________________
यमारममात , एता परिहाता निः परिक्षात धन
(८०८) वाप्फ अभिधानराजेन्द्रः।
वणप्फई जो घिय मूले जीवो, सोविय पत्ते पढमयाए ॥२३२।। श्रस्पर्शमेव, किंतु-अध्ययनार्थान् पञ्च च प्रागुपन्यस्ताबीजे योनिभूते इति-बीज हि द्विविधं भवति योनिभू
न् जीवाजीयाभिगमादीन् प्रकरणपदव्यञ्जनविशुद्धान् - तम् , अयोनिभूतं च। अविध्वस्तयोनि , विध्वस्तयोनि
यात् , सूत्र पब जीवाभिगमः काये काये इत्यनेनैव लच । प्ररोहसमर्थ तदसमर्थ चेत्यर्थः । तत्र यो
ब्ध इति पञ्चग्रहणम् , अन्यथा षडिहार्थाधिकारा इति । निभूतं सचेतनमचेतनं च , अयोनिभूतं तु निय
प्रक्रियतेऽर्थोऽस्मिन्निति प्रकरणम् , अनेकार्थाधिकारवत्का. मादचेतनमिति । तत्र बीजे योनिभूते इत्यनेनायोनिभृत
यप्रकरणादि, पदम्-सुवन्तादि, कादीनि-व्यञ्जनानि, एस्य व्यवच्छेदमाह-तत्रोत्पत्त्यसंभवाद् , अबीजवादित्यर्थः ।
भिर्विशुद्धान् ब्यादिति गाथार्थः । दश० ४ अ० । विशे० । योनिभूते तु योन्यवस्थे बीजे , योनिपरिणाममत्यजतीत्यु
स्था० । दर्श० श्राचा० । सूत्र । व्य० । ध०। तं भवति । किमित्याह-जीवो व्युत्क्रामति उत्पद्यते स ए
एवं वनस्पतेश्चैतन्यं प्रदर्श्य तदारम्भे वन्धं तत्परिहाररूव पूर्वको बीजजीवः बीजनाम गोत्रे कर्मणि वेदयित्वा
पविरत्या सेवनेन च मुनित्वं प्रतिपादयन्नुपसंजिहीमूलादिनामगोत्रे चोपनिबध्य, अन्यो वा पृथिवीकायिकादि
पुराहजीव एवमेव, 'योऽपि च मूले जीव' इति य एव मूलतया प- एत्थ सत्थं समारंभमाणस्स इच्छेते आरंभा अपरिमाता रिणमते जीवः सोऽपि च पत्रे प्रथमतयेति-स एव प्रथमपत्र-| भवंति, एत्थ सन्थं असमारंभमाणस्स इच्चेते आरंमा तयाऽपि परिणमत इत्येकजीवकर्तृके मूलप्रथमपत्रे इति ।।
परिमाया भवंति , तं परिणाय मेहावी व आह-यद्येवम्-" सव्यो वि किसलो खलु , उग्गममाणो | अणतो भणियो" इत्यादि कथं न विरुध्यते? इति,
सयं वणस्सइसत्थं समारंभेज्जा वएणेहिं वणस्सइउच्यते-इह बीजजीवोऽन्यो वा बीजमूनत्येनोत्पद्य त
सत्थं समारंभावेजा णेवणे वणस्सइसत्थं समादुच्छूनावस्थां करोति , ततस्तदनन्तरभाविनी किशलया-| रंभंते समणुजाणेजा जस्सेते वणस्सतिसत्थसमारंवस्था नियमेनानन्ता जीवाः कुर्वन्ति , पुनश्च तेषु स्थि-|
भा परिमाया भवंति से हु मुणी परिमाय कम्मे त्ति बेमि । तिक्षणात्परिणतेष्वसावेव मूलजीवोऽनन्तजीवतनुं परिणमय्य स्वशरीरतया तावदते यावत् प्रथमपत्रमिति न वि
(मू० ४७) रोधः । अन्ये तु व्याचक्षते-प्रथमपत्रकमिह याऽसौ बीज
'पत्थसत्थ' मित्यादि एतस्मिन् वनस्पती शस्त्रं द्रव्यस्य समुच्छूनावस्था , नियमप्रदर्शनमेतत् , शेषं किसल
भावाख्यमारभमाणस्येत्येते प्रारम्भा अपरिशाता अप्रयादि सकलं नावश्यं मूलजीवपरिणामाविर्भावितमिति
त्याख्याता भवन्ति , एतस्मिश्च वनस्पती शस्त्रमसमामन्तव्यम् । ततश्च-" सब्बो वि किसलयो खलु , उ
