________________
(७८९) यक्रवाण अभिधानराजेन्द्रः।
वक्रवाण तनामस्थापनाद्रव्य-निक्षेपैरनुवर्तितः ।
आगमिअमागमेणं, जुत्तीगम्मं तु जुत्तीए । ६६१ ॥ द्रव्यार्थिकनयो भाव-निक्षेपादितरः पुनः ॥६॥
अथ व्याख्यानयितव्यं किमपि श्रुतं कथमित्याहतथा च महामतिः--
यथा यथा श्रोतुरवगमो भवति परिक्षेत्यर्थः, तत्रापि स्थितितित्थयरवयणसंगह-विवेगपत्थारमूलघागरणी ।
माह-आगमिकं वस्त्वागमेन, यथा-स्वर्णोऽप्सरसः, उसराः दयट्टिो वि पज्जव-नो य सेसा वियप्पासिं ॥१०॥ कुरव इत्यादि, युक्तिगभ्यं पुनर्युक्त्येव, यथा-देहमात्रपरिणातथा
म्यात्मत्यादीति गाथार्थः। नामं ठवणा दविय-त्ति एस दवट्टियस्स निफ्खयो ।
किमित्येतदेवमित्याहभाव त्ति पजवट्टिय-परूवणा एस परमत्थो ॥११॥
जम्हा उ दोण्ह वि इह, भणि पनवगकहणभावाणं । यद्वा किन्नः किलैताभ्यां, कित्वेष विधिराश्रितः।
लक्खणमणघमएहिं, पुवायरिएहि आगमतोहह२॥ यद्व्याख्या वस्तुतत्त्वस्य, बोधायैव विधीयते ॥ १२ ॥
यस्माद् द्वयोरप्यत्र-प्रवचने भणितं प्रज्ञापककथनभावतच्च नामादिरूपेण, चतूरूपं व्यवस्थितम् । नामाघेकान्तवादाना-मयुक्तन्वेन संस्थितः॥१३॥ उत्त०
योः पदार्थयोरित्यर्थः, लक्षण-स्वरूपम् , कैरिस्याह-अनघमपाई०११० । नयाः व्याख्यानाङ्गानि-“ऐन्दवीव विमला
तैः-अवदातबुद्धिभिः पूर्वाचायः, कुत इत्याह-आगमान तु कलाऽनिशं, भव्यकैग्वविकाशनोद्यता। तन्वती नयविवेक
स्वमनीषिकयैवेति गाथार्थः। भारती भारती जयति विश्ववेदिनः" ॥१॥ नयो०। (अत्र
किं भूतं तदित्याहविशेषः ‘णय' शब्दे चतुर्थभागे १८५३ पृष्ठ गतः ।)
जो हेउँवाश्रो पक्ख-म्मि हेउप्रो आगमे अप्रागमिभो। सूचे विगृहीतेऽर्थों व्याख्येयः
सो समयपरमवओ, सिद्धंत विराहो अलो ।। ६६३ ॥ संबंधो दरिसिजइ, उस्सुत्तो खलु न विजते भत्थो। । यो हेतुवादः पते युक्तिगम्ये वस्तुनि हेतुको हेतुना चरति, उच्चारितछिम्मपदे, विग्गहिए चेव अत्थो उ ॥ १४॥ श्रागमे चागमिका न तत्रापि मतिमोहनी युक्तिमाह । 'स' सूत्रे उच्चारिते सति सम्बन्धोऽनन्तरसूत्रादिभिः सह एवंभूतः स्वसमयप्रज्ञापका भगवदनुमतः, सिद्धान्तविरोदय॑ते , यतः-संवन्धोऽर्थतो भवति वर्णानां स्वतः संबन्धा-1
धकोऽन्यः तल्लाघवापादनादिति गाथार्थः।। भावात् । स चार्थः स्खलु उत्सूत्रः-सूत्ररहितो न विद्यते, सं- प्राणागिझो अत्थो, आणाए चेव सो कहेयन्वो। बन्धे चौपदर्शिते, उच्चारितसूत्रस्य छिन्नानि पदानि कर्त-1 दिलृतिअदिद्रुता, कहणविहिविराहणा इहरा ॥६६४ ॥ व्यानि, पदच्छेदा विधातव्य इत्यर्थः । ततो यानि पदानि श्राक्षाग्रायोऽर्थः--आगमग्राह्यः प्राशयवासौ कथयितव्यः विग्रहभाञ्जि तेषु विग्रह उपदर्श यः । विगृहीते च सूत्रतोऽ श्रागमेनैवेत्यर्थः । दाान्तिको 'दृष्टान्तात् 'राम्तेन कथनर्थो व्याख्येयः । व्य०५ उ० ।
