________________
(८०२) वणंत अभिधानराजेन्द्रः।
वएप्फह वणंत-बनान्त-पुं० । वनविभागे, शा०१ श्रु०१०।
काइया य, अपज्जतसुहुमवणस्सइकाइया य । सेत्तं सुहुवणकम्म-बनकर्मन-न० । वनविषयं कर्म वनकर्म । वनच्छेद
मवणस्सइ काइया। (सू०२०)से किं तं बादरवणस्सनविक्रयरूपे कर्मत उपभोगपरिभोगवतातिचारे, भ० ८
इकाइया ? बादरवणस्सइकाइया दुविहा परमत्ता, तं जहाश०५ उ० । यच्छिन्नानामच्छिन्नानां च तरुखण्डानां पत्राणां पुष्पाणां फलानां च विक्रयणं वृत्तिकृतेन । प्रव० ६ द्वार ।
पत्तेयसरीरवादरवणस्सइकाइया य, साहारणसरीरबादरयत्र वा समुदितं वनं क्रीत्वा ततश्वित्त्वा विक्रीय च तल्लामेन वणस्सइकाइया य । (सू०-२१) प्रज्ञा० १ पद । जीवति, ध०र०२ अधिक। आव०। प्राचा० । छिन्नाछिन्न- वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुटजीवलिङ्गकचनपत्रपुष्पफलकन्दमूलतृणकाष्ठकं वा वंशादिविक्रयः कण- लापोपेतः , अतः स एव तावत्प्रतिपाद्यते इत्यनेन संबन्धेदलपेषणं वानकच्छादिकरणं च । तस्मिन् , ध० २ अघि० । नायातस्यास्य चत्वायनुयागद्वाराणि वाच्यानि यावन्नामआ० चू० । उपा०।
निष्पने निक्षेपे वनस्पत्युद्देशकः, तत्र च वनस्पतेः स्ववणकम्मंत-चनकर्मान्त-न । यत्र वनकर्म क्रियते तादृशे गृहे।
भेदकलापप्रतिपादनाय पूर्वप्रसिद्धार्थातिदेशद्वारेण नियुक्ति
कृदाहश्राचा०२ श्रु०१चू०२ अ०२ उ० । वणकर-वणकर-पुं० । व्रणं देहे क्षतं स्वयं करोति रुधि- पुढवाए जे दारा , वणसइकाए वि हुंति ते चेव । रादिनिर्गलनार्थमिति व्रणकरः । व्रणजनके , स्था० ४ |
नाणती उ विहाणे , परिमाणुवभोगसत्थे य ॥१२६॥ ठा०४ उ०।
यानि पृथवीकायसमधिगतये द्वाराण्युक्तानि तान्येव वणखएड-वनखएड-पुकाएकजातीयवृक्षसमूहे,भ०५ श०७ वनस्पती द्रष्टव्यानि नानात्वं तु प्ररूपणापरिमाणोपभोगशउ०। अनेकजातीयोत्तमवृक्षेषु, स्था०२ ठा०४ उ० । ज०। नेषु चशब्दालक्षणे च द्रष्टव्यमिति। (वनखण्डवर्णकः लवणसमुद्रवनखण्डबर्णनावसरेऽस्मिन्नेव
तत्रादौ प्ररूपणास्वरूपविज्ञापनायाहभागे ६०४ पृष्ठे गतः।)
दुविह वणस्सइजीवा , सुहुमा तह बायरा य लोगम्मि । बणग्गि-चनाग्नि-पुं०। वनाग्नौ, "दावो दवो वणग्गी।"
सुहुमा य सबलोए, दो चेव य बायरविहाणा॥१२७॥ पाइ० ना० १५१ गाथा। वखचर-वनचर-पुं० । पुलिन्द्रशवरादिके प्रारण्यके मनु- वनस्पतयो द्विविधाः-सूक्ष्मा , बादराश्च । सूक्ष्माः सर्व