रममाणस्येत्येते आरम्भाः परिज्ञाताः प्रत्याख्याता भवग्गममाणो अणतो भणिश्रो" इत्याद्यप्यविरुद्धं मूलप
न्तीति पूर्ववचर्चः यावत् स एव मुनिः परिज्ञानकर्मेति
ब्रवीमि पूर्ववदिति । आचा०११०१ १०५ उ०। (वनअनिर्वर्तनारम्भकाले किसलयत्वाभावादिति गाथार्थः ।
स्पतिकायप्रतिसेवना 'मूलगुणपडिसवणा' शब्दे अस्मिएतदेवाह भाष्यकार:
नेव भागे ३५८ पृष्ठे उक्ना । ) (वनस्पतयः कं कालं सर्वाविद्धत्थाऽविद्धत्था, जोणी जीवाण होइ नायव्वा ।
ल्पाद्दारकाः इति श्राहार'शब्दे द्वितीयभागे५१७पृष्ठे उक्तम् ।) तत्थ अविद्धुत्थाए, वुकमई सो य अन्नो वा ॥ ५८ ॥
उत्पलादिजीयानाम्विध्वस्ताऽविध्वस्ता-अप्ररोहप्रदोहसमर्था योनिर्जीवानां उप्पल सालु पलासे, कुंभी नाली य पउमकामी य। भवति झातव्या, तत्राविध्वस्तायां योनौ व्युत्क्रामति स. नलिण सिब लोग काला, लंभि य दस दो य एक्कारे ।। चान्यो वा, जीव इति गम्यत इति गाथार्थः ।।
'उप्पल' त्यादि, उत्पलार्थः प्रथम उद्देशकः १, 'सालु' जो पुण मुले जीवो, सो निव्वत्तेइ जा पहमपत्तं । त्ति-सालूकम्-उत्पलकन्दस्तदर्थों द्वितीयः २, 'पलासे 'सिकंदाइ जाव बीयं, सेसं भन्ने पकुवंति ॥ ५६ ।। पलाशः-किंशुकस्तदर्थस्तृतीयः ३ ' कुंभि ' त्तियः पुनर्मूले जीवो बीजगतोऽन्यो वा स निर्यनय- वनस्पतिविशेषस्तदर्थश्चतुर्थः ४ ' नाडी य'त्ति नाडीवति यावत् प्रथमपत्रं नावदेक एथनि , अत्रापि भावार्थः
द्यस्य फलानि सनाडीको-वनस्पतिविशेष एव तदर्थः पञ्चपूर्ववदेव । कन्दादि यावदीजं शेत्रमन्ये प्रकुर्वन्ति, वनस्प
मः ५ 'पउम' ति पद्मार्थः पाठः १, 'करणी य'त्ति कर्णितिजीवा एव, व्याख्याद्वयपक्षे ऽप्येतदविरोधि, एकतः स
कार्थः सप्तमः ७ 'नलिए ति नालनार्थोऽटमः, यद्यपि चोमुन्नावस्थाया पय प्रथमपत्रतया विवक्षितन्वात्तदन क
त्पलपद्मनलिनानां नाम कोशएकार्थतयोच्यते तथाऽपीह मदे स्वादिभावतः अन्यत्र कन्दादेवनस्पतिभेदत्वात्तस्य च प्र
विशेषोऽवमेयः , ' सिव ' ति शिवराजर्षिवनाव्यतार्थों थमपत्रोत्तरकालमेव भाचादिति गाथार्थः ।
नवमः है, 'लोग' ति लोकार्थी दशमः १०, 'कालालाभए'
ति कालाध एकादशः ११ पालभिकायां नगयाँ यग्रापअतिदेशमाह
तं तत्प्रतिपादक उद्देशकोऽप्यालभिक इत्युच्यते, नतोऽसौ द्वा. सेसं सुत्तफासं, काए काए अहक्कम बूया ।
दशः१२ दस दो य पकारि' ति द्वादशोद्देशका एकादशे अज्झयणत्था पच य, पगरणपयवजगणावमुद्धा ॥५०॥ | शते भवन्तीति । तत्र प्रथमोद्देशकद्वारसंग्रहगाथा वाचनाशेयं सूत्रस्पर्शम् उफ्नलक्षणं काये काय-पृथिव्यादो य- न्तरे दृष्टास्ताश्चमाःचाक्रमम्-यधापरिपाटि यूयात् अनुयोगध एवन केवलं , 'उववाश्रो परिमाणं २,यवहारु ३च्चनबंध वेदे याद।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org