________________
( ७१५ ) अभिधानराजेन्द्रः ।
बग्गु
।
म्बूद्वीपे मन्दरस्य पश्चिमायां शीगोदाया उसरेऽस्तीति स्था० ८ डा• ३ उ० । मधुरे, “ललियं बग्गुं मंजुं मंजुलयं पंसलं कलं मधुरं " पाइ० ना० ८८ गाधा ।
वाच् स्त्री० । वचने, “वग्गु त्ति वा वयति वा बयां ति वा एगट्ठा " श्रा० चू० १ ० । बग्गुफल-वगुफल-म० शोमने, नारिकेरादिके फले, सू० १ ० ४ श्र० २ उ० ।
वाकफल न० धर्मकथारूपाया व्याकरणादिव्याख्यानरूपा या वाचो वस्त्रादिलाभरू पे फले, सूत्र० १ श्रु० ४ श्र० २३० । वग्गुर - वागुर - पुं० । पुरिमताले नगरे जातिबन्ध्याया भद्रायाः पत्यौ श्रेष्ठिनि, आ० म० १ ० । बम्पुरा- वागुराखी० सुगबन्धने, विषा० १ ० २० भ० । “ पुरिसवग्गुरा परिक्खिता ” बागुरा मृगबन्धनम् । वागुरेव वागुरा समुदायः । ज्ञा० १ ० ५ अ० । ० चू०| शा० ॥ श्र० ।
"
१
वग्गुरिय- वागुरिक- पुं० । बाशश्रयोगेण मृगधातके, बृ० उ० नर्तकमेरे पं० पू० मृगजालजीविनि ०३४० । वग्गुली - वल्गुली - स्त्री० । धर्मपक्षिविशेषे भ० १३०६ उ० । स० । प्रन० । जी० । बर्मजलूकायाम्, आचा० १० १ ० ६ उ० ।
1
,
मुखीचगव वन्गुलीकृत्यगत- पुं० । पत्लीलस्यं कार्य गतं प्रातं येन स तथा । वल्गुलीरूपतां गते, भ० १३ श० ६ उ० ।
66
बग्गुवाह-वगुवादिन् वि० [तु शोभनं बसीलो बल्गुवादी । शोभनवादिनि, व्य० ८ उ० । बग्मू- वाच्- -स्त्री० । बाण्याम्, प्रौ० । स्था० । विशे० । ० । बग्गेज - देशी - प्रचुरे, दे० ना० ७ वर्ग ३८ गाथा । बग्नो- देशी - नकुले, दे० ना० ७ वर्ग ४० गाथा । बग्गोरसमय-देशी-चे वर्ग ५२ गाथा । बग्गोल - रोमन्थ - नामधातुः । उद्गीर्य चर्वणे, “ रोमन्थे रोगाल बग्गोली " ८४४३ रोमन्थयोलादेशः । बग्गोल रोमंथर रोमन्थयते । प्र० ४ पाद वग्घ- व्याघ्र - पुं० । “सर्वत्र लवरामचन्द्रे" ॥ ८२७६ इति रलोपः । द्वितीययोरुपरि पूर्व २२० इति धकारोपरि गकारः । प्रा० शार्दूले, जी० १ प्रति०/ जं० प्रा० प्रा० प्र. डा० । नि० चू० । स्था० । नाबा० । ( वाघ) इति स्थाते सनखपदे जन्ती पर " रम्रो पुत्री बग्यो सदूलो पुंडरीओ य पाइ० वा० ४४ गाथा । बग्घमुह - व्याघ्रमुख – पुं० । गोमुखद्वीपस्य परतो ऽन्तरीपे स्था० ४ ठा० २३० । उत्त० प्रा० । प्रज्ञा० | नं० प्रब० । ( 'अन्तरदीय' शब्दे प्रथमभागे ६७ पृष्ठे व्याक्यो । ) मसीह - व्याघ्रसिंह - पुं० । सप्तदशतीर्थकरस्य कुम्बुनाथस्य प्रथमभिशानायके ० ० १ ०
