________________
(७ ) वच्छायण
अभिधानराजेन्द्रः। वच्छायण-वात्सायन-पुं०। वत्सगोत्रापत्ये साहित्यशास्त्रा-| यिकानि, अनन्तजन्तुसन्ताननिधातननिमित्तत्वात् , तथा चार्य, स्था० ३ ठा०३ उ०।
संधानमस्त्यानकं बिल्वकादीनां जीवसंसक्तिहेतुत्वात् , वच्छावई-वत्सावती-स्त्री०। प्रभङ्कराख्यराजधानीविभूषित- तथा घोलवटकानि उपलक्षणत्वादामगोरससंपृक्तद्विदलाविजयक्षेत्रयुगले, ज०४ वक्षः । स्था।
निच केवलिगम्यसूक्ष्मजीवसंसक्तिसंभवात् , तथा वृन्तावच्छासुत्त-वक्षःसूत्र-न । उत्तरासापरिधानीये, भ० ।
कानि निद्राबाहुल्यमदनोद्दीपनादिदोषदुएत्वात् , तथा स्व
यं परेण वा येषां नाम न ज्ञायते तान्यज्ञातनामानि पुश०३३ उ०। वच्छी-वाची-स्त्री० । चारुदत्तकन्यायां ब्रह्मदत्तचक्रि
पाणि फलानि, अज्ञानतो निषिद्धफलप्रवृत्ती व्रतभासं
भवात् , विषफलेषु प्रवृत्तौ जीवितविनाशात्, तथा तुभार्यायाम् , उत्स०१३ अ०।
च्छमसारं फलं मधूकविल्वादेः, उपलक्षणत्वाच्च पुष्पबच्छीउत्त-वात्सीपुत्र-पुं० । वात्मीपुते , “बच्छोउत्तं जाण
मरणिशिघुमधूकादेः, पत्रं प्रावृषि तण्डलिकादेः, बहुजीहव डिल गहाविधं व रत्तीनं।" पाइ० ना०६१ माथा।। वसंमिश्रत्वात् , यद्वा-तुच्छफलमर्धनिष्पत्रकोमलचबलबच्छीवा-चत्साजीव-त्रि० । वत्सपालके, “पच्छीवा बच्छ- कशिम्बादिकम् , तद्भक्षणे हि तथाविधा वृप्तिरपि नोपाला यो"पाना-१०३ गाथा।
पजायते , दोषाश्च बहवः संभवन्ति, तथा चलितरसबजत्रम्-धा० । उद्वेगे, "असेडर-वोज-बजाः।"॥1
कुथितान्त्रम् , उपलक्षणत्वात् पुषितौदनादि, दिनद्वया१९८ ॥ इति प्रसेर्वजादेशः प्रा०४ पाद ।
तीतं च दधि वर्जनीयम् , जीवसंसक्त्या प्राणातिवातादिवन-०। कुलिशे, "असणी बजं लिसं।" पाइ. ना.
लक्षणदोषसंभवात् , एतानि द्वाविंशतिसंख्यानि वर्जनी
यानि वस्तूनि कृपापरीतचेतसः सम्तो हेभव्यजनाः ! बर्ज१६ गाथा। ब्रज-धा० । गतो, मागध्याम् । “ब्रजेजेः" ॥८॥२४॥
यत परिहरतेति । प्रव०४ द्वार। तिजकारः भादेशभूतत्वात् द्वित्वम् । बजाइ।बजति ! प्रा०।
वर्य-त्रि० । “ध-ग्य-यो जः" ॥८।२।२४॥ इति र्यभागस्य वन-जाहीरके, जं. ३ पक्ष । कुलिशे, पक्षा० १७ बि
जः । प्रा०।०। प्रधाने, स्था०७ ठा०३ उ०। बाकीलिकायाम् , स०। उत्त । गुरुत्वावधः पातकत्वे
वाद्य-न० । वादनकर्मीभूते ततादौ, स्था। म वा बजावद् पजम् । पापे, सूत्र.१७.४.२०।। चउन्विहे बजे पएणत्ते । तं जहा-तते वितते घणे सुबाचा स्था०। पाटदेवलोकविमानमेवे, स.।
ह म 300) बर्ज-त्रि०वर्जनी बलते इति वर्जम् । पापे, विशेबार
'बजे' ति पाथं तत्र-"ततं बीसादिकं झेयं, विततं म। कत्ये, भाव... .। ।बजे तत्
परहादिकम् । धनं तु कांस्वतालादि, बंशादि शुधिरं मभा लौकिक, लोकोत्तरिकंब (तब परिहार'शमे पश्च
तम् ॥१॥" इति । स्था•४ ठा०४ उ.मा .कल्प। मभागे ६६० पदर्शिनम् ।)
मा. .। बर्म-विकामयते विवेकिभिरिति बर्वम् । व्य० १ उक
प्रवच-..। प्रारुतत्वात् अकारलोपः। संथा। पापे, पु.१ मेलि, प्रस०१ माघ द्वार।
उ०२ प्रक०। पर्जनीयवस्तुन्वाहसुमरि चउविगई ४,
वजकंद-बजकन्द-पु.। कन्दविशेषे, प्रब.४ द्वार।प.भा हिम १० विस ११ करगे व १२ सन्चमट्टी व ५ ॥
बजकर-अवधकर-त्रि० । अवचं पापं वजं वा गुरुत्वावधः
पातकत्वेन पापमेव तत्करणशीलोऽषधको बजकरो वा । रयसीभोयणगं चिर १५,
पापकृति, सूत्र. १७०४०२२० । बहुचीय १५ अणंतसंघावं १६ ॥५०॥
वजकिरिया-बर्जक्रिया-स्त्री० । मारमार्थ गृहं निवर्त्य सापञ्चानानुदुम्बराणां समाहारः पञ्चदम्बरी, पटपिप्पस्योदु
धुम्यो दत्वाऽन्यद् गृहं निर्वर्त्य तोपित्वा निवसति । शय्याम्बरक्षकाकोदुम्बरीफलरूपा समयप्रसिद्धा, सा मशका
तरे तद्दत्तगृहवसती, आचा०२७०१०२ १०२ उ०। कारसूक्ष्मबहुजीवभृतत्वावर्जनीया, तथा चतनो विकृत
('कालाइकंतकिरिया' शम्दे तृतीयभागे ४६५ पृष्ठ सूयो-मद्यमांसमधुनवनीतरूपा बाः, सद्य एव तत्र तानेकजीवसंमूर्छनात् , तथा हिमं शुद्धासंख्याकायरूपत्वात् , त्राणि।) तथा विर्ष मन्त्रोपहतवीर्यमपि उदरान्तर्वतिगण्डोलकादि- वजकुमार-वज्रकुमार-पुं० । यादववंशस्यान्तिमपुरुषे, सच जीवविधातहेतुत्वात् मरणसमये महामोहोत्पादकत्वाच्च, द्वैपायनेन दग्धायां द्वारवत्यामुच्छिन्नप्राये यदुवंशे स्वभार्यातथा करका अप्यसंख्याकायिकत्वात् , तथा सर्वापि मृ- यां दृढप्रहारिखं नाम पुत्रमजीजनत् । ती०२७ कल्प। तिका दर्दुरादिपञ्चेद्रियप्राण्युत्पत्तिनिमित्तन्वात् , सर्वग्रहणं
| वजण-वर्जन-न । त्यजने, आव०५०। विशे० । प्रवः । बटिकादि तद्भेदपरिग्रहार्थ तहक्षणस्यापि आमाशयादिदोषजनकत्वात् , तथा रजनीभोजनं बहुविधजीवसंपातसंभ वजण-वदित-त्रि० । वद-कर्तरि तन् । “ भक्त्यादीनां बेन हलौकिकपारलौकिकदोषदुष्टत्वात् तथा बहुबीजं पम्पो- वोलाऽऽदयः" ॥ इति वदस्थाने बजाऽऽदेशः । " तृनः अउकादि प्रतिबीजं जीवोपमर्दसंभवात् , अनन्तान्यनन्तका- णः" ॥८।४ । ४४३ ॥ इति तुनः स्थाने अ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org