________________
(350) अभिधानराजेन्द्रः |
बग्गणा
वर्गणा एकोत्तरवृथा निरन्तरमेव लोके सदैव प्राप्यन्ते, न पुनरेको तरवृद्धिरेतास्वन्तराले कदापि यतीति भावः । " चधुवरांतरे " इत्यादि व्याचिख्यासुराहधुवणंतराइ चत्ता - रिजं धुवाई अतराई च । भेrपरिणाम जा, सरीरजोग्गत्तणाभिपुहा ||६४७॥ धदुगदेहजोग्ग-तणेण वा देहवग्गणाउ ति । सुहुमोदरगयबायर - परिमाणो मीसयक्खंधो ||६४२॥ ततोऽन्यान्तरवर्गणानामुपरि ध्रुवानन्तराणि चत्वारि वगणद्रव्याणि भवन्ति, यद्यस्मात्तानि ध्रुवाणि सर्वकालभाatfन, अनन्तराणि च निरन्तरैकोत्तरवृद्धिभाञ्जीति । इदमु क्रं मवति -- श्राद्या वानन्तरवर्गणा अनन्ता भवन्ति, एवमेतावत्यो द्वितीयाः, तृतीयाः, चतुर्थ्यश्च वाच्याः । ध्रुववर्गणाः प्रागयुक्ताः परं ताभ्य एता भिन्ना एव न पुनस्तास्वन्तर्भवन्ति, अतिसूक्ष्मपरिणामत्वाद्वद्दुद्रव्योपचितत्वाचेति पृथगुक्लाः । प्राह--ननु भवत्वेवम्, केवलं यद्येता निरन्तरमेकोचरवृद्धिभाजस्तर्हि चातुर्विध्ये किं कारणम् ?, सत्यम्, किंतु चतसृणामपि वर्गणानां मध्येष्वेव नैरन्तर्येणैकोत्तरवृद्धिः प्राप्यते, अन्तरालेषु पुनस्तस्यास्त्रुटिसंभवे सत्येव भिन्नवर्गणारम्भः, अन्यद्वा - किंचिद्वर्णादिपरिणामवैचित्र्यं तद्भेदारम्भे कारणम् इति बहुश्रुता चिदन्तीति । एवं वत्र्यमाणतनुवर्गणास्वपि वाच्यमिति । एतासां चतसृणां भुबानन्तरवर्गणानामुपरि प्रत्येकमेकोत्तरवृद्धियुक्तानन्तवर्गखात्मिकाश्चतस्त्र एव तनुवर्गणा भवन्ति, एताश्च तनूनामीदारिकादिशरीराणां भेदाभेदपरिणामाभ्यां योग्यत्वाभिमुखा इति तनुवर्गणा - देहवर्गणा उच्यन्ते । श्रथवा वक्ष्यमाशमिश्रस्कन्धावित्तस्कन्धद्वयस्य तनुर्देहः शरीरं मूर्तिरिति यावत् तद्योग्यत्वाभिमुखा वर्गणाः । अथ मिश्रस्कन्धस्वरूपं विवरीषुराह - सुमो ' इत्यादि । 'दरगय 'ति वगंत ईषत्प्राप्तस्तद्योग्यत्वाभिमुख्येन बादरः परिणामो येनाउसी दरगतबादरपरिणामः, अनन्ता ऽनन्तपरमाणु प्रचितः स्चमपरिणाम पवेषद्वादरपरिणामाभिमुखः स्कन्धो मिश्र इत्यर्थः । (विशे० | ) ( 'खंध' शब्दे तृतीयभागे ६६६ पृष्ठे चित्तमहत्स्कन्धवक्तव्यता गता । )
श्रथ विवज्रासनो खेत्ते ' एतड्याचिख्यासुः क्षेत्रादिवर्गणास्वरूपमाह - एमपएसोगाढा - ण वग्गणेगा परसबुड्डीए । संखेजोगाढा, संखेजा वग्गणा तत्तो ||६४७॥ तो संखाईया, ऽसंखाईयप्पएसमा णाणं । गंतुमसंखेजाओ, जोग्गाओ कम्मुखो भणिया ||६४८|| तो संखाईया, तस्सेव पुणो हवंति जोग्गाथो । मासदवाई वि, एवं तिविगप्पमे क्वेक्कं ॥ ६४६॥ विपर्यासतो -विपर्यासेन पश्चान्मुखः क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, न तु द्रव्यवर्गणावदिति भावः । इदमुक्तं भवतिपरमाणूनां धणुकाद्यनन्तायुकं पर्यन्तस्कन्धानां चैकाका
देशावगाहिनां सर्वेषामप्येका वर्गणा, द्वयणुकाद्यनन्ताणुपर्यन्तस्कन्धानामेव द्विप्रदेशावगाहिनां द्वितीया वर्गणा, यणुकाद्यनन्ताणुकपर्यन्तरकन्धानामेव विप्रदेशावगाहिन ।
