________________
( ७६६ ) अभिधानराजेन्द्रः ।
बग्घी
चन्दनागुरुभिस्तस्या, वपुः संस्कार्य संशितः । प्रत्याश्या दक्षिणेपणे शैली मूर्ति यवीविशत् ॥ १२ ॥ तीर्थचूडामणिर्जीयात्, सैप श्रीविमलाचलः । भवेयुर्यत्र तिर्थो उप्येवमाराधकाग्रिमाः ॥ १३ ॥ व्याप्रीकल्पमिमं कृत्वा, श्रीजिनप्रभसूरयः । पुरायं यदार्जयस्तेन, श्रीसंघोऽस्तु सुखास्पदम् ॥ १४ ॥ " ती० ४६ कल्प । 66 व्याघ्रा तन्नखाकारः कण्टको 5स्त्यस्या अच् गौ० ङीष् । कण्टकारिकायाम्, जातौ की। ध्याम्रपोषित, पाच० ।
-1
बहू व चि० कुटिले, "कुडिल ई मेगुरे।" पाह०ना० १७३ गाथा कल, देशी-७ वर्ग ३० गाथा । वङ्गच्छा देखी-प्रमयेषु दे० ना० ७ वर्ग ३६ गाथा । वच्च-वज्र-धा० गतौ, "व्रज-नृत-मदां वः ॥ ८ । ४ । २२५ ॥ इत्यन्त्यस्य द्विरुक्तश्वः । वच्चइ । व्रजति । प्रा० ४ पाद । काइच-धागा, "काराहाहिलङ्गादिलो-बच-फमह - सिह पिलुम्पाः " ॥ ८ ४। १६२ ॥ इति कातेच्या शः । वच्चइ । काङ्गते । प्रा० ४ पाद । वर्चस् - ० तेजसि, प्रभावे ० १ ० १ ० पुरीचे, घ० ३ अधि० । वृ० । उत्त० । सूत्र० । गूथे, तं० । श्राचा० । " बच्चं चिट्ठा पुरीसं उच्चारो। " पाइ० ना० ११४ गाथा । गृदस्य समन्ततः स्थाने, यत्र वा वर्थः करोति हिस्स समंततो बच्चे भरगति पुरोहर्ड वा वचेति भवति वा करेति तं वच्चाभूमि भगवति । नि००३ उ० । 'वच्च समुच्छिअङ्गा' वर्चः - वर्चः प्रधानानि समुच्छ्रिताम्यन्त्राण्यङ्गानि वा येषां ते तथा। सूत्र० १ श्रु० ५ ० १ ० । वाच्य वि० अभिधेये, स्पा० ।
बच्च॑सि - वर्चस्विन्- त्रि० । शरीरकलोपेतत्वात् (स० ) विशिष्टप्रभावोपेते, भ० २ ० ५ उ० । रूपवति, श्राचा०२ श्रु० १ ० २ ० १ ० बचो वचनं सौभाग्याद्युपेतं यस्यास्ति स वर्चस्वी । शा० १ ० १ ० । विशिष्टवचन युक्ते
भ० २ ० ५ उ० । रा० ।
बच्चकिमि वर्चस्कृमि - ५० विष्ठालग्रहमौ उदरमध्यस्थविष्ठायामुत्पन्ने न्द्रियजन्तुविशेषे सं० ॥ बच्चकुंडी - वर्चस्कुण्डी-स्त्री० । विष्ठाकुण्ड्याम्, तं० । पचकूप - वर्चस्कूप पुं० । विष्ठाभूतकृपे तै० । वच्चग - वर्चक् न० । दर्भाकारे तृणविशेषे, पृ० २ उ० । श्राचा० । तृणरूपवाद्यविशेष, जी० ३ प्रति० ४ अधि० । पचपर-वचगृह न० । पुरीपोत्सर्गस्याने सूत्र० १ ० ४
अ० २ उ० ।
बच्च संघाय - वर्चः संघात - पुं० । परमपवित्रविष्ठासमूहे, तं० । बच्चामेलिय- व्यत्याग्रेडित न० । अस्थाननिपटने, स्वमतिपतिसूत्रे प्रक्षिप्य पठने । अस्थामयिरतिसहिते, श्रा० भ० १ ० । श्राष० । श्रा० चू० । एकस्मिन्नेव शास्त्रे याम्यस्थाननिबद्धान्येकार्थानि सूत्रा[येक] स्थाने समानीय पडतो व्यत्यास्वेडितम् अथवा
Jain Education International
66
