________________
.वच्छगावई
(७६७) अभिधानराजेन्द्रः।
वच्छाणुपंधिया वच्छगावई-वत्सकावती-स्त्री० । जम्बूद्वीपे मन्दरस्य पूर्वे सी- सेसेण सविसेसं सादरं साहिगयर सातिसययरमिति । ताया महानद्या दक्षिणे स्वनामख्याते विजयक्षेत्रयुगले, जं.। जो एवं वच्छल्लं पययणे ण करेति तस्स पच्छित्ते भरणति ४ वक्षा "वच्छावई विजए पभंकरा रायहाणी" जं०४ वक्षः।। सामरणेण साहम्मियवच्छल्लं ण करेति तो मासलहू । दो वच्छगावई (सू०-६२४)।
विसेसयं भएणतिमेरोत्विाद् वत्सावतीद्वित्वम् । स्था० २ ठा० ३ उ०।
आयरिए य गिलाणे, गुरुगा लहुगा य खमगपाहुणए। वच्छणयरी-वत्सनगरी-स्त्री० । कौशाम्ब्याम् , श्रा० म० १ गुरुगो य बालवुड़े, सेहे य महोदले लहुओ ॥ ३० ॥ अ०। प्रा० चू०।
पायरियगिलाणाणं वच्छल्लं ण करेति चउगुरुगा पत्तेयं,खवच्छभूमि-वत्सभमि-स्त्री०।कोशलायाः पूर्वधिषये, पा०म० मगस्स पाहुणगस्स य वच्छल्लं ण करेति चउलहुगा पत्तेय
बालवुढाणं पत्तेय मासगुरुगो, सहमहोयराणं पत्तेयं १०। प्रा० चू०।
मासलहुगो । वच्छल्ले त्ति दारं गतं । नि००१ उ० दृष्टान्तः । वच्छवाली-वत्सपाली-स्त्री० । गोप्याम् , “ तत्थेव वच्छ
वच्छल्ले वइरो दिटुंतो-भगवं वइरो-वहरसामी उत्तरावह वाली परमन्नं" श्रा० म०१०। श्राव० ।
गो,तत्थ य दुभिक्खं जायं, पंथा वोच्छिण्णा । ताहे सलो उ बच्छमित्ता-वत्समित्रा-स्त्री० । अधोलोकवासिदिक्कुमारीम
वागो 'णित्यारेहि' त्ति ताहे पडविज्जा आवाहिता संघो हत्तरिकायाम् , स्था० ७ ठा० ३ उ०। प्रा० क०। पा०म०। चडिश्रो उप्पतितो, सेज्जायरो य चारीए गतो पासति श्राव । जम्बूद्वीपे मन्दरे पर्वते नन्दनस्य वनस्य रुचककृट- चिन्तेह य कोइ विणासो भविस्सति जेण संघो जायति देव्याम् , स्था०६ ठा० ३ उ०। पाचू । ऊर्ध्वलोकवासिन्यां इलएण विहलिछिदित्ता भरणति भगवं साहम्मिो ति। ताहे दिकुमारीमहत्तरिकायाम् , जं०५ वक्षः।
भगवया विलइतो इमं सुत्तं सरंतेण साहम्मियवच्छल्लम्मि वच्छराय-वत्सराज-पुं० । वत्सदेशमहाराजे, श्रा. क. १
उज्जुत्ता उब्वत्ता य सज्झाते चरणकरणम्मि य तहा तित्थअ० । वसन्तपुरनगरे रुक्मिणीपतेर्जिनदासश्रावकस्य गो- स्स पभावणाए य जहा वइरेण कयं एवं साहम्मियवच्छपाले, पिं०।
लं कायब्वं । अहवा-दिसणो वच्छल्ले उदाहरणं । निक वच्छल-वत्सल-त्रि० । रक्षके, आव० ४० वत्सलस्तु चू०१ उ०। पुत्रादिस्नेहात्मा । रतिमेदे, हैमः।
अथाधिकारात्परवात्सल्यकारिणामतिस्तोकतामाहबच्छलया-वत्सलता-स्त्री० । वत्सलभावे, अनुरागे , प्रव० भूए अत्थि भविस्स-ति केइ तेलुक्कनमिकमजुमला। १० द्वार । वात्सल्ये, अनुरागयथावस्थितगुणोत्कीर्तनरूपा
