________________
वएफइ
प्रज्यासनात् तैलविधानं सर्प करजादिनि, उद्योनो पतृिडाकाष्ठादिभिरिति । एवमेतान्युपभोगस्थानानि प्रतिपाद्य तदुपसंजि
वणफइ
"
( ८०५) अभिधानराजेन्द्रः । ज्योतिष्वती जीतधान्यानानुसंस्थे किं कृत्वेति दर्शयति-सर्वोप दिमागल्या, सम्यक मोत्थानेनो न्याय समुल्याय, प्र अस्य प्रतिपद्येत्यर्थः तदेकलनावद्यारम्भकलापः संनस्पति तदारम्भ या मो करिष्यामीति अ नेन च संयमक्रिया दर्शिता, न च क्रियात एव मोक्षायाप्तिः, किं तहिं ? मानक्रियाभ्याम् तदुक्रम्" नाग किरियारहिये, किरियामेत्तं च दोऽवि एगन्ता । न समत्था दाउ जे, जम्ममरणदुक्खदाहाई ॥ १ ॥ यत एयमतो विशिष्एमोक्षकारण भूतज्ञान प्रतिपिपादविषयाऽऽह - मत्ता मइमं मत्वा - ज्ञात्वा - श्रवबुध्य यथावत् जीवान्, मतिरस्यास्तीति मतिमान् मतिमानेवोपदेशार्हो भ यतीत्यतस्तद्द्वारेणैव शिष्यामन्त्रम् हे मतिमन्यां प्रतिपद्य जीवादिपदार्थों ज्ञात्वा मोक्षमाप्नोतीति सम्प ज्ञानपूर्विका हि कियाफलपतीति दर्शितं भवति पुनरवाह 'अभयं विदित्ता' अविद्यमाने भयमस्मिन् सस्थानामित्यभवःसंयमः, स च सप्तदशविधानस्तं चाभयं सर्वभूतपरिपालनात्मकं संसारसागरान्निर्वाहकं विदित्वा वनस्पत्यारम्भानिवृत्तिर्विधेयेति । एतदेव दर्शयितुमाह - तं जे नो करण' इत्यादि. तं- वनस्पत्यारम्भं यो विदिततदार -
कटुविपाकः न कुर्यात् तस्य प्रतिविशिष्टेष्टफलावातिर्नान्यस्यान्धमुख्या प्रवर्तमानस्य प्रतिविप्रकृष्टस्थानप्रातिप्रवृत्तान्धक्रियाव्याघातपदिति मन्तव्यम् ज्ञानमपि क्रियाहीनं न मोक्षाय, गुदान्तखानमनपवनयदिति एवं शान्या अभ्युपेत्यं परिहारः फलैव्य इति दर्शितं भवति । एवं यः सम्यग्ज्ञानपूर्विवक निवृत्तिं करोति स एव समस्तारम्भनिवृत्त इति दर्शयति- एसोवरए ति एष एव सर्वसादारम्भाद्वनस्पतिविषयादुपरतो यो यथावज्ज्ञात्वाssरम्भं न करोतीति स पुनरेवंविधनिवृत्तिभाकि शाक्यादिष्वपि संभवत्युते व प्रवचन इति दर्शयति- 'एन्थोवरपति एतस्मिन्नेव जैनेन्द्रे प्रवचने परमार्थत उपरतो नान्यत्र । यथाप्रतिज्ञातनिरवद्यानुष्ठायित्वादुपरतव्यपदेशभाग्भवति, न शेषाः शाक्यादयः तद्विपरीतत्वाद्। एष एव च सम्पूर्णानगार व्यपदेशमनुते इति दर्शयति- एस प्रमारे ति पहुच योऽनिकान्तसूत्रादेव्यवस्थितः अविद्यमानागारो नगर प्रकर्षेण उच्यते प्रोच्यते इति किं कृतः प्रकर्षः, अनगाख्यपदेशकाका प्रकर्षः इतिशब्दो नगर प्रदेश कारायनी मनावदनगारलक्षणं नान्यदिति । ये पुनः प्रतिपारमार्थिकान गारगुणाः शब्दा दीन्वियानङ्गीकृत्य प्रवर्तते ते तु नावेच वनस्पती जीयान यतो भूयांसः शब्दादयो गुणाः वनस्पतिभ्य एव निष्पद्य स्ते. शब्दादिगुणेष्वेव वर्त्तमाना रागद्वेपविषमविप्रविघूर्षमानलोललोचना नरकादिचतुर्विधगत्यन्तःपातिनो वोडयास्तदन्तःपातिन एव च शब्दादिविषयानिष्योि भवन्तीति । आचा० १ ० १ ० ५ उ० ।
.
