________________
( ७८३) अभिधानराजेन्द्रः ।
वक्खाण
वक्स्वारपब्वय
·
क्रियत एवैतद्यः पूर्वमादौ स्थितश्चारित्रे आदी प्रवजित श्रात्यन्तिकै कान्ति काना बाध सुखक्षायिकज्ञानदर्शन संपदुपेते इति गाथार्थः । वट्टमग्गं वक्वायरते सब्वे सरा खियति तक्का जत्थ स विज्जति " आचा० १ ० ५ ० ६ उ । वक्खार-वचार- पुं० । अपवरके, व्य० ६ उ० । वक्खारपव्वय - व (चार) चस्कारपर्वत - पुं०। वक्षसि मध्ये गोप्यं क्षेत्र द्वौ संभूय कुर्वन्तीति वक्षस्काराः । तज्जातीयो ऽयमिति वक्षस्कारपर्वतः । गजदन्तापरपर्याये पर्वते, जं० ४ ब
युक्तं चैतदित्याह
ववहारो विहु बलवं, जं उमत्थं पि वंदई अरहा । जा होई अणाभिन्नो, जाणंतो धम्मयं एयं ॥ १०१६ ।। व्यवहारोऽपि निश्चयेन बलवान् वर्त्तते यत् छद्मस्थमपि सन्तं चिरप्रवजितं वन्दते अन् केवली, यावद्भवत्यनभिज्ञः स चिरप्रव्रजितः, जानानो धर्मतामेनाम् व्यवहारगोचरामिति गाथार्थः ।
यद्येवं कः प्रकृतोपयोग इत्याहएत्थ उ जिणवयणाओ, सुत्तासायणबहुत्तदोसाओ । भासंति जिट्ठगस्स उ, कायन्त्रं होइ किइकम्मं ॥ १०:७॥ अत्र तु ' जिनवचनाद् ' ' भासम्तो' होती ' त्यादेः सूत्रात् सुत्राशातनायां दोषबहुलत्वात्कारणाद्भाषमाणज्येष्ठस्यैव कव्यं भवति- 'कृतिकर्म्म' वन्दनं नेतरस्येति गाथार्थः । व्याख्येयमाह
वक्खाणेव्वं पुण, जिणवयणं गंदि माइसुपसत्थं ।
जं जम्मि जम्मि काले, जावइयं भावसंजुतं ॥ १०८ ॥ व्याख्यानयितव्यं पुनस्तेन जिनवचनं, नान्यत् । नन्द्यादि, सुप्रशस्तं संवेगकारि, यत् यस्मिन् यस्मिन् काले यावत्प्रचरति ' भावसंयुक्तं भावार्थसारमिति गाथार्थः ।
सिस्से वा णाऊणं, जोग्गयरे केइ दिट्टिवायाई ।
तत्तो वा निज्जूढं, सेसं ते चैव विभरंति ॥ १०१६ ॥ शिष्यान् वा शात्वा योग्येतरान् कांचन दृष्टिवादादिव्याख्यानयितव्यम्, ततो वा दृष्टिवादादेः निर्यूढमाकृषं शेषं नन्द्यादि, त एव योग्याः वितरन्ति तदन्येभ्यो ददतीति गाथार्थः ।
निर्यदलक्षणमाह
सम्मं धम्मविसेसो, जहि य कसच्छे तावपरिसुद्धो । निज्जूढं, एवंविहमुत्तमसुनाइ ॥। १०२० ॥
सम्यग् धर्मविशेषः - पारमार्थिकः यत्र - प्रन्थरूपे कपच्छेदतापपरिशुद्धः त्रिकोटीदोषवर्जितः वर्ण्यते सम्यक निर्यूहमेवंविधं भवति, ग्रन्थरूपं तचोत्तमश्रुतादि, उत्तमश्रुतं स्तवपरिक्षा इत्येवमादीति गाथार्थः ॥ पं० व० ४ द्वार । (श्रोतृणामभावेऽपि व्याख्यानं दातव्यमिति ' अणुश्रोग' शब्दे प्रथमभागे ३५१ पृष्ठे गतम् । ) व्याख्यानानं च व्याख्यानविधिः - अनुयोगेऽन्तर्भवति । विशे० । वक्खाणविहि-व्याख्यानविधि - पुं० | व्याख्यानस्य विधिः व्याख्यानविधिः । शिष्याचार्यपरीक्षाभिधाने, श्रा० म०१ अ० बक्खाणेयव्व-व्याख्यानयितव्य- न० । कर्त्तव्ये व्याख्याने,