आचारादिसूत्रमध्ये स्वमतित्रर्चितानि तत्सदृशानि सूत्राणि कृत्या प्रक्षिपतो व्यत्याघ्रेडितम् । अस्थानविरतिकं वा व्य त्याप्रेडितम् । अनु० विशे० । वचाविषय वन्ककविप्पक न० । यत्ककस्तुराविशेषस्तस्य विष्पकः कुट्टितत्वग्रूपस्तेन निष्पन्नं वल्ककविप्पकम् । तृसविशेषविप्यकजे, पंचरवहरणारं परसाई से जहा। तं उरिणयरे उट्टिए सारणाए वचाविप्पर मुंजविप्पए ।" बृ०२३०| वच्चीसग - वर्चीसक- पुं० । तन्त्रीवाद्यविशेषे, श्रणु० । श्राचा० बच्छ वचम् -२० यादी " ॥ ८२ ॥ १७ ॥ इति सं युक्तस्य छः । प्रा० । उरसि शा० १ श्रु० ८ श्र० । उपा० । जं० ॥ श्र० स० । “ वच्छं उरं "। पाइ० ना० २५१ गाथा । गोपुत्रे, “तरण वच्छो" । पाइ० ना० २३५ गाथा । वत्स पुं०। पुत्रे, डिम्ने, स्था० १० डा०३ ३० श्रीदेवस्य पुत्रशतकान्तर्गते सप्तदशे पुत्रे, कल्पः १ अधि० ७ क्षय । स्था० तच्छासिते कौशाम्बीनाम नगरीप्रतिबजे जनपदे, ती० १० कल्प । प्रव० । प्रश्न० । सूत्र० ।
66
अथ पूर्वसूत्रापि वत्सविजयदिनियमे विधिप्रत्यात् सूत्रप्रवृतेरित्यन्तरमाह
वच्छस्स विजयस्त थिसहे दाहियेगं सीच्या उत्तरेणं दाहिणिग्रसीदामुहवणे पुरत्थिमेवं तिउडे पच्चत्थिमेवं सुसीमारामदासीपमार्थ तं चैवेति । (०६६)
"
'स' इत्यादि, वत्सस्य विजयस्य निषधो दक्षिणेन तथा तस्यैष शीता उत्तरेणेत्यादि स्पष्टम् न चैवं निषधा दयो लक्ष्याः लक्षणं वत्सविजय इति वाच्यम्, लक्ष्यलक्षणभावस्य कामचारात् । प्रस्तुते व प्रकरणबलात् वत्स एव लक्ष्यत इति, सुसीमा राजधानीमाम्, तदेव-अयोध्यासम्ब पपेष प्रमाणाभिधानाय राजधान्याः पुनरुपम्यासेन न पुनरुक्तिदोषः । जं० ४ वक्ष० । जम्बूद्वीपे मन्दरस्य पूर्वे सीताया महानद्या दक्षिणे चक्रवर्तिविजये, स्था० ८ ठा० ३ उ० । दो बच्छा (०६२ + )।
मेरोर्द्वित्वात् वत्सानां द्वित्वम् । स्था० २ ठा० ३ उ० । स्वनामख्याते ऋषिविशेषे, यो हि प्रसिद्धगोत्रविशेषप्रवर्तको भूत् । कल्प० २ अधि० ८ क्षण । स्था० ।
जे बच्छा ते सत्तविहा पत्ता, तं जहा ते बच्छा ते अग्गिया ते मित्तिया ते सामलिखो ते सेलयया ते असेखाते वीकम्हा |
33
वत्सस्यापत्यानि वत्साः- शय्यंभवादयः, स्था०७ ठा० ३३० ॥ वात्स्य पुं० । वत्सस्यापत्यं वात्स्यः । गर्गादेर्यमिति यञ्प्रत्ययः । वत्सापत्ये वत्सगोत्रीयै पुरुषे, “पभवं कच्चायणं वंदे वच्छं सिज्जंभवं तद्दा | नं० । वृक्ष - पुं० । “वृक्षक्षिप्तयोः रुक्खछूढौ ” | ८ | २ | १२७ ॥ इति रुक्यादेशाभावे, वच्छ चूतादी प्रा० पायें दे ०७ वर्ग ३० गाथा । " साही विडवी वच्छो महीरुहो पायवो दुमो
"
35
य तरू । पाइ० ना० ५४ गाथा ।
वच्छग-वत्सक-पुं० । क्षुद्रवृक्षभेदे, “ एलगदारगसाणं वच्छुगं वावि कोट्ठए" दश० ५ अ० आ० म० । श्राव० ।
For Private & Personal Use Only
www.jainelibrary.org