33
Jain Education International
बग्घी
बरपान देशी-साहाय्ये विकसिते व दे० ना० ७ वर्ग
।
८६ गाधा ।
"
बम्बाडिया व्याजाटिका श्री० उपहासार्थतविशेषे, डा० १० उदयककारिण्याम् १०६० परपारिष देशी - प्रलम्बिते सू० २ ० २ ० ० प्रज्ञा० । जी० । “ गलति सीओदगवग्धारियहत्थमेत्तेणं गलंतेरा ति भणिवं होइ" जाव० ४ ० शा० । वग्वारियपाणि-वग्वारियबादि - त्रि० । प्रलम्बितभुजे, म० ३ श० २३० ॥ दशा० । शा० । अन्त० । पञ्चा० । झा० । प्रलम्बितभुजइये, कल्प० १ अधि० ७ क्षण । वग्वारियमन्नदानकलाब वग्वारियमान्यदामकलाप - वि० अबलम्बित पुष्पमाला समूहे, रा० ।
वग्घारियवुट्टिकाय- बग्घारियवृष्टिकाय- पुं० । अधारावृष्टी, कल्प० ३ अधि० ६ क्षण ।
वग्घावच्च व्याघ्रापत्य-पुं० । स्वनामख्याते व्याघ्रर्षेरपत्ये, जं० ७ वक्ष० । बद्गोत्रे उत्तराषाढनक्षत्रम् । चं० प्र० १० पाहु० ।
बग्घी - व्याघ्री - स्त्री० । स्त्रीत्वविशिष्टे व्याजम्राती, प्रा० क० १० | तं० । प्रज्ञा० । अनेकेषां व्याघ्राणां विकुर्वणात्रिकायाम् परिव्राजकविद्याविशेषपरिपन्धिन्यां जनविद्यायाम्, कल्प० २ अधि० ८ क्षण । विशे० प्रा० म० । ल० प्र० ।
व्यानीकल्पमाह
66
"
" यः स्पादाराधको जन्तुः, श्रेयस्तत्कीर्तनाद् ध्रुवम् । इत्यालोच्य हरा किंचिद्, व्याग्रीकल्पं वदाम्यहम्॥ श्रीश जवनाभेव चैत्रस्य कर्हिचित् । प्रतोद्वारमात्य, काचिद यामी समस् निरीश्य खिलाड़ी ता-गावातुरमानसा जैनाः श्राडा जिनं नतुं, बहिस्तो न इडोकिरे ॥३॥ राजन्यसाहसी कोऽपि तस्याः पार्श्वमुपाखुपत् । सा तु तं प्रति नाकात हिंसाचे मनागपि ॥ ४ ॥ विश्वस्य बाडुजस्तस्य कुतो ज्यानीय तत्पुरः । आमिषं मुमुचे साच, दशाऽपि न तदस्पृशत् ॥ ५ ॥ अथ भजनोऽप्येत्य त्यक्रभीस्तत्पुरः क्रमात् । तरसा सरस भक्ष्यं, पानीयं चोपनीतवान् ॥ ६ ॥ तदप्यनिच्छत तां दध्यौ जनता हृदि । नूनं जातिस्मरचाप, तीनमा लाभ्यस्तिर्यग्भवोऽप्यस्था-धनुर्द्धाहारमुक्तितः । एकाचचुषा चैवा, देवमेव निरीक्षते ॥ ८ ॥ अभ्यर्च्य बन्धयुपायैः सार्धाः साधर्मिका घिया । संभावयवभृतां स्फीतसङ्गतिकोत्सवेः ॥ निराकारं प्रत्याक्यानं तथा तस्या अथी। मनसैव अधाना, साच्ची बड़े च तम्मुरा। १० ॥ इत्यं सा तीर्थमादारम्या समृद्धाच्दवासना । दिनान्युपोष्य सप्ताष्ट, नष्टपापा ययौ दिवम् ॥ ११ ॥
For Private & Personal Use Only
-
www.jainelibrary.org