________________
वण'फड़ अभिधानगजेन्द्रः।
वणुप्फा रिण्टकबन्धुजीवकवाण करवीरसिन्दुवारविचकिलजाति-- साम्प्रतं प्रत्येकशरीरजीवानामेकानेकाधियूथिकादयः , लतास्तु-पद्मनागाऽशोकचम्पकचूतवास
ष्ठितत्वप्रतिपिपादयिषयाऽऽहन्त्यतिमुक्तककुन्द लताद्याः, चल्लयस्तु-कुमाराडीकालि- नाणाविहमंठाणा, दीसंती एगजीविया पत्ता । ङ्गोत्रपुषीतुम्धीवालुयेलुकीपटोल्यादयः, पर्वगाः पुनः-रखुबीरणशुण्ठशरवेत्रशतपर्ववंशनलवेणुकादयः, तृणानि
खंधा वि एगजीवा, तालसरलनालिएरीणं ॥ १३३ ॥ तु-श्वेतिकाकुशदर्भपर्वकार्जुनसुरभिकुरुविन्दादीनि , बल
नानाविधम्-भिन्न संस्थानं येषां तानि नानाविधसंस्थायानि च-तालतमालतकलीशालसरलाकेतकीकदलीकन्द
नानि, पत्राणि यानि चैवभूतानि दृश्यन्ते तान्येकजीवाधिल्यादीनि,हरितानि-तन्दुलीयकाधूयारुहवस्तुलबदरकमार्जार
प्ठितान्यवगन्तव्यानि, तथा स्कन्धा अप्येकजीवाधिष्ठितापादिकाचिल्लीपालक्यादीनि,औषध्यस्तु-शालीवीहिगोधूमय
स्तालसरलनालिकेर्यादीनाम् , नात्रानेकजीवाधिष्ठितत्वं संचकलममसूरतिलमुद्गमापनिष्पावककुलत्थाऽतसीकुसुम्भको
भवतीति अवशिष्टानां त्वनेकजीवाधिष्ठितत्वं सामर्थ्यात्प्रति
पादितं भवति । द्रवकङ्ग्वादयः, जलरुहा-उदकावकपनकशैवलकलम्बुकापावककशेरुकोत्पलपद्मकुमुदनलिनपुरादुरीकादयः , कुहुणास्तु
साम्प्रतं प्रत्येकतरुजीवराशिपरिमाणाभिधित्सयाऽऽहभूमिस्फोटकाभिधानाः आयकायकुहुणकुण्डुक्कोहलि- पत्तेयापज्जत्ता, सेढीएँ असंखभागमित्ता ते । काशलाकासर्पच्छत्रादयः, एषां हि प्रत्येकजीवानां वृ- लोगासंखप्पज-त्तगाण साहारणाऽणंता ॥ १३४ ॥ क्षाणां मूलस्कन्धकन्दत्वकशालप्रवालादिष्यसंख्येयाः प्रत्ये- प्रत्येकतरुजीवाः पर्याप्तकाः संवर्तितचतुरस्नीकृतलोकनेके जीवाः, पत्राणि पुष्पाणि चैकजीवानि मन्तब्यानि,
ण्यसंख्येयभागवाकाशप्रदेशराशितुल्यप्रमाणाः, एते च पु. साधारणास्त्वनेकविधाः , तद्यथा-लोहानिहुस्तुभायिका
नर्वादरतेजस्कायपर्याप्तकराशेरसंख्येयगुणाः, ये पुनरपर्याऽश्वकर्णीसिंहकर्णीशृङ्गवेरमालुकामूलककृष्णकन्दसूरणक
प्तकाः प्रत्येकतरुजन्तवः ते ह्यसंख्येयानां लोकानां यावन्तः न्दकाकोलीक्षीरकाकोलीप्रभृतयः । सर्वेऽप्येते संक्षेपात् घोढा |
प्रदेशास्तावन्त इति, एतेऽप्यपर्याप्तका बादरतैजस्कायजीभवन्तीत्युक्तम्।
वराशेरसंख्येयगुणाः, सूक्ष्मास्तु बनस्पतयः प्रत्येकशरीरिणः के पुनस्ते भेदा इत्याह
पर्याप्तका अपर्याप्तका वा न सन्त्येव, साधारणास्वनन्ता अग्गबिया मूलबिया, खंधषिया चेव पोरवीया य । इति विशेषानुपादानात् साधारणाः सूक्ष्मबादरपर्याप्तकाचीयरुहा समुच्छिम-समासओं वणफई जीवा।।१३०॥
पर्याप्तकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां
यावन्तः प्रदेशास्तावन्त इति, अयं तु विशेषः-साधारणतत्र कोरिण्टकादयोऽग्रवीजाः, कदल्यादयो मूलबीजाः,
