________________
(८०७) बाप्फइ अभिधोमराजन्द्रः।
वणप्फई चोवचइयं एयं पि चोवचइयं,इमं पि विपरिणामधम्मयं यथेदं मनुष्यशरीरमनित्यकं न सर्वदाऽवस्थायि तथैतदपि वएवं पि विपरिणामधम्मयं । (सू०४६)
नस्पतिशरीरमनित्यं नियतायुष्कत्वात् , तथा हि-अस्य द
शवर्षसहस्राणि उत्कृष्टमायुः । तथा यथेदं मनुष्यशरीर'सेवेमी' त्यादि सोऽहम्-उपलब्धतत्त्वो ब्रवीमि, अथवा
मशाश्वतं-प्रतिक्षणमावीचीमरणेन मरणात्तथैतदपि चनबनस्पतिचैतन्यं प्रत्यक्षप्रमाणसमधिगम्यमानस्वरूपं यत्तद
स्पतिशरीरमिति । तथा यथेदमिष्टानिष्टाहारादिप्राप्त्या चहैं ब्रवीमि , यथाप्रतिज्ञातमर्थ दर्शयति- इमं पि
यापचयिकं वृद्धिहान्यात्मकं तथैतदपि इति । तथा यथेदं जाधम्मयं ति ' इहोपदेशदानाय सूत्रारम्भस्तद्यो
मनुष्यशरीरं विविधपरिणामः, तत्तद्रोगसंपर्कात् पाण्डुत्वोग्यश्च पुरुषो भवत्यतस्तस्य सामर्थेन संनिहितत्वात्त.
दरवृटिशोफक्शत्वाकुलिनाशिकाप्रवेशादिरूपो बालादिरूपो च्छरीरं प्रत्यक्षासन्नवाचिनेदमा परामृशति । इदमपि-मनुष्य
वा, तथा-रसायनस्नेहाधुपयोगाद्विशिष्टकान्तिबलोपचयाशरीरं, जननं-जातिरुत्पत्तिस्तद्धर्मकम् । एतदपि वनस्पति
दिरूपो विपरिणामः तद्धर्मकम्-तत्स्वभावकं तथैतदपि शरीरं तद्धर्मकं-तत्स्वभावमेव, इतिपूर्वकोऽपिशब्दः
वनस्पतिशरीरं तथाविधरोगोद्भवात्पुष्पपत्रफलत्वगाद्यन्यथा सर्वत्र यथाशब्दार्थे, द्वितीयस्तु समुखये व्याख्येयः, ततश्चा
भवनात्, तथाविशिष्टदौहदप्रदानेन पुष्पफलाधुपचयाद्विपरियमर्थः-यथा मनुष्यशरीरं बालकुमारयुववृद्धतापरिणामविशेषवत् चेतनावत् सदाधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते,
णामधर्मकम् । एवमनन्तरोक्तधर्मकलापसद्भावादसंशयं गृहा.
तत्-सचेतनास्तरव इति । तथेदमपि वनस्पतिशरीरम् , यतो जातः केतकतरुर्खालको युवा वृद्धश्च संवृत्त इति,अतस्तुल्यत्वादेतदपि जातिधर्मकम् , वणस्सई चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता प्रमन च कश्चिद्विशेषोऽस्ति,येन सत्यपि जातिधर्मत्वे मनुष्यादि- स्थ सत्थपरिणएणं ॥ शरीरमेव सचेतनं न वनस्पतिशरीरमिति । ननु च जातिध-| ___ बनस्पतिश्चित्तवानाख्यातः, इत्यापि द्रष्टव्यम् । विशेषमत्वं केशनवदन्तादिष्वप्यस्ति अव्यभिचारी च लक्षणं स्त्यभिधीयते-सात्मकं जलम् , भूमिखातस्वाभाविकसंभवात् भवत्यस्ति च व्यभिचारः तस्मादयुक्त कल्पयितुं दर्दुरवत् । सात्मकोऽग्निः आहारेण वृद्धिदर्शनात् , बालकवजातिधर्मवं जीवलिङ्गमिति , उच्यते-सत्यमस्ति त् । सात्मकः पवनः, अपरप्रेरिततिर्यगनियमितदिग्गमजननमात्रम् , किं तु-मनुष्यशरीरप्रसिद्ध-बालकुमारका- नाद् , गोवत् । चेतनास्तरवः सर्वत्वगपहरणे मरणाद् गर्दद्यवस्थानामसंभवः केशादिष्वस्ति स्फुटः, तस्मादस- भवत् । मञ्जसमेतद् , अपि च-केशनखं चेतनावत्पदार्थाधिष्ठि- वनस्पतिजीवविशेषप्रतिपादनायाहतशरीरस्थं जातमित्युच्यते, बढते इति वा, न पुनस्त्वयैवं तं जहा-अग्गबीया १ मूलबीया २ पोरवीया ३ खंतरवोऽपि चेतनावत्पदार्थाधारस्था इष्यन्ते, त्वन्मते भुवोधनीया ४बीयमहा ५ सम्मच्छिमा ६ तण-लया-वसचेतनत्वात्तस्मादयुक्नमिति। अथवा-जातिधर्मत्वादीनि समु
