________________
( ८०४ ) श्रभिधान राजेन्द्रः |
वण फड़
जो वि य मूले जीयो सो चिय पते पडमबाए ॥१३८॥ अत्र भूतशब्दोऽवस्थापचन योग्ययस्थे यांजे योग्नपरिणाममजहतीत्यर्थः, बीजस्य हि द्विविधा ऽवस्था योग्यवस्था अयोग्यवस्था च यदा योन्यवस्थां न जहाति बीजमुर्ति च जन्तुना तदा योनिभूतमुच्यते, योनिस्तु जन्तोरुत्पत्तिस्थानमचिनमिति तस्मिन् वीजे योनिभूते जीवो व्युःकामतिउत्पद्यते स एव पूर्वको बीज जीवोऽन्यो वाऽऽगत्य तत्रोत्पद्यते । एतदुक्तं भवति - यदा जीवेनायुषः क्षयाद्वीजपरित्यागः कृतो भवति, तस्य च पदा बीजस्य चित्युदकादिसंयोगल दा कदाचित्स एव प्राक्रनो जीवन्तत्रागत्य परिणमते कदाचिदन्य इति । यश्च मूलतया जीवः परिणमते स एव प्रथमपत्र पति, एकजीवक मूलपत्रे इति यावत् प्रथमपत्रके व पासी बीजस्य समुच्यूगावस्था भूजलकालापेक्षा सैवोच्यत इति नियमप्रदर्शनमेतत्, शेषं तु किसलयादि सकलेन मूलजीवपरिणामाविचितमेवेत्यवगन्तव्यमिति । यत उक्तम्" सध्यो वि किसलय खलु उम्मममासो अ तश्रो भणिश्रो । ” इत्यादि । श्राचा० १ श्रु० २ श्र० ५ उ० । ( अनन्त जीवलक्षणम् श्रतजीवशब्दे प्रथमभागे २६३ पृष्ठे उक्रम।)
जे यावी तहप्पगारा, ते समासो दुबिहा पत्ता, तं जहा - पजत्तगा य अपजत्तगा य, तत्थ खं जे ते अपअतगा ते णं असंपत्ता, तत्थ यं जे ते पचगा तेसि णं वनादेसेणं गंधा एसेणं रसाएसेणं फासादेसेणं सहस्सग्गसो विहाणाई, संखिजाई जोणिप्पमुहसय सहस्सा ई, पत्तगणीसाए अपज्जत्तगा वक्कमंति, जत्थ एगो तत्थ सिय संखिज्जा सिय असंखिज्जा सिय अता, एएसि णं इमा गाहाओ अणुगंतव्या । तं जहा
"कंदा व कंदमूला य, रुक्खमुलाइयावरे । गुच्छा य गुम्मवलीय, वेणुयाणि तखाणि च ॥ १०३ ॥ पउप्पलसंघाडे, हरे व सेवालकिएहए पराए । अव व कच्छमाथि, कंदुकेगूणवीसइमे ॥ १०४ ॥ तयछषिवाले प, पत्तपुप्फफलेसु य । मूलग्गमज्भवएसु, जोणी कस्स वि कित्तिया ॥ १०५॥" ( सू० २६+ )
'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये अनुक्तरूपास्तथाप्रकाराः - प्रत्येकत रुरूपाः साधारणरूपाश्च तेऽपि वनस्पतिकायन्येन प्रतिपनव्या 'ते समास' इत्यादि प्राग्वत्। नवरं पत्रेको बादरपर्याप्तस्तत्र तत्रिया अपर्याप्ताः कदाचिसंख्येयाः कदाचिदसंख्येयाः कदाचिदमन्ताः प्रत्येकतरयः संख्या असंख्येया वा साधारणास्तु नियमाना इति भावः एतेषां साधारण प्रत्येकतरुरूपाणां वनस्पतिविशेषाणां वक्ष्यमाणानामिमाः - विशेषप्रतिपादिका वक्ष्यमाणा गाथा अनुगन्तव्याः प्रतिपत्तव्याः, ता एवाह 'तं जहा' तद्यथा 'कंदाये' त्यादि गाथात्रयम्, कन्दाः -- सूरणकन्दादयः, कन्दमूलानि वृक्षमूलानि च साधारपवनस्पतिविशेषाः मुच्छा-गुआ ।
