________________
(७७६) वकलचीरि
अभिधानराजेन्द्रः। जहासुहमभिग्गइरहिनो य चोरदत्तं दव्वं विकिणतो राय- वसुद्धि-वाक्यशुद्धि-स्त्री० । संयमद्धिनिमित्ते वाक्योकी, पुरिसेहिं चोरो ति गहितो चारिणा मोइतो पसरणचंदविदितं । सोमचंदो वि श्रासने कुमारं अपस्समाणो सोग
जं वकं वयमाणस्स, संजमो सुज्झई न पुण हिंसा । सागरविगाढो पसन्नवंदसंपेसितेहिं पुरिसेहिं नगरगतवकलचीरिं निवेदितेहिं कहिं वि संठवितो पुत्तमणुसंभरंतो
न य अत्तकलुसभावो, तेण इहं वक्कसुद्धि सि ॥२८॥ अंधो जातो, रिसीहिं साणुकम्पेहिं कतफलसंविभागो त- यद्-यस्माद्वाक्यं शुद्धं वदतः सतः संयमः शुद्धयति, शुद्धषत्थेव आसमे निवसति । गतेसु य वारससु वासेसु कुमारो| तीति निर्मल उपजायते,न पुनहिंसा भवति कौशिकादेरिवनअद्धरत्ते पडिविबुद्धो पितरं चिंतितुमारद्धो, किह मरणे ना
चारमनः कलुषभावः कालुष्यं दुष्टाभिसंधिरूपं संजायते, तेन तो मया विग्घिणेण मताणि विरहितो अच्छति ