं तदेव
वेदनद्वारेकपत्रकं, तत्र सति, एकपत्रकं चेह किसलयावस्थाया उपरि
तेणं भंते ! जीवा णाणावरणिज्जस्स कम्मस्स किं वेदद्रष्टव्यम् , 'एगजीवे' ति । यदा ोकपत्रावस्थं तदेकजीवं गा अवेदगा?, गोयमा! णो अवेदगा वेदए वा वेदगा तद्यदा तु द्वितीयादिपत्रं तेन समारब्धं भवति तदा नैकप | वा एवं जाव अंतराइयस्स, ते णं भंते ! जीवा किं सात्रावस्था तस्येति बहवो जीवास्तत्रोत्पद्यन्त इति , पतदे- यावेदगा असायावेदगा ?, गोयमा ! सायावेदए वा - पाह- तेण परमि' त्यादि । तेण परं' ति ततः प्रथम
सातावेदए वा अट्ट भङ्गा ६॥ पत्रात्परतः । 'जे असे जीवा उववजंति' ति । येऽन्ये प्रथ
ते भदन्त ! जीवा ज्ञानवरणीयस्य कर्मणः किं वेदका मपत्रव्यतिरिक्ता जीवा जीवाश्रयत्वात् पत्रादयोऽवयवाः
अवेदकाः ?, अत्रापि एकपत्रतायामेकवचनान्तता प्रउत्पद्यन्ते ते नैकजीवाः-नैकजीवाश्रयाः किं त्वनकजीवा
न्यत्र तु बहुवचनान्तता , एवं यावदन्तरायस्य , वेदनीये श्रया इति । अंथवा-'तेणे' त्यादि । तत एकपत्रात्परतः
सातासाताभ्यां पूर्ववदष्टौ भनाः, इह च सर्वत्र प्रथमपत्रापेशेषपत्रादिष्वित्यर्थः, ये अन्ये जीवा उत्पद्यन्ते ते नैकर्जावा
क्षयैकवचनान्तता, ततः परन्तु बहुवचनान्तता, वेदनं चानैककाः किं त्वनेकजीवा:-अनेके इत्यर्थः।
नुक्रमोदितस्योदीरणोदीरितस्य वा कर्मणोऽनुभवः । उदयअपहारबन्धद्वारे
धानुक्रमोदितस्यैवेति वेदकत्वप्ररूपणेऽपि भेदेनोदयित्वप्रकतेसि णं भंते ! जीवा णं के महालया सरीरोगाहणा पम- |
पणमिति । स्थापनाता,गोयमा! जहमेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं १ सातावेदकः १ ५ सातावेदकोऽसातावेदकः १ साइरेगं जोअणसहस्सं ४ ते णं भंते! जीवा णाणावर
२ असातावेदकः १ ६ सातावेदकोऽसातावदकाः ३
३ सातावेदकाः ३ ७ सातावेदका असाताषेदकः १ णिज्जस्स कम्मस्स किं बंधगा अबंधगा ?, गोयमा ! णो
४ असातावेदकाः ३ सातावेदकाः असातावेदकाः ३ प्रबंधगा बंधए वा बंधगा वा एवं . जाष अंतराइयस्सा एकसंयोगिभङ्गाः ४
द्विकसंयोगिभनाः २०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org