________________
(७०) अभिधानराजेन्द्रः।
वकरखाण यो प्रयोगहना वा पदानां परः-अस्खलितादिगुणोपेतो पत्रपुष्पफलादिसमन्वितः। उक्नं च-" पत्रपुष्पफलोपतो, विविकाक्षरो झटिति मेधाविनामर्थप्रदायी सनिकर्षः-सम्प- मूलस्कन्धसमन्धितः । एष वृक्ष इति शेयो , विपरीतस्तपर संहिता, एषा संहिता सा विधा-लौकिकी, लोको- तोऽन्यथा ॥१॥" सरा च । तत्र लौकिकी-यथा धूमकेतुरिति, यथा इति प.
- तदभावेनदम्, धूम इति पदम् , केतुरिति पदम् ।
तदभावे न दुमत्तिय, तदभावे वि स दुमत्तिय परमा। तिपय जह मोवम्मे, धूमाभिभवे केउउस्सए अत्थो।।
तग्गुणलद्धी हेऊ, दिलुतो होइ रहकारो ॥३१॥ कोऽसु ति अग्गि उत्ते,किलक्खणो दहणपयणाई।३०६। यदि पत्राद्युपेतो तुमस्ताहि तदा परिशटितपाण्डपत्रायथा धूमकेतुरिति संहिता । तत्र त्रिपदम् , सम्प्रति पदा- दिर्बुमो भवति, तदा तस्याशुमत्वं प्रामोति, एषा चार्थ उच्यते-यथेत्यौपम्ये, धूम इति अभिभवे 'धू' विधूनने लना । अत्र प्रत्यवस्थानम्-तदभावेऽपि स हुम इति इति वचनात् , केतुरित्युच्छ्रये एष पदार्थः । धूमः केतुरस्ये-| 'प्रतिक्षा, तद्गुणलम्धित्वादिति हेतुः, दृष्टान्तो रथकारः, यति धूमकेतुरिति पदविग्रहः । कोऽसाविति चेत्-अग्निः, ए- थाहि-रथकारस्य रथकरणे प्रयत्नमकुर्वाणस्यापि रथबमुक्के पुनराह-स किंलक्षणः? त्रिराह-दहनपचनादिः-| कर्तुत्वं तद्गुणलब्धित्वात् । एवं परिशटितपाण्डपत्रस्यापि दाइनपाचनप्रकाशनसमर्थोऽर्चिष्मान् ।।
द्रुमस्य तद्गुणलब्धेरनिवृत्तत्वादव्याहतं द्रुमत्वमिति । अत्र चालनां प्रत्यवस्थानं चाऽऽह
_ सम्प्रति मतान्तरेणान्यथा व्याख्यालेक्षणमाहजइ एव सुत्तसावी-गाइ वी होंति अग्गिमक्खेवो। सुत्तं पयं पयत्थो, पयनिक्लेवो य निमयपसिद्धी । न वि ते भग्गि पहना,कसिणग्गिगुणनियो हेऊ ।३०७।। पंच विगप्पा एए, दो सुत्ते तिमि भत्थम्मि ॥३११।। दितो घडगारो, न वि जे उक्खेवणाइतकारी। प्रथमतोऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम् , ततः जम्हा जहुत्तहेउ-समनिओ निगमणं अग्गी ॥३०॥।
पदम्-पदच्छेदो विधेयः , तदनन्तरं पदार्थः कथनीयः,
ततः पदनिक्षेपः-पदार्थनोदना , तदनन्तरं निर्णयप्रसियदि नाम-दहनपचनादिस्तहि शुक्तिसौवीरकादयोऽपि दह
शि:-निर्णयविधानम् , पदनिग्रहः पदार्थे ऽन्तर्भूतः । एवमेते न्ति, करीपादयोऽपि पचन्ति, ज्योतमणिप्रभृतयोऽपि प्र
पञ्च विकल्पाः व्यास्थायां भवन्ति । अत्र-सूत्रम् पदमिति काशयन्ति ततस्तेऽप्यनिर्भवितुमर्हन्ति एष आक्षेपः-चालना।
द्वौ विकल्पी सूत्रे प्रविष्टौ , प्रयः-पदार्थाः तदापनिल अत्र प्रत्यवस्थानमाह-नैव शुक्त्यादयोऽग्निर्भवम्तीति प्रति
यः प्रसिद्धधात्मकः अर्थ इति । वृ०१ उ०१ प्रक० । शा, कृत्स्नगुणसमन्वितत्वादिति हेतुः, रष्टान्तो घटकारः ।
