________________
पापा
बक्खाण अभिधानराजेन्द्रः।
वक्रवाण सहि एमम्मि वि काले,विसाइ सुहयं प्रमंतजुराह|| नासभे नाइदूरे, गुरुवयणपडिच्छगा होंति ॥१००५॥ कालोऽपि वितथकरणे-विपरीतकरखे नैकान्तन इह-प्रक्रमे
___ सर्वेऽपि च भूयः कायोत्सर्ग कुर्वन्ति अनुयोगप्रारम्भार्थ भवति शरणमेव , कुत इत्याह-न तस्मिन्नपि काल
तत्समाप्तौ च सर्वे पुनरपि वन्दन्ते गुरुमेव ज्येष्ठार्यमिति । दुःषमालक्षणे विषादि प्रकृतिदुष्टं तत्सुखदममन्त्रयुतं तु भ
अन्य तदनु नासन्ने नातिदूरे गुर्ववग्रहं विहाय गुरुवचनवतीति गाथार्थः।
प्रतीच्छका भवन्त्युपयुक्ता इति गाथार्थः । पं० २०४द्वार ।
(श्रवणविधिम् 'सवण' शब्द वक्ष्यामि) एत्थं च वितहकरणं, नेनं पाउद्दिा उ सव्वं पि। पायं विसायतुल्लं, प्राणाजोगो अ मंतसमो || ६६६ |
वक्खाणसमत्तीए, जोग काऊण काइआईणं । अत्र च प्रक्रमे वितथकरणं यमाकुहिकयोपेत्यकरणेन
वंदंति तो जिद्वं, अम्म पुवचित्र भणंति ॥ १००६ ।। सर्वमपि पापं निघ्नं विषादितुल्यं विपाकदारुणत्या
व्याख्यानसमाप्तौ सत्यां किमित्याह-योग कृत्वा कायिकादाहायोगश्च-सूत्रव्यापारश्च अत्र मन्त्रसमः तदोषाप
दीनामादिशब्दाद्-गुरुविश्रमणादिपरिग्रहः, वन्दन्ते ततो नयनादिति सूत्रार्थः।
ज्येष्ठ-प्रत्युचारकं श्रवणाय अन्ये पूर्वमेव भणन्ति; यदुतादाउपसंहरबाह
वेव ज्येष्ठ वन्दन्त इति गाथार्थः। ता एमम्मि वि काले, प्राणाकरणे अमूढलक्खेहिं । । चोएइ जइ उ, जिद्दो, कहि, वि मुत्तत्थधारणाविकलो। सत्तीए जइभवं, एत्थ विही हंदि एसो अ॥१०००॥ वक्खाणलद्धिहीणो, निरत्थयं वंदणं तम्मि ॥१०१०॥ यस्मादेवं तस्मादेतस्मिन्नपि काले-दुःषमारूपे अाशाकरणे | चोदयति कश्चिद्-यदि तु ज्येष्ठः पर्यायवृद्धः कथंचित्सूत्रार्थसौतविधिसंपादन अमूढलः सद्भिःशक्त्या यतितव्यमुपसं- | धारणाविकलो जडतया कर्मदोषात्ततश्च व्याख्यानलब्धिपदादौ, अत्र विधिरेष व्याख्यानकरणे, हंदीत्युपप्रदर्शने एष हीनोऽसौ वर्तते, एवं च निरर्थकं वन्दनं तस्मिन्निति गाथार्थः । च-वक्ष्यमाणलक्षण इति गाथार्थः। .