लोकापत्राश्चतुह्याश्च न भवन्त्यकाकारा एव, बादव्ये, प्रश्न.२ श्राश्र० द्वार।
राणां पुनढे विधाने। वसचिंता-व्रणचिन्ता-स्त्री० । क्षतनिरूपणे, पञ्चा०१६ विवन
के पुनस्ते बादरविधाने इत्यत पाहवणण-बनन-न० । वत्सस्यान्यमातरि योजने, प्रश्न०२ श्राश्रद्वार।
पत्तेया साहारण , बायरजीवा समासो दुविहा । वणतिगिच्छा-व्रणचिकित्सा-स्त्री० । व्रणति गच्छतीति व्र बारसविहऽणेगविहा, समासो छब्बिहा हुंति ॥१२८॥
णः, वणस्य चिकित्सा । चारित्रपुरुषस्य योऽतिचाररूपो बादराः समासतः द्विविधाः-प्रत्येकाः, साधारणाश्च । तत्र भावव्रणः । दशविधप्रायश्चित्तभेषजेन कायोत्सर्गाध्ययने प्र- पत्रपुष्पमूलफलस्कन्धादीन् प्रति प्रत्येको जीवो येषां ते प्रत्येतिपादितऽधिकारविशेष, अनु०।
कजीवाः, साधारणास्तु परस्परानुविद्धानन्तजीवसंघातरू
पशरीरावस्थानाः, तत्र प्रत्येकशरीरा द्वादशविधानाः सावयतेल-व्रणतैल-न० । व्रणरोहके तैले, व्य०५ उ०।
धारणास्वनेकभेदाः, सर्वेऽप्येते समासतः षोढा प्रत्येवरणदव-वनदव-पुं० । वनाझौं, झा०१७०१ अशाचू०।
तव्याः। प्राचा० १ श्रु०१०५ उ०। वणपव्यय-वनपर्वत-पुं० । वनमध्यपर्वते, प्राचा०२ श्रु०१
प्रत्येकतरुद्वादशभेदप्रत्यायनायाहचू० ३ ० ३ उ०।
से किं तं पत्तेयसरीरबादरवणस्सइकाइया?, पत्तेयसरीवणपिसाय-वनपिशाच-पुं० । पिशाचभेदे, प्रशा० १ पद।।
रबादरवणस्सइकाइया दुवालसविहा परमत्ता , तं जहावणप्फ(स्स)इ-वनस्पति-पुं० । “बृहस्पति-वनस्पत्योः सो।
(सू० २२)प्रज्ञा० १ पद। वा" ॥८॥२॥६६॥ इति संयुक्तस्य सो वा । वणस्सई। वलफई । प्रा० । लताादरूपे एकेन्द्रियजीवशरीरे, प्रशा०
रुक्खा गुच्छा गुम्मा, लया य वल्ली य पचगा चेव । १ पद।
तणवलयहरियोसहि-जलरुहकुहणायबोधव्या।१२६। अथ वनस्पतिकायप्रतिपादनार्थमाह
वृश्च्यन्त इति वृक्षास्ते द्विविधाः-एकास्थिका , बहुबीजसे किं तं वणस्सइकाइया, वणस्सइकाइया दुविहा परमत्ता, |
काश्च । तत्रैकास्थिकाः-पिचुमन्दाम्रकोशम्बशालाकोलपीतं जहा-सुहुमवणस्सइकाइया य, बादरवणस्सइकाइया य ।
लुशल्लक्यादयः , बहुबीजकास्तु उदुम्बरकपित्थास्तिकति
न्दुकबिल्वामलकपनसदाडिममातुलिङ्गादयः, गुच्छास्तु(सू०-१६) से किं तं सुहुमवणस्सइकाइया ?, सुहुमवण- वृन्ताकीकर्षासीजपाऽऽडकीतुलसीकुस्तुम्भरीपिप्पलीनीस्सइकाइया दुविहा परमत्ता, तं जहा-पजतसुकुमवबस्सइ. त्यादयः, गुल्मानि तु--नवमालिकासेरियकको--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org