जेसिं परहियकरणि-कबद्धलक्खाण वोलिही कालो३६। चारे , शा०१७०७ अ०। प्रशा० श्रा० म० । हितकारि- भूते-अतीतकाले 'अत्यि'त्ति सन्ति-विद्यन्ते वतायाम् , स्था०१० ठा०३ उ०।
तमानकाले भविष्यन्ति-भविष्यत्काले केचिदतिस्ताकावच्छलिज-वत्सलीय-न० । श्रीगुप्तानिर्गतस्य चारणगणस्य एव ते पुरुषाः किंभूनाः ? त्रैलोक्येन स्वर्गमर्त्यपातालप्रथमकुले , कल्प० २ अधि०८ क्षण ।
लक्षणेन तन्निवासिपाणिगणेनेत्यर्थः । नतं क्रमयुगलंवच्छल-वात्सल्य-न० । प्राचार्यग्लानप्राघूर्णकासहबालवृ
येषां ते त्रैलोक्यनतकमयुगलाः। ते के ? येषां पर
हितकरणैकबद्धलक्षाणाम् , परेषाम्-अन्येषां हितं वात्सद्धादीनामाहारोपध्यादिना समाधिसम्पादने, जी०१ प्रति०। व्य० । प्रव० । साधर्मिकाणां भक्तपानीयैर्भक्तिकरणे, उत्त०
ल्यं परहितं-परहितस्य करणं परहितकरणं तस्मिन् पकम
द्वितीयं बद्धं लक्ष वेध्यं तस्य लयहेतुत्वेन कारणे कार्यों२८ अ०।दश। ग०। ध०।
पचाराल्लयो यैस्ते परहितकरणैकबद्धलक्षास्तेषां परहित__इदाणि वच्छल्ले त्ति दारं
करणकबद्धलक्षाणाम् एवंविधानां सताम् , 'बोलिहि' ति साधम्मियवच्छल्लं, आहाराऽऽतीहि होइ सव्वत्थ ।। प्राकृतत्वात् व्यतिचक्राम यतिकामति व्यतिक्रमिष्यति वा
आएसु गुरुगिलाणे, तवस्सिवालादिसेहे य ॥२६॥ कालः समयादिलक्षण इति । गीतिच्छन्दः । ग०२ अधि०। समाणधम्मो साहम्मिश्रो तुल्लधम्मो, सो य साहू साहु-वच्छवाल-वत्सपाल-पुं० । गोवत्सरक्षके , " स्वाम्यस्थात्कृसी चा। चसद्दा-खेत्तकालमासज सावगो वि घेप्पति, ब- पया तस्य , दृष्ट्रा प्रभुमुपागमत् । गोपालवत्सपालाद्या, वृ. च्छल्लभावो वच्छल्लं पुत्रादेरिवेत्यर्थः । कहं केण वा कस्स वा क्षाद्यन्तरिताः स्थिताः ॥२॥" श्रा० क०२०।"वच्छी कायब्वं ? साहूण साहुणा सब्वथामेण एयं कायव्वं पाहा- वा वच्छवाला अ" पाइ० ना०१०३ गाथा । रादिणा दव्वेण, आहारो आदी जेसिं ताणि इमाणि आहा.
वच्छसुत्त-वक्षःमूत्र-न० । हृदयाभरणभूतसुवर्णसङ्कलके , रादीणि । आदिसद्दातो वन्थ-पत्त-भेसजोसह-पादसोयाभङ्गणविस्सामणादिसु य एवं ताव सध्यसि साहम्मियाणं
भ०६ श० ३३ उ०। वच्छल कायब्व, इमेसिं तु विसेसिओ पाएसो-पाहुणो | वच्छण-उक्षन
|वच्छण-उक्षन--पुं। वृपभे, “उक्खा वसहा य बच्छगुरू सूरी गिलाणो जरादिगहितो विमुक्को या तवस्सी-वि णा" पाइ० ना० १५. गाथा। किटूतवकारी वालो, आदिसहातो हो सेहो महोदरो वच्छाणुवंघिया-वत्मानुवन्धिका-स्त्री० । वत्सः पुत्रस्तदनुवय। सेहो-अभिणवपब्वइतो । महोदरो-जो बहु भुंजति । स | धो यस्यां सा वसानुवन्धिका । वैरस्वामिमातुः प्रवज्याविसेमंति एपसिं पाएमादिप्राग जहाऽभिहिनाग सह वि- याम् , स्था०१० अ० ३ पं० भा० । पं० चू।
२०० Jain Education International For Private & Personal Use Only
www.jainelibrary.org