अह वयपरिआएहिं, लहुगो वि हु भासगो इहं जिट्ठो। मजणनिसिज्जअक्खा, किइकम्मुस्सग्गवंदणं जितु।। रायणियवंदणे पुण,तस्स वि आसायणा भंते॥१०११॥ भासंतो होइ जिट्ठो,न उ परिमाएण तो वंदे ॥१००१॥ अथ वयापर्यायाभ्यां लघुः यदि कश्चिद्भाषक इह ज्यष्टा मार्जनं व्याख्यास्थानस्य, निषद्या-गुर्वादेः, अक्षाः-वन्दनका | गृह्यते, रत्नाधिकं वन्दते पुनस्तस्यापि लघोः पाशातना भउपनीयन्ते । कृतिकर्म-वन्दनमाचार्याय कायोत्सर्गोऽनुयोगार्थ । दन्त ! भवतीति गाथार्थः। वन्दनं-ज्येष्ठविषयमिह भाषमाणो भवति, ज्येष्ठः न तु पर्या
अत्राहवेण ततो वन्देत तमेवेति गाथार्थः ।
जइ वि वयमाइएहिं, लहुओ सुत्तत्थधारणापडयो। व्यासार्थ त्वाह
वक्खाणलद्धिमं जो,सो च्चि इह धिप्पई जिहो ।१०१२॥ ठाणं पमजिऊणं, दोन्नि निसिज्जाउ होंति कायव्वा ।।
यद्यपि वयादिभिः-बयसा पर्यायेण च लघुकः सन् सूत्रा
र्थ-धारणापटुर्दक्षः व्याख्यानलब्धिमान् यः कश्चित्स पवह एका गुरुणो भगिमा, बीमा पुण होइ अक्खाण।१००२।
प्रक्रमे गृह्यते ज्येष्ठः, न तु वयसा पर्यायेण वेति गाथार्थः । स्थानं प्रमृज्य व्याख्यास्थानं वे निषधे भवतः कर्तव्य स
पासायणावि नेवं, पडुच्च जिणवयणभासगं जम्हा। म्यगुचितकल्पैस्तत्रैका गुरोमणिता निषीदननिमित्तम् , द्वि. तीया पुनर्भवति मनागुच्चतरा अक्षाणां समवसरणोपल
वंदणगं रायणिो ,तेण गुणेणं पि सो चेव ।। १०१३॥ क्षणमेतदिति गाथार्थः।
आशातनाऽपि नैवं भवति प्रतीत्य जिनवचनभाषकं यविधिशेषमाह
स्माद्वन्दनकं तद्रत्नाधिकस्तेन गुणेनापि भाषणलक्षणेन स
एवेति गाथार्थः । दो चेव मत्तगाई, खले काइअसदोसगस्सुचिए ।
पतदेव भावयतिएवंविहो वि पिच्चं,वक्खारिज त्ति भावत्थो॥१००३।।
ण वो एत्थ पमाणं,ण य परिश्रामो उनिच्छयणएणं। द्वे एव मात्रके भवतः, श्लेष्ममात्रकं, कायिकमात्रकं च। सदोषकस्य गुरोर्न सर्वस्य, उचिते भूभागे भवतः। ऐदंपर्यमा
ववहारओ उ जुज्जइ, उभयशयमयं पुण पमाण।१०१४ ह-एवंविधोऽपि सदोषः सन्नित्यं स व्याख्यानयेदिति प्र
न वयोऽत्र प्रक्रमे सामान्यगुणचिन्तायां वा प्रमाणम् , न च स्तुतभावार्थ इति गाथार्थः।।
पर्यायोऽपि प्रव्रज्यालक्षणः निश्चयनयमतेन व्यवहारतस्तु
युज्यते । वयः पर्यायश्च । उभयनयमतं पुनः प्रमाणं सर्वत्रमावावो उ सुणंती, सब्वे वि हु ते तो अउवउत्ता। वेति गाथार्थः। पडिलेहिऊण पोति, जुगवं वंदंति भावणया ॥१००४॥
यतःभावतः शृण्वन्ति व्याख्यानं सर्वेऽपि साधवः सर्वेऽपि ते| निच्छयो दुख्ने, को भावे कम्मि वट्टई समणो । ततश्च तदनन्तरमुपयुक्ताः सन्तः प्रत्युपेक्य पोति तथा कार्य ववहारमो उकीरइ,जो पुवठिो चरित्तम्मि॥१.१५॥ व युगपद्वन्दन्त गुरु नावषम भावनताः सन्त इति गाथार्थः। निश्चयतो दुर्विोयमेतत्को भाव कस्मिन् शुभाशुभतरादी सब्वे विउ उस्सग्गं, करिति सम्बे पुखो वि वंदंति। वर्तते श्रमणस्ततश्चाकर्तव्यमेतत्प्रामाति, व्यवहारतस्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org