________________
(१०) वाप्फई अभिधानराजेन्द्रः।
वाप्का तेसि णं भंते ! जीवा णाणावरणिज्जस्स कम्मस्स | हवा-उस्सासए य णिस्सासए य, अहवा-उस्सासए किं उदई अणुदई ?, गोयमा ! णो अणुदई, उदई वा य, णो उस्मासणिस्सासए य । अहवा-णिस्सासए उदइणो वा एवं जाव अंतराइयस्स ७ । ते णं भंते ! य, णो उस्सासणिस्सामए य ४, अहवा-उस्सासए य, जीवा णाणावरणिज्जस्स कम्मस्स किं उदीरगा अणुदी-| नीसासए य, णो उस्सासणिस्सासए य । अट्ठ भंगा एए रगा?, गोयमा ! णो अणुदीरगा उदीरए वा उदीरगा | छव्वीसं भंगा भवन्ति २६ ॥ वा एवं जाव अंतराइयस्स णवरं वेदणिज्जाउवएसु अट्ठ 'नो उस्सासनिस्सासए 'त्ति अपर्याप्तावस्थायाम् इह च भङ्गा८।
पदिशतिर्भङ्गाः, कथम् ?, एककयोगे एकवचनान्तात्रयः , 'नो अणुवीरग' ति तस्यामवस्थायां तेषामनुदीरकत्वस्यासः |
बहुवचनान्ता अपि त्रयः, द्विकयोगे तु यथायोगमेकत्वबहुम्भवात् , 'यणिज्जाउपसु अट्ठ भङ्ग' ति वेदनीये साताऽसा
त्वाभ्यां तिस्रश्चतुर्भङ्गिका इति द्वादश, त्रिकयोगे स्वष्टावितापेक्षयाऽऽयुषि पुनरुदीरकत्वानुदीरकत्यापेक्षयाऽयौ भङ्गाः,
ति । अत एवाह-"पते छचसिं भङ्गा भवन्तीति"। अनुदीरकत्वं चायुष उदीरणायाः कादाचित्कत्वादिति ।
आहारकद्वारेलेश्याद्वारे अशीतिमङ्गाः कथम्
ते णं भंते ! जीवा किं अहारगा प्रणाहारगा?, गोयमा ! ते णं भंते जीवा किं कराहलेस्सा नीललेस्सा काउले
णो अणाहारगा, आहारए वा अणाहारए वा, एवं अट्ठ
भङ्गा १७। ते णं भंते! जीवा किं विरया अविरया विरस्सा तेउलेस्सा ?, गोयमा ! कण्हलेसे वा जाव तेउलेसे वा कएइलेस्सा वा नीललेस्सा वा काउलेस्सा
याविरया ?, गोयमा! णो विरंया णो विरयाविरया अवि
रए वा अविरया वा १८ ते णं भंते ! जीवा किं सकिरिया वा तेडलेस्सा वा, अहवा-कण्हलेस्से य नीललस्से
अकिरिया ?, गोयमा! णो अकिरिया सकिरिए वा सकिरिया य एवं एए यासंयोगतियासंजोगचउक्कसंजोगणं असी
वा१६ । तेणं भंते जीवा किं सत्तविहबंधगा अविहबंधगा? तिभङ्गा भवन्ति । है । ते णं भंते ! जीवा किं सम्मदि
गोयमा सत्तविहबंधए वा अट्टविहवंधए वा अदुभंगा२०॥ ट्ठी मिच्छद्दिट्ठी सम्मामिच्छद्दिट्ठी ?, गोयमा !, णो सम्म
'श्राहारए य प्रणाहारए वत्ति विग्रहगतावनाहारकोऽन्यद्दिट्ठी णो सम्मामिच्छादिट्ठी मिच्छादिट्ठी वा मिच्छादिट्टि