बादरपर्याप्तकेभ्यो बादरा अपर्याप्तका असंख्येयगुणाः बादनिहुशलक्यरणिकादयः स्कन्धवीजाः , इक्षुवंशवेत्रादयः,
रापर्याप्तकेभ्यः सूक्ष्माः,अपर्याप्तका असंख्येयगुणास्तेभ्योऽपि पर्ववीजाः, बीजरूहाः शालिवाह्यादयः, सम्मर्छनजाः पनि
सूक्ष्माः पर्याप्तका असंख्येयगुणा इति।। नीश्टङ्गाटकपाठशैवालादयः, एवमेते समासात्तरुजीवाः
सम्प्रत्येषां तरूणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्र षोढा कथिताः, नान्ये सन्तीति प्रतिपत्तव्यम् ।
तिपादनेच्छया नियुक्तिकृदाहकिंलक्षणः पुनः प्रत्येकतरवो भवन्तीत्यत आह
एएहि सरीरेहि, पञ्चक्खं ते परूविया जीवा । जह सगलसरिसवाणं, सिलेससिरसाणवत्तिया वट्टी।
सेसा आणागिझा, चक्खुणा जे न दीसति ॥१३५ ॥ पत्तेयसरीराणं, तह होंति सरीरसंघाया ॥ १३१ ॥
एतैः पूर्वप्रतिपादितैस्तरुशरीरैः प्रत्यक्षप्रमाणविषयैः प्रत्ययथेति-द्रष्टान्तोपन्यासार्थः, यथा-सकलसर्षपाणां श्लेषय
तम्-साक्षात् ते वनस्पतिजीवाः, प्ररूपिताः-प्रसाधिताः, तीति श्लेषः- सर्जरसादिस्तेन मिश्रितानां वर्तिता
तथा हि-न घेतानि शरीराणि जीवव्यापारमन्तरेणैवंविवलिता वर्तिः तस्याश्च वर्ती प्रत्येकप्रदेशाः क्रमेण सि
धाकारभाजि भवन्ति, तथा च प्रयोगः-जीवशरीराणि वृद्धार्थका स्थिताः, नान्योन्यानुवेधेन, चूर्गिणतास्तु कदा
क्षाः, अक्षायुपलब्धिभावात्, पाण्यादिसंघातवत्, तथा कचिदन्योऽन्यानुवेधभाजोऽपि स्युरित्यतः सकलग्रहणम् , य
दाचित् सचित्ता अपि वृक्षाः, जीवशरीरत्वात् पाण्यादिसं थाऽसौ पर्तिस्तथा प्रत्येकतरुशरीरसंघातः , यथा च
घातवदेव, तथा मन्दविज्ञानसुखादिमन्तस्तरबः, अव्यक्तचेसर्पपास्तथा तदधिष्ठायिनो जीवाः, यथा श्लेषविमि
तनानुगतत्वात् सुप्तादिपुरुषवत् , तथा चोक्तम्-" वृक्षादधितास्तथा रागद्वेषप्रचितकर्मपुद्गलोदयमिश्रिता जीवाः ,
योऽक्षाघुपलब्धिभावात् , पाण्यादिसंघातवदेव देहाः । पश्चिमार्द्धन गाथाया उपन्यस्तदृष्टान्तेन सह साम्यं प्रति
तद्वन्सजीवा अपि देहतायाः, सुप्तादिवत् ज्ञानसुखादिमन्तः पादितं तथेति शब्दोपादानादिति ।
॥१॥' शेषा इति-सूक्ष्मास्ते च चक्षुषा नोपलभ्यन्त इ. । अस्मिन्नेवार्थे दृष्टान्तान्तरमाह
त्याशया ग्राह्या इति, आज्ञा च भगवद्वचनमवितथमफद्धिजह वा तिलसकुलिया, बहुएहिं तिलहिं मेलिया संती। टप्रणीतमिति श्रद्धातव्यमिति । प्राचा०१ श्रु०११०५ उ०। पत्तेयसरीराणं, तह हुँति सरीरसंघाया ॥ १३२॥ (साधारणवनस्पतिकायलक्षणम् 'साहारण' शब्दे पदयामि ।) यथा वा तिलशाकुलिका-तिलप्रधाना पिष्टमयपोलिका ब
अथ ये बीजात्प्ररोहन्ति वनस्पतयस्तेषां कथहुभिम्तिलनिष्पादिता सती भवति, तथा प्रत्येकशरीराणां
माविर्भाव इत्यत श्राहतरूणां शरीरसंघाता भवन्तीति द्रष्टव्यमिति । | जोणिन्यूए बीए, जीयो बक्कमइ सो व अप्लो वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org