________________
वग्गणा अभिधानराजेन्द्रः।
वग्गणा अग्गहमपात्रोग्गा, तस्सेव तो अर्थताभो ॥६३था। आह कथं पुनरेकैकस्यौदारिकादेः पृथक् त्रयं त्रयमिदं
लभ्यते ? इत्याहइह सजातीयवस्तुसमुदायो-वर्गणा,समूहो,वर्गः,राशिः,इति पर्यायाः। ततश्च समस्तलोकाकाशप्रदेशवर्तिनामेकैकपरमाणू
एकिकस्साईए, पजंतम्मि य हवंति जोग्गाई। मां समुदाय एका वर्गणा, ततः समस्तलोकवर्तिनां द्विप्रदे- उभया जोग्गाइँ जओ, तेया भासंतरे पढई ।। ६३७ ।। शिकस्कन्धानां द्वितीया वर्गणा,ततः समस्तानामपि त्रिपदे- __ एकैकस्यौदारिकवैक्रियादेरादौ पर्यन्ते चायोग्यानि द्रव्याणि शिकस्कन्धानां तृतीया,चतुषदेशिकस्कन्धानां चतुर्थी, पञ्च- भवन्तीति लभ्यत एव । कुतः ? उच्यते- तेयाभासा दम्वाण प्रदेशिकस्कन्धानां पञ्चमी,षप्रदेशिकस्कन्धानां षष्ठी,एवमेकै- अंतरा' इत्यादिवचनाद् , यतस्तैजसभाषयोरन्तरे उभयायोकोत्तरवृद्धया तावनेयं यावत्संख्यातप्रदेशिकस्कन्धानां सर्वा ग्यानि द्रव्याणि पठति । इदमुक्तं भवति-यतस्तैजसस्याअपि संख्येया वर्गणा भवन्ति,इत ऊर्द्धमसंख्यातप्रदेशस्कन्धा- न्तेऽयोग्यद्रव्याणि पठति, अतः सर्वस्याप्यौदारिकादेरन्ते नामेकोत्तरवृद्धया सर्वा अप्यसंख्येया वर्गणा भवन्ति, ततश्चा- तानि लभ्यन्ते, यतश्च भाषाया आदौ तदयोग्यान्यधीनन्तप्रदेशिकस्कन्धानामप्येकोत्तरवृद्ध्यौदारिकशरीरग्रहणप्रा- |
ते, अतः सर्वस्याप्यौदारिकादेरादौ तानि गम्यन्ते; उभयोग्या अनन्ता वर्गणा भवन्ति औदारिकशरीरनिर्वर्तनयोग्या | यान्तरालवर्तिनां च सर्वेषामुपयायोग्यत्वे तुल्येऽपि यथाइत्यर्थः, ततः प्रदेशवृया वर्द्धमाना औदारिकस्यैवाग्रहण
सनं तत्तदाभासत्वेन तत्तदयोग्यव्यपदेश इत्युक्तमेवेति योग्या अनन्ता वर्गणा भवन्ति । एताश्च प्रभूतद्रव्यनिष्एन- गाथाषट्रार्थः । त्वात्सूक्ष्मपरिणामोपेतत्याश्च औदारिकस्याग्रहणयोग्या म-1 अथ कांग्रहणवर्गणानामुपर्यन्या वर्गणाः सन्ति, न वा ? न्तव्याः । इह च स्वल्पपरमाणुनिष्पन्नत्वाद्वादरपरिमाणयुक्त
इत्याहत्वाच वैक्रियस्याप्यग्रहणयोग्या एवैताः केवलमौदारिकवर्ग
कम्मोवरिं धुवेयर, सुमेयरवग्गणा अणंताओ। .. णानामासनत्वेन तदाभासत्वात्तदग्रहणयोग्या उच्यन्त इति।
चउधुवणंतरतणुव-ग्गणा य मीसो तहा चित्तो ॥६३८।। अथ कार्मणपर्यन्तानां शेषवर्गणानामतिदेशमाह
इयं नियुक्तिगाथा, एतां च भाष्यकारः स्वयमेव विस्तारतो एवमजोग्गाजोग्गा, पुणो अजोग्गा य वग्गणाऽणता।। व्याख्यास्यतीति। वेउब्बियाइयाणं, नेयं तिविगप्पमिकेकं ॥ ६३६ ॥
तथा च माध्यम्-- एवमुक्तानुसारेणाऽयोग्यास्ततो योग्याः, पुनरयोग्याः प्रत्ये- | निच्च होंति धुवाओ, इयरा लोए न होंति वि कयाइ। कमनन्ता वर्गणा इति । एवं वैक्रियाहारकतैजसभाषानापान
एकोत्तरवुड्डीए, कयाइ सुमंतराओ वि ॥६३६॥ मनःकर्मणामेकैकं त्रिविकल्पं-त्रिप्रभेदं झेयमिति गाथाक्ष
जाओ हवंति ताओ, सुमंतरवग्गण ति भमन्ति । रार्थः। भावार्थस्तु उच्यते पुनरौदारिकाग्रहणप्रायोग्यवर्गणानामुप
निययं निरन्तराओ, होंति असुमंतराउ ति ।। ६४०॥ यकोत्तरवृझ्या वर्द्धमानाः स्वल्पद्रव्यनिष्पन्नत्वाद्वादरपरिणा- कर्मणोऽग्रहणप्रायोग्यवर्गणानामुपर्यधिकैकपरमाणूपचितामयुक्तत्वाच वैक्रियशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भ- तिसूक्ष्मपरिणामानन्तस्कन्धात्मिकाः प्रथमा भूववर्गणा भवन्ति । एताश्च प्रचुरद्रव्यनिर्वृत्तत्वात्सूदमपरिणामत्वाची- वन्ति । ततश्चैकोत्सरवृतथा वर्द्धमानैः प्रत्येकमनन्तैः स्कदारिकस्याप्यग्रहणप्रायोग्या एव, केवलं वैक्रियवर्गणाऽऽस- ग्धैर्निगणना एता अपि ध्रुववर्गणा अनन्ता भवन्ति, धुवा न्नत्वेन तदाभासत्वात्तदग्रहणयोग्यवर्गणाः प्रोच्यन्त इति । नित्या लोकव्यापितया सर्वकालावस्थायिन्य इति भावः । एवमुत्तरत्रापि सर्वत्र भावनीयम् । ततश्चैकोत्सरवृद्धद्या घर्द्ध- अन्तदीपकं चेदम् । ततश्चैतासां ध्रुवत्यभणनेन प्रागुता - मानाःप्रचुरद्रव्यनिर्वृत्तत्वात्तथाविधसूदमपरिणामत्वाच्च वै. पि कर्मवर्गणान्ताः सर्वा एव वर्गणा धवा इत्यवगन्तव्यम् , क्रियशरीरस्य ग्रहणयोग्या अनन्ता वर्गणा भवन्ति । त- तासामपि सर्वत्र लोके सदैवाव्यवच्छेदान् । अन्यच-एताश्च तश्चैकोसरवृद्धया वर्द्धमानाः प्रचुरद्रव्यत्वात् सूक्ष्मतरपरि- धुववर्गणा वक्ष्यमाणाश्चाध्रुवाचा सर्वाः अप्यप्रहणवर्गणाः, णामत्वाच्च वैक्रियस्याग्रहणयोग्या अनन्ता वर्गणा भव- अतिबहुद्रव्योपचितत्वेनातिसूक्ष्मपरिणामत्वेन च सर्वजीवैन्ति, ततो चैक्रियाग्रहणयोग्यवर्गणानामनन्तरमेकोत्तरवृ- रौदारिकादिभावेन कदाचिदष्यग्रहणादिति । इतश्चोर्ध्वमि
या वर्द्धमानाः स्वल्पद्रव्यनिष्पन्नत्वाद्वादरपरिणामत्या- | स्थमेवैकोत्तरवृद्धिक्रमेण बर्द्धमाना भ्रषवर्गणाभ्य इतरा - छच आहारकशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भव- धुववर्गणा अनन्ता भवन्ति । एताश्च तथाविधपुद्गलपरिणान्ति । ततश्चैकोत्तरवृद्धया वर्द्धमानाः प्रचुरद्रव्यनिष्पन्नत्वा- मवैचित्र्यात्कदाचिल्लोके न भवन्त्यपि । अत एवाधवा एता तथाविधसूक्ष्मतरपरिणामत्वाच्चाहारकशरीरस्य ग्रहणयो- उच्यन्ते । ततश्च शून्या इतराश्चाशून्या नर्गणा भवन्ति । इह म्या अनन्ता वर्गणा भवन्ति । ततोऽप्येकोत्तरवृद्धया वर्ध- च सूचकत्वात्सूत्रस्याह 'एकोत्तरे' स्यादि पकोत्तरवृद्धधा कमाना बहुतमद्रव्यनिवृत्तत्वादतिसूक्ष्मपरिणामत्वाच्चाहार- दाचिच्छ्न्यानि व्यवहितान्यन्तराणि यास ताः शून्यान्तरा कशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एवं तै- अपि भवन्ति यास्ताः शून्यान्तरवर्गणा भगयन्ते । पता ह्येजसस्य, भाषायाः, पानापानयोः , मनसः , कर्मणश्च कोत्तरवृधा निरन्तरमनन्ताः सदैव प्राप्यन्ते, परं कदाचिदेयथोनरमेकोत्तरप्रदेशवृद्ध्युपेताना प्रत्येकमनन्तानामयो- कोतरवृद्धिरेतास्वन्तराऽन्तरा त्रुट्यति, न तु नैरन्तर्येण प्राग्याना योग्यानां पुनरयोग्यानां वर्गणानां पृथक पृथक् त्रय- प्यन्त इति भावः। एकोत्तरवृद्ध्या सर्वदेवारल्यान्यव्यवहिमायोजनीयमिति ।
तान्यन्तराणि यासा साः अशून्यान्तराः । एता यशपान्तर
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org