स्सइकाइया सबीया चित्तमंतमक्खाया अणेगजीवा पुढोदितानि सूत्रोक्नान्येक एव हेतुः, न पृथक् हेतुता, न च | समुदायहेतुः कशादिष्वस्ति तस्माददोष इति । तथा यथेदं
सत्ता अन्नत्थ सत्थपरिणएणं ॥ ६॥ मनुष्यशरीरकमनवरतं बालकुमाराद्यवस्थाविशेषवर्द्धते ,
'तं जहा-अग्गवीया ' इत्यादि तद्यथेत्युपन्यासार्थः, अग्रतथैतदपि वनस्पतिशरीरमकुकिशलयशाखाप्रशाखादिभि
बोजा इति-अग्रं बीजं येषां ते अग्रवीजाः कोरिएटकादविशेषवर्द्धत इति । तथा यथेदं मनुष्यशरीरं चित्तवदेवं वन
यः, एवं मूलं बीजं येषां ते मूलबीजाः उत्पलकन्दादयः, स्पतिशरीरमपि चित्तवत् । कथम्?.चेतयति येन तच्चित्तम्-|
पर्व बीज येषां ते पर्वबीजाः इत्यादयः, स्कन्धो बीजं येषां मानम् , ततश्च यथा मनुष्यशरीरं ज्ञानेनानुगतमेवं वनस्पति.
ते स्कन्धबीजाः सल्लक्यादयः, तथा घीजादोहन्तीति बीजशरीरमपि, यतो धात्रीपुन्नागादीनां स्वापविबोधसद्भावः,
रुहाः शाल्यादयः, संमूर्च्छन्तीति संमूर्छिमाः प्रसिद्धबीजातथाऽधोनिखानद्रविणराशेः स्वप्ररोहेणावेष्टनं प्रावृड्जल
भावेन पृथिवीवर्षादिसमुद्भवास्तथाविधास्तृणादयः । न चैते धरनिनादशिशिरवायुसंस्पर्शादङ्कगेद्भवः तथा-मदमदन- न संभवन्ति दग्धभूमावपि संभवात् . तथा तृणलतावनस्पसङ्गमस्खलद्गतिविघूर्णमानलोललोचनविलासिनीसन्नूपुर --
तिकायिका इति. अत्र तृणलताग्रहणं स्वगतानेकभेदसंदसुकुमारचरणताडनादशोकतरोः पल्लवकुसुमोद्गमः, तथा
शनार्थम् , वनस्पतिकायिकग्रहणं सूक्ष्मबादराद्यशेषवनस्पसुरभिसुगगराडूपसेकाद्वकुलस्थ स्पएप्रगहिकादीनां च निभेदसंग्रह.र्थम् . पतेन पृथिव्यादीनामपि स्वगताः भेदाः हस्तादिसंस्पर्शात्संकोचिकादिका परिस्फुटा क्रियोपल- पृथिवीशर्करादयस्तथाऽवस्था ये महिकादयः, नथा-अहारब्धिः । न चैतदभिहिनतरुसंबन्धिकियाजालं ज्ञानम- ज्वालादयः तथा-झङ्कामण्डलिकादयो भेदाः सूचिता इति । न्तरेण घटते. तस्मात्सिद्धं चि तवत्त्वं वनस्पतेरिति ।
सबीजाश्चित्तवन्त श्राख्याता इति. पते नन्तरोदिता वतथा यथेदं छिन्नं म्लायति तथैतदपि छिन्नं म्लायति, म
नस्पतिविशेषाः सबीजाः-स्वस्वनिबन्धनाश्चित्तवन्तः-श्रानुग्यशरीरं हि हस्तादिच्छिन्नं म्लायति-शुष्यति. तथा-त
स्मवन्त श्राख्याता:-कथिताः । एते च अनेकजीवा इत्यादि कशरीरमपि पल्लवफलकुसुमादिच्छिन्नं शोषमुपगच्छत् दृएम् . ध्रुवगण्डिका पूर्ववत् । सबीजाश्चित्तवन्त श्राख्याता इत्युन चाचेतनानामयं धर्म इति । तथा-यथेदं मनुष्यशरीरं कम् । अत्र च भवत्याशङ्का कि बीजजीव एव मूलादिजीवो स्तनक्षीग्व्यञ्जनोदनायाहागभ्यवहागदाहारकं तथैतदपि व | भवत्युतान्यस्तस्मिन्नुत्क्रान्ते उत्पद्यत इति ?, नम्पनिशरीर भूजलाद्याहाराभ्यवहारकम् . न चैतदाहारक
अस्य व्यपाहायाऽऽहसमवेतनानां दृएप , पतस्तद्भावासचेतनत्वमिति । तथा बीए जोणिभूए , जीवो वुकमइ सोय अन्नो वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org