Jain Education International
वणफई
वल्ल्यश्च प्रतीताः, वेणुका- वंशास्तृणानि श्रर्जुनादीनि ॥ १०३॥ पद्मोत्पलश्टङ्गाटकानि प्रतीतानि हो-जलजवनस्पतिविशेषः सेवाला प्रसिद्धः कृष्णकपनकायकमाति कन्दुकाः साधारसवनस्पतिविशेषाः ॥ १०४ ॥ पलेपामेकोनविंशतिसंख्यानां त्वगादिषु मध्ये कस्यापि काऽपि योनिः । किमुक्तम्भवति - कस्यापि त्वग्योनिः कस्यापि छश्री यावत्कस्यापि मूलं कस्याप्ययं कस्यापि मध्ये कस्यापि बीजमिति ॥ १०५ ॥
परिमाणमभिधीयते तत्र प्रथमं सूक्ष्मानन्तजीवानां द र्शयितुमाह
पत्थेण व कुडवेण व, जह कोइ मिणिज सव्वधरणाई । एवं मविजमाणा, हवन्ति लोया अताओ ।। १४४ ।। प्रस्थकुडयादिना यथा कचित्सर्वधान्यानि प्रमिसुवामिया चान्य प्रक्षिपेद एवं यदि नाम साधार वराशि लोककुडवेन मित्वाऽन्यत्र प्रक्षिपेत् तत एवं मीयमाना अनन्ता लोका भवन्तीति ।
T
----
www.w
"
इदानीं बादरनिगोद परिमाणाभिधित्सयाऽऽह - जे बायरपअत्ता, पवरस्स असंखभागमेत्ता ते । सेसा असलोया, तिथि वि साहाराऽयंता ॥ १४५॥ ये पर्याप्तकवादनिगोदाले संवर्तितचतुरस्रीकृतसफललोकप्रतरासंख्येयभागवर्तिप्रदेशराशिपरिमाणा भवन्ति, एते पुनः प्रत्येकशरीरबादरवनस्पति पर्याप्त कजीवेभ्यो ऽसंख्येयगुणाः, शेषास्त्रयोऽपि राशयः प्रत्येकमसंख्येयलोयतिकवादरनिगोदा अपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसू। ?, काकाशप्रदेशपरिमायाः के पुनप्रय इति उच्यते-अप दमनिगोदाः । एते च क्रमशो बहुतरका द्रष्टव्या इति । साधारणीपास्तेभ्यो ऽनन्तगुणाः पतच जीवपरिमाणम्, प्राक्रमं तु राशिचतुष्टयं निगोदपरिमाणमिति ।
For Private & Personal Use Only
.
1
परिमाणद्वारानन्तरमुपभोगद्वारमभिधित्सुराहआहारे उवकरणे, सयणास जाण जुग्गकरणे य । आवरणपहरखे व सत्थविहाणे व बहुसु ॥ १४६ ॥ आहारफलपत्रकिशलयमूलकन्दत्वमादिनिवे उपकर णं व्यजनकटककच लकार्गलादि शयनम् - खट्टा फलकादि आसनम् - श्रसन्दकादि, यानम् शिविकादि, युग्यम्-गन्त्रिका दि, श्रावरणम् - फलकादि, प्रहरणम्-लकुटिभुशुण्ड्यादि, शस्त्रविधानानि च बहूनि तन्निर्वत्यांनि शरदारिकादि गराडोपयोगित्यादिति ।
तथा परोऽपि परिभोगविधिस्तदर्शनायाहवनस्पतिपरिभोगःआउकडुकम्मे, गंगे बन्धमन्जोए य
काविया व तेलविहाये य उज्जोए ।।१४७।। श्रतोद्यानि पदमेरीवंशषीया भञ्जर्यादीनि काष्टकम्-प्रतिमास्तम्भद्वारशाखादीनि गन्धाङ्गानि बालकप्रियपत्रक दमनकरयवन्दनोशीरदेवदार्यादीनि वाणि यत्कलकासमयादीनि माल्या योगा-नवमालिफायकुलचम्पकपुप्रायाशोकमालतीविचकलाइयापनं दाहो भस्मसात्कर मिन्धने, विनापन शीताम्यईितस्य खेतापनयनाय फाइ
"
1
www.jainelibrary.org