Jain Education International
वग्गणा तृतीया वर्गणा, एवमेकैकप्रदेशवृद्धया संख्येयप्रदेशावगाहिनां स्कन्धानां संख्येया वर्गणाः, ततोऽसंख्येयप्रदेशावगाहिनःमपि स्कन्धानां प्रदेशवृद्धयाऽसंख्या वर्गणा गत्वाऽतिलयासंरूयप्रदेशावगाहिस्कन्धानामेव एकैकाकाशप्रदेशवृद्धधा वर्द्धमानाः कर्मणो ग्रहणयोग्या असंख्येया वर्गलास्तीर्थकरैभलिताः । ततोऽनन्तरमल्पपरमाणुनिष्पन्नत्वाद्वादरपरिणामत्वेन बहूाकाशप्रदेशावगाहित्वाश्च तस्यैव कर्मणोऽग्रहयोग्या एकैकाकाशप्रदेशवृद्धया वर्द्धमाना असंख्येया वर्गला भवन्ति । ततश्चैवमेकैका काशप्रदेशाव गाइवृद्धया वर्द्धमाना मनसोऽप्यसंख्येया श्रग्रहण वर्गणाः पुनरेतावत्य एव तस्यैव ग्रहणवर्गणाः पुनरेतावत्प्रमाणा एव तस्यैवाग्रहणवर्गणा वाच्याः । एवमानापानयोः, भाषायाः, तैजसस्य, श्राहारकस्य, वैक्रियस्य, श्रदारिकस्य चायोग्ययोग्यायोग्यवर्गणानां क्षेत्रतोऽपि प्रतिलोमं श्रयं त्रयं प्रत्येकमायोजनीयमिति । ध्रुवादिवर्गणास्कन्धा श्रपि प्रत्येकमङ्गुलासंख्येयभागप्रदेशावगाहिनोऽवगन्तव्याः, परं तच्चिन्तेह न कृता, जीवैः शरीरादौ कचिदप्यनुपयुज्यमानत्वेन भुवादिवर्गणानामग्रहणाद् । अथवा - कर्मणोऽग्रहणवर्गणानां मध्ये तासामप्यन्तभाषो द्रष्टव्यः । द्रव्यवर्गणाधिकारे तु पृथगेतत्स्वरूपमात्रज्ञापनार्थ विस्तरेण कृता तच्चिन्तेति मन्तव्यमिति । कालभावषवास्तु समयासमयादिस्थितिमात्रं वर्णादिमात्रं चाङ्गीकृत्य सामान्येन वक्ष्यन्ते । श्रतस्ताभिः सर्वोऽपि पुनलास्तिकायः संगृह्यते इति भावनीयमिति । तदेवमभिहिताः क्षेत्रवर्गणाः ।
अथ कालवर्गणाः प्राह-एगा समयठिणं, संखेजा संखसमयठियाणं । होंति असंखेजाओ, तो असंखेजसमयाणं || ६५० ॥ विवक्षित परिणामेन य एकैकसमयमात्रस्थितयस्तेषां सवैषामध्येका वर्गणा, ते पुनरविशेषेण परमाणवः स्कन्धाश्च मन्तव्याः, एवमेकैक समय वृद्धया संख्येयसमयस्थितीनां परमारवादीनां संख्येया वर्गणाः, असंख्येय समयस्थितीनां त्वiver वर्गणा भवन्ति । एवमेताभिः सर्वोऽपि पुत्रलास्तिकायः संगृह्यते, एकसमयाद्यसंख्येयसमयान्तायाः स्थितेपुङ्गलानां स्थितेरेवाभावादिति ।
अथ भाववर्गणाः प्राहएगाएगगुणा, एगुत्तरवड्डिया तो कमसो । संखेअगुणाण तत्रो, संखेजा वग्गणा होंति ॥ ६५१ ॥ संखाईयगुणा, संखाईया य वग्गणा तत्तो । होंति असंतगुणाणं, दव्वाणं वग्गणाऽयंता || ६५२|| परसगन्धफासा, ग होति वीसं समासभेएणं । गुरुलहुअगुरुलहूणं, बायरसुहुमाण दो वग्गा | एकगुणानामेकगुणकृष्णानामित्यर्थः, परमाणूनां स्कन्धानां च सर्वेषामप्येका वर्गणा, कृष्णवर्णगुणद्रययुक्तानां तुपरमाण्वादीनां द्वितीया वर्गणा; कृष्णवर्णगुणत्रययुक्तानां तु तेषां तृतीया वर्गणा । एवमेकैकमुखवृद्धया संख्येयकृष्णवर्णगुलानां संख्येया वर्गणाः, असंख्येयकृष्णवर्सगुलानामसंक्येया वर्गणाः, अनन्तकृष्णवर्सगुणानामनन्ता व
For Private Personal Use Only
www.jainelibrary.org