सन हिंसेति मणसा वयस कायमा । विविदेश करण जोएणं, संजया सुसमाहिया ॥ ४० ॥ सपिर्हितो हिंसई अ तपरिसए
हीरार
एहि कारखेहिं हिंसेति स बहु जीये | सायं गवेसमाणा, परस्य दुखं उदीरेंति ।। १४८ ॥ एतैर्मायाइयोपातैः कारणै:- प्रयोजनैहिंसन्ति व्यापादयन्ति प्रत्येक साधारण वनस्पतिजीवान् बहून् वनस्पतिसमारम्भिणः पुरुषाः किं भूतास्त इति दर्शयति-सातं सुखं तदस्वषिणः परस्य च वनस्पत्याद्ये केन्द्रियादेर्दुःखं बाधामुत्पादयन्ति ।
-
साम्प्रतं शस्त्रमुच्यते तच्च द्विधा द्रव्यभावभेदात्द्रव्यमपि समासविभागमेदात् द्विधेव तत्र समाद्रव्यखाभिधित्सया35Tकप्पणि-कुहाखि यसियग- दत्ति कुद्दालिचासि फरसू व । सरथं वणसईए, हत्था पाया मुहं अग्गी ।। १४६ ॥ कल्यते - छिद्यते यया सा कलानी शस्त्रविशेषः, कुठारी प्रसिदैव अशिष दात्रं दात्रिका प्रसिदा कुदालकचासिपरशवश्च. एते वनस्पतेः शस्त्रम् । तथा हस्तपादमुखाग्नयश्च इत्येतत्सामान्यशस्त्रमिति ।
विभागशाभिधित्सयाऽऽह
किंची सकायसत्थं, किंची परकाय तदुभयं किंची । एयं तु दव्यत्वं भावे व अजमो सत्यं । १५० ।। किंचित् स्वकायशस्त्रं लकुटादि किंचिश्च परकायशवं पपगायदि तनवरात्र-दि द्रव्य भाव पुनरसंयमः पतिमनोयाकाय लक्षण इति ।
सकलनियुक्त्यपरिसमाप्ति प्रचिकट विषया 556सेसाई दाराई, ताई जाई हवंति पुढवीए । एवं वस्सए, निज्जुती किनिया एसा ।। १५१ ।। उक्तव्यतिरिक्तशेषाणि तान्येव द्वाराणि यानि पृथिव्यामभिहितानि ततस्तद् द्वाराभिधानाद्वनस्पती निर्मुक्तिः कीर्तिताव्यावसिंतेति । श्राचा० १ ० १ श्र० ५ उ० ( श्राहार' शब्दे द्वितीयभागे ४६२ पृष्ठे तदाहारप्रकारः । ) सां सूत्रानुमेस्थानादिगुणोपेतं सूत्रमुचारणीयम् तभेदम्
तंगो करिस्सामि समुट्ठाए, मत्ता मइमं, अभयं विदित्ता. नं जे गो करए, एसोवरए, एन्थोवरए, एस अणगारे ति पवनई (यू० ३६ )
अस्य चानन्तरपरम्परादिसूत्रैः सम्बन्धः प्राग्वद्वाच्यः उक्तंप्राकमा दिवस्पतिजन्नां दुःखमुदीरयन्ति ततश्च तन्मूलमेव दुःखगहने संसारसागरे भ्राम्यन्ति सच्याः इत्येवं विदित कटुविपाकः समस्त वनस्पतिसत्ववि
Jain Education International
"
मिनिवृतिमायमात्मनिदर्शनात्नस्थ नीनां न करिष्ये विद् सोलिवनस्पतवारम्भं भेदनादिरूपेो करिष्ये मनोवाक तथापरै कारविष्ये, तथा कु
२०२
For Private & Personal Use Only
,
.
www.jainelibrary.org