पं० व० ४ द्वार । बक्खायरय - व्याख्यातरत- पुं० । विविधम् - श्रनेकप्रकारं प्र धानपुरुषार्थतयाऽऽरण्धशास्त्रार्थतया तपः संयमानुष्ठानार्थस्वेन श्राख्यातो व्याख्यातो मोक्षः श्रशेषकर्मक्षयलक्षला विशिष्टाकाशप्रदेशास्यो वा तत्र रतौ व्याख्यातरतः ।
|
Jain Education International
For Private
क्ष० । च० प्र० ।
मेरोईक्षिले द्वौ वक्षस्कारी
जंबूदरस्स पव्वयस्स दाहिणेयं देवकुराए पुब्वावरे पासे एत्थ णं श्रसक्खंघगसरिसा अद्धचंदसंठाखसंठिया दो वक्खारपव्वया पद्मत्ता, तं जहा - बहुसमा • जाव सोमणसे चैव विज्जुप्पभे चैव । जंबूमंदरस्स उत्तरे उत्तरकुराए पुव्वावरे पासे एत्थ से प्रसक्खंधगसरिसा श्रद्धचंदसंठाणसंठिया दो वक्खारपव्वया पात्ता, तं जहा - बहुसमतुल्ला० जाव गंधमायो चेव मालवंते चैव । ( सू०-८७ X )
'जंबू' इत्यादि 'पुव्वावरे पासे' ति पार्श्वशब्दस्य प्रत्येकं सस्बन्धात् पूर्वपार्श्वे च किंभूते ?--' एत्थ ' सि प्रज्ञापकेनोपदर्श्यमानेन क्रमेण सौमनसविद्युत्प्रभौ प्रज्ञप्तौ किं भूतौ ?, अश्वस्कन्धसदृशावादी निम्नौ पर्यवसाने उन्नतौ, यतो निषधसमीपे चतुःशतोच्छ्रितौ मेरुसमीपे तु पञ्चशतोच्छ्रिताविति । श्राह च
घासहर गिरिं तेणं, रुंदा पश्चेव जोयखसयाई । चसारि सउग्विद्धा, श्रोगाढा जोयणाण सयं ॥ १ ॥ पञ्चसप उग्विद्धा, प्रगाढा पंच गाउयसयाई ।
गुल संखभागा, वित्थिन्ना मंदरतेणं ॥ २ ॥ वक्वारपव्वयाणं, श्रायामो तीसजोयणसहस्सा । दोनि सया य नवहिया, छच कलाभो चउरहं पि ॥ ३ ॥ इति, 'अवद्धचंद' त्ति अपकृष्टमर्द्ध चन्द्रस्यापार्यचन्द्रस्तस्य यत्संस्थानम् श्राकारो गजदन्ताकृतिरित्यर्थः, तेन संस्थितायपार्द्धचन्द्रसंस्थानसंस्थितौ, अर्द्धचन्द्रसंस्थानसंस्थिताविति कचित्पाठः, तत्रार्द्धशब्देन विभागमात्रं विवक्ष्यते, न तु समप्रविभागतेति ताभ्यां चार्द्धचन्द्राकारा देवकुरवः कृताः, अत एव वक्षाराकारक्षेत्रकारिणौ पर्वतौ वक्षारपर्वताविति 'जम्बू' इत्यादि तथैव नवरमपरपार्श्वे गन्धमादनः पूर्वपार्श्वे माल्यवानिति । स्था० २ ठा० ३ उ० । ( एकशैलवक्षस्कारकूटषक्तव्यता ' एगसेलकूड ' शब्दे तृतीयभागे ३१ पृष्ठे गता । )
जम्बूद्वीपे सीताया उभयकूलेजम्बुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेवं सीमाए महाखईए उत्तरकूले चचारि वक्खारपन्त्रया पत्ता, जहा - चित्तकूडे पम्हकूडे खलिखकूडे एगसेले । जम्बूदीवे दीवे मंदरपुरत्थिमेवं सीमाए महाबईए दाहिलकूले चत्तारि वक्खारपव्वया पता । तं जहा-तिकडे वेसमणकूडे जसे मायंजखे । ( सू० ३०२ X )
Personal Use Only
www.jainelibrary.org