दात्वाहारकस्तत्र चाष्टौ भङ्गाः पूर्ववत् । णो वा १०, ते णं भते ? जीवा किं नाणी अपाणी ?, गो- ते णं भंते ! जीवा किं आहारसनोवउत्ता भयसयमा! णो णाणी अामाणी वा अम्माणिणो वा ११ ।। नोवउत्ता मेहुणसन्नोवउत्ता परिग्गहसनोवउत्ता ?, गो
एककयोगे एकवचनेन चत्वारो बहुवचनेनापि चत्वार यमा ! आहारसन्नोवउत्ता वा असीती भंगा २१। ते एव, द्विकयोगे तु यथायोगमेकवचनबहुवचनाभ्यां चतुर्भङ्गी,
णं भंते ! जीवा किं कोहकसाई माणकसाई मायाकचतुर्णा च पदानां पइद्विकयोगास्ते च चतुर्गुणाश्चतुर्विंशतिः, त्रिकयोगे तु त्रयाणां पदानामष्टौ भङ्गाः, चतुर्णा च पदानां
साई लोभकसाई ?, असीती भंगा २२ । ते णं भंते ! चत्वारखिकसंयोगास्ते चाऽष्टाभिर्गुणिता द्वात्रिंशत् , चतु- जीवा किं इत्थीवदगा पुरिसवेदगा नपुंसगवेदगा ?, कसंयोगे तु षोडश भङ्गाः, सर्वमीलने चाशीतिरिति । श्रत
गोयमा! नो इत्थीवेदगा नो पुरिसवेदगा नपुंसगवेदए एवोक्तम्-'गोयमा कराहलेसे वे' त्यादि । भ० ११ श०।।
वा नपुंसगवेदगा वा २३ । ते णं भंते ! जीबा किं इवर्णाऽऽदिद्वारेतेसिणं भंते ! जीवाणं सरीरगा कइवरणा कइगंधा
त्थीयेदबंधगा पुरिसवेदबंधगा नपुंसगवेदबंधगा ?, गोकइरसा कइफासा परमत्ता ?, गोयमा ! पञ्चवमा दुगंधा
यमा ! इत्थीवेदबंधए वा पुरिसवेदवंधए वा नपुंसगपश्चरसा अट्टफासा पामता, ते पुण अप्पणा अवण्णा
वेयबंधए वा, छन्वीसं भंगा २६ ।
संझाद्वारेअगंधा अरसा अफासा परमत्ता १४१ । १५ ।। 'ते पुण अप्पणा अवम ' त्ति शरीराण्येव तेषां पञ्चव
ते णं भंते ! जीवा किं सम्मी असामी ?, गोयमा ! र्णादीनि ते पुनरुत्पलजीवाः 'अप्पण' त्ति स्वरूपण, अ
णो सम्मी असमी वा असमियो वा २५ । ते णं भंते ! वर्णा-वर्णादिवर्जिता अमर्तत्वात्तेषामिति ।
जीवा कि सइंदिया अणिंदिया ?, गोयमा ! णो अउच्छामाऽऽदिद्वारे
णिदिया सइंदिए वा सइंदिया वा ॥ २६ ॥ से णं ते णं भन्ते ! जीवा कि उस्सासा निस्सासा णो उ-| भंते ! उप्पलजीवे ति कालो केत्र चिरं होइ ?, गोस्सासणिस्सासा?, गोयमा! उस्सासए वा १, णिस्सासए यमा! जहम्मेणं अंतोमुहत्तं उक्कोसेणं असंखेनं कालं वा २, णो उस्सासणिस्सासए वा ३, उस्सासगा वा ४, ॥२७॥ से णं भंते ! उप्पलजीवे पुढवीजीवे पुणरसिस्सासमा वा ५, यो उस्सासणिस्सासगा वा ६, 4-1 वि उपलजीवे ति केवतियं काल सेवेजा ?, केवइयंFor Private & Personal Use Only
www.jainelibrary.org
Jain Education International