विधिरेष सूत्राथें । विराधनेतरथा कथनेनास्येति गाथार्थः । गुरुणा यथा व्याख्यातव्यं तदाह
तो आगमहे उगयं, सुअम्मि तह गोरवं जणंतणं । सुत्तत्थो खलु पढमो, बीओ निज्जुत्तिमीसओ भणियो।
उत्तमनिदंसणजुश्र, विचिसणयगम्भमारं च ॥६५॥ तइयो य निरवसेसो,एस विही होइ अणुओगे॥५६६॥ तत्तस्मादागमहेतुगतं--यथाविषयमुभयोपयोगेन व्याख्यासूत्रस्याऽर्थो यत्रासौ सूत्रार्थः । खलुरवधारण । ततश्च नं कर्तव्यमिति योगः श्रुते, तथा गौरवं जनयता--न यथा सूत्रार्थ एव-सूत्रार्थमात्रप्रतिपादनपर एव प्रथमः-प्रथमवा- तथाभिधानं न हेयबुद्धिं कुर्वता, तथा उत्तमनिदर्शनयुतम् रायामनुयोगो गुरुणा कर्तव्यः , द्वितीयस्तु-द्वितीयवा- अहीनोदाहरणवत् , तथा विचित्रनयगर्भसारं च निश्चयाचन रायां सूत्रस्पर्शकनियुक्तिमिश्रक कर्तव्यतया भणित- कनयार्थप्रधानमिति गाथार्थः । स्तीर्थकरगणधरैः । तृतीयस्तु-तृतीयवागयां प्रसक्लानुप्र- भगवंते सव्वले, तप्पञ्चय-कारिगंभीरसारभणिईहिं । सलमप्युच्यते यस्मिन् स एवंलक्षणो निरवशेषो भणितः ।।
संवेगकर निअमा, वक्खाणं होइ कायव्वं ॥ ६ ॥ एष उक्कलक्षणो विधान-विधिर्भवति । क्व ? इत्याह, सूत्रस्य
भगवति--सर्वशे तत्प्रत्ययकारिता--सर्वक्ष एवमाहेत्येवनिजनाभिधेयेन सार्द्धमनुकुलो योगोऽनुयोगः सूत्रस्यार्थायाख्यानमित्यर्थः तस्मिन्ननुयोग-अनुयोगविषये इति
गम्भीरसारभरितिभिः न तुच्छग्राम्योक्तिभिरिति संवेगकरं नियुक्तिगाथार्थः । विशे० । उक्तलक्षणो विधिर्भवत्यनुयो
नियमाच्योतृणामौचित्येन व्याख्यानं भवति कर्तव्यं नान्य
थेति गाथार्थः । गव्याख्यायाम् , अाह परिनिष्ठा सप्तमे इत्युक्तम् , त्रयश्चा
एतदेवाह-- नुयोगप्रकारास्तदेव कथम् ? उच्यते-त्रयाणामनुयोगप्रकारा
होति उ विपयजम्मि, दोसा एत्थं विपञ्जयादेव । णामन्यतमेन केनचित् प्रकारेण भूयो भूयो भाव्यमानेन ससवार श्रवण कार्यत ततो न कश्चिद्दोषः, अथवा-कंचिन्मन्द
ता उवसंपन्नाणं, एवं चित्र बुद्धिमं कुज्जा |६६७॥ मतिविनेयमधिकृत्य तदुक्तं द्रष्टव्यम् , न पुनरष एव सर्व
भवन्ति तु विपर्यये-अन्यथाकरणे दोषाः अत्र, कुत इत्याश्रवणविधिनियमः, उद्घटिततज्ज्ञविनेयानां सकृचश्रवणत
ह.-पद्विपर्ययादेव कारणात् तत्तस्मादुपसंपनानां सतां एवाशेषग्रहणदर्शनादिति कृतं प्रसङ्गेन । श्रा० म०१०।। शिष्याणामेव यथोकवुद्धिमान् कुर्या व्याख्यानमिति गाथार्थः। यथा व्याख्यानयितव्यं नथाह
कालादन्यथाकरण अदोषाशको परिहरनाहअह वक्खाणेअव्वं, जहा जहा तस्स अवगमो होड़। । कालो वि वितह करणे, णगंतणह होइ सरणं त ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org