अथ पदस्य किं परिमाणमत आहयथाहि-घटकर्ता मृत्पिण्डदण्डचक्रसूत्रादेकप्रयत्नहेतुकस्य घटस्य कात्स्र्नेनाभिनिर्वर्तकाभिनिवृत्तस्य चोत्क्षेपणोद्ध
अत्थवसा हवइ पयं, अत्थो इच्छियवसेण विनो। हनसमर्थो यथाऽन्ये पुरुषाः, न च ये घटस्योत्क्षेपणादय
इच्छा य पकरणवसा, पगरणभों निच्छमो समत्थे । स्तत्कारी घटस्याभिनिर्वर्तक एवमत्राऽपि । यो दहति प- यत्रार्थोपलब्धिस्तत्पदमतोऽर्थवशाद्भवति पदम् , अर्थस्य चति प्रकाशयति च, यथा-स्वगतेन लक्षणेन साधारणः
किं प्रमाणमत आह-अर्थ ईप्सितवशेन विशेयः, इच्छास एव यथोक्तहेतुसमन्धितः परिपूर्णोऽग्निर्न शुक्त्यादय इति याः किं प्रमाणमत पाह-दच्छा च प्रकरणयशात्-प्रकारनिगमनम् ।
गानुरोधत इच्छायाः प्रमाणाम् , प्रकरणस्य च निश्चयः शा___ सम्प्रति लोकोत्तरे संहितादीनि दर्शयति
खे-शास्त्रानुसारतः। गतं लक्षणद्वारम् । वृ०१ उ०१ प्रक० । उत्तरिऍ जह दुमाई, तहत्थ हेऊ अविग्गहो चेव ।
नामस्थापनाद्रव्यभावैरपि व्याख्या भवति। तथा चाह
" संहितादिर्यतो व्याख्या-विधिः सर्वत्र रश्यते । को पुण दुम त्ति वुत्तो, भस्मइ पत्ताइउववेभो ॥३०॥
नामादिविधिनाऽऽरम्धु, न व्याख्या युज्यते ततः ॥१॥ लोकोत्तरे- 'जहा दुमस्स पुप्फेसु भमरो प्रावियह रस'इति।
इत्याहुरपि भाव्यैव , स्याद्वादं वादिनोऽपरे । संहिता । अस पदानि-यथा इति, हुम इत्ति, पुष्पेविति,
यत्तदत्र निराकार्यन्माचक्षाणेन तद्विधिम् ॥२॥ भ्रमर इति, आपिवतीति,रसमिति । अधुना पदार्थ उच्यते
स्थादस्तीत्यादिको वादः , स्याद्वाद इति गीयते। यथेति-ौपम्ये, द गती, द्रवति गच्छति अध उपरि चे
नयो न च विमुच्यायं , द्रव्यपर्यायवादिनी ॥३॥ ति द्रुमः, औणादिको मक्प्रत्ययः, तस्य द्रुमस्य, पुष्प विक
अतश्चैतद् द्वयोमेतं , स्वं मतं समुदाहृतम् । सने, पुष्पन्ति-विकसन्तीति पुष्पाणि अन् तेषु, भ्रम सञ्जाततत्त्वसंविद्भिः, स्याद्वादः परमेश्वरैः ॥४॥ अनवस्थाने भ्राम्यति निरन्तरमिति भ्रमरः औणादिकोऽरः ते हि तीर्थविधौ सर्वे , मातृकास्य पदत्रयम् । प्रत्ययः, पा पाने मार मर्यादायामभिषिधौ चा, तस्य
उत्पत्तिविगमनौव्य-ख्यापकं संप्रचक्षते ॥५॥ तिपि प्रापिवतीति रूपम् , रस आस्वादने, रस्यते पाखाच- उत्पत्तिविगमावन्न , मतं पर्यायवादिनः। ते इति रसः कर्मण्योणादिकोऽकारप्रत्ययस्तम्, अत्र व्यार्थिकस्य तु धौव्यं , मातृकास्यपदत्रये ॥६॥ व्यस्तपदत्वाद्विग्रहाभावः । तथा चाह-' तत्थहेऊ अ- द्रव्यत्वमन्वयित्वेन, मृदो यबबटाविषु । विग्गोव' तेषां पदानामर्थस्य हेतुरविग्रह एव, न वि- तबद्देशान्वयित्वेन , नामस्थापनयोरपि ॥७॥ महारेशात्र पदार्थ इत्यर्थः, अत्र चालना । नोदक पाह-कः अन्वयित्वं तु सर्वत्र , सङ्केताबास उच्यते । कोनाचो म उक्तः, सूरिराह भएयते-पायुपेतः-| स्थापनायाश्च तद्रुप-क्रियातो बुद्धितोऽपि वा ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org