________________
(SK) अभिधानराजेन्द्र
वक्त्रारपत्र्यय
'तेरा ति ' शीताशीतोदे महानद्यौ प्रतीते लक्षणीकृत्य नदीदिशीत्यर्थः, मन्दरं वा मेरुं वा पर्व्वतं प्रति तदिशीत्यर्थः, तत्र मालवत्समनसविद्युत्प्रभगन्धमादनाः गजदन्ताकारप यता मेरुं प्रति यथोक्तखरूपाः, शेषास्तु वक्षस्कारपर्वता महानद्यौ प्रतीति । स्था० ५ ठा० २३० । बखत पाचित्रिकर्मणि
व्याकुले ०६
66
दृष्टान्ताश्च
० | धर्मकथादिना ( प्राय० ३ ० ) प्रयोजनान्तरोपयुक्ले, शा० १ ० २ श्र० । वखितचितेरा न डु नायं, सकुंडलं वा वयं न वत्ति " आचा० । वक्खेव व्यापेक्ष- पुं० | चित्तैकतानताविच्छेदे, व्य० । ( व्याक्षेपेण कार्यहानिप्रदर्शन तत्र रान्ताथ ग्रहसेस शब्दे ' प्रथमभागे २८ पृष्ठे उक्ताः । ) बग-वक पुं० । वकि - श्रच् । पृ० नलोपः । स्वनामख्याते विहग, स्वनामख्याते पुष्पवृक्षे, कुबेरे, राक्षसभेदे, यो भीमेन हतः । श्रौषधादिपाचनयन्त्रभेदे, श्रीकृष्णेन हते दैत्यभेदे, वाच० । अनन्तकायवनस्पतिभेदै, श्राचा० १ ० १ ०५३० । बृग-पुं० | शृगालाकृतौ हिंस्रजन्तौ श्र० म० १ श्र० । वगडा-वगडा - स्त्री० । परिक्षेपे, व्य० ६ उ० ।
अथ वगडाया निक्षेपः कर्त्तव्यः, तमेवातिदेशेनादएमेव होइ वगडा, चउब्विा सा उ बनिपरिखेचो | दब्वम्मि तिप्पगारा, भावे समयेहि भुज्जती ॥ ७ ॥ एवमेवोपापगडाऽपि नामादिभेदाच्चतुर्विधा भवति, तत्र व्ययगडा संवन्धी वृत्तिपरिशेषो मन्तव्यः सा च त्रिप्रकारा, तद्यथा-सचित्ता, अचित्ता, मिश्रा च । इये त्रिमकाराऽपि यथा मासकल्पकृते इम्पपरिक्षेष उरतये
,
6
वग्गणा
वग्गंत वल्गत- त्रि० । वल्गनं कुर्बाणे, “ वग्गंततुरंगरहृपाfureमरमडा " वल्गनुरङ्गै रथैश्च प्रधाविताः वेगेन प्रधुसत्ता ये ते समरभटाश्चेति । प्रश्न० ३ श्राश्र० द्वार । वग्गचूलिया वर्गचूलिका स्त्री० वर्गोऽध्ययनानां समूहो थाऽसकृदशास्वष्टौ वर्गा इत्यादि तेषां चूलिका सांक्षेपिकदशानां प्रथमे अध्ययने तत्कालिक स्था० १० ठा० ३ उ० । न० पा० ।
|
वग्गण - वल्गन - न० । उत्कूर्दने, शा० १ ० १७ अ० । स्था० ।
श्रा० म० औ०। उल्लङ्घने, कल्प० १ अधि० ३ दा । मलवद् १ । (नि०० उ०) उलने, २०११ २०११ ० ० म० । वग्गणा - वर्गणा - स्त्री० । सजातीयवस्तुसमुदाये वर्गराशौ, विशे० । ० म० । क० प्र० । कर्म० । अष्ट० । विशे० । उदारयैकियादिवर्गणाः
राल विवाहा र तेय भासा पाण- मग कम्मे । यह दव्यवग्गणार्थ, कमो विषजासच्यो खेते ।। ६३१ ॥ एतां नियुक्तिगाथां भाष्यकारः कुविकरणगोपइत्युदाहरपूषकं विस्तरतः स्वयमेव व्याख्यास्यतीति ।
Jain Education International
6
"
9
वक्रयः भावे भावगड श्रमसाधुभियों वृतिपरिक्षेपः परिभुज्यते सा मन्तव्या । बृ० २ उ० । ( अत्रत्या 'तद्दोस' शब्दे गाथा गता द्याख्यां वसदि शब्दे वस्यामि । ) (परिक्लेव शब्दे पञ्चमागे २५२ पृष्ठे निक्षेप उक्तः । ) बगलग-अलगक-पुं० । अलोपः । कुटुम्बिनि, रा० । वगोड्डायक-वकोड्डायक- पुं० । स्त्र्यादेशप्रयुक्तस्वसंशाप्रसिद्धे, पुरुषविशेषे पिं० (एष पकोडायकः 'मासपिंड' रामनेव भागे २४१ पृष्ठे उक्तः । )
वग्ग वर्ग- पुं० । बृजी वर्जने, वृज्यन्ते दूरतः परिहियन्ते रागादयो दोषा श्रनेनेति वर्गः । विशे० । " सर्वत्र लवरामचन्द्रे " ॥ ८ । २ । २७६ ॥ इति रलोपः । प्रा० । श्रावश्यके समूहे, स० नं० । समुदाये, नि० १ ० १ वर्ग १ [अ०] [अन्त० वा०] कर्म० समानजातीयवृन्दे, औ० । स॰ । जातीयप्रकृतीनां समुदाये, कर्म० ५ कर्म० । राशौ विशेष | श्र० म० । श्रध्ययनानां समूहे, यथाऽन्तकृद्दशास्वौ वर्गा इत्यादि । नं० । स्था० । गोवर्गवत् वर्गः । अनु० | तेनैव राशिना गुणने, आव० ४ श्र० । शा० । ----त-प-य-श-वर्गा इति परिभाषितेषु स्वरादिषु दकारान्तेषु समूहेषु नि० चू० १ ० पुरुषापेक्षया स्त्रीपक्षे, नि० चू० २० उ० । बन्क- पुं० | वंशादिवन्धनभूतायां घटादित्यभि० श० ६ उ० । विशे० ।
१९६७
-
तथा च भाष्यम् -
गोविसेसो-वलक्खो बम्म विशेषाणं । दब्वादवग्गणाहिं, पोग्गलकार्य पयंसेति ।। ६३२ ॥ श्राह किमर्थं पुनरेता वर्गणाः प्ररूप्यन्ते ?, उच्यते- कुविकर्णस्प गोपिगवस्तासां परस्परं विशेषस्य यनुपलक्ष सं परिज्ञानं तदौपम्या तद्द्दष्टान्ताद्विनेयानामसंमोद्दार्थे द्रव्यात्रिवर्गणाभिः, आदिशब्दात्- क्षेत्रवर्गणाभिः, कालवर्गणाभिः, भाववर्गणामिव समस्तमपि पुत्रलास्तिकार्य विभज्य तीर्थकर गणधराः प्रदर्शयन्तीति गाथाऽक्षरार्थः । अथ भावार्थ उच्यतेइद भरत मगचजनपदे प्रभूतगोमण्डलस्वामी कृषिकरण नाम गृहपतिरासीत्। स च तासां गवामतित्वात् सहखादिसंख्यापरिमितानां पृथक पृथग अनुपालनार्थ प्रभूसानू गोपालांधके। ते च तासु परस्परं भीता गोया त्मीया श्रात्मीयाः सम्यगजानन्तः सन्तो नित्यं कलहमकाः। तख तथाऽन्योन्यं विवदमानाभ्यासी तेषामव्यामोहार्थ फलदव्यवत्तये शुक्रकरादिभेदभिधानां गयां प्रतिगोपाले सजातीयगोसमुदायरूपा भिन्ना वर्गला व्यवस्थापितवानिति एष दृष्टान्तः । अथोपनय उच्यते-इद्द गोमण्डलप्रभुकवस्तीर्थकरो गोपतुल्येभ्यः स्वशिष्येभ्यो मोसमूहमानं पुलस्तिकार्य तदसंमोहार्थे परमात्वादिवर्गणादिविभागेन निरूपितवानिति ।
एता एव वर्गणाः “ श्ररालविउब्व " इत्यादिगाथां व्याचिख्यासुर्निरूपयितुमाहएगा परमाणू, एगुत्तरवड़िया तथ्यो कमसो । संखेअपसायं संखेजा वग्गणा होति ।। ६३३ ।। त तो संखाई, संखाईयप्पएसमाणाणं । तत्तो यो अता-तपसागा गंतूलं ।। ६३४ । ओरालियम्स गहण - पाओग्गादरगणा बताओ।
For Private & Personal Use Only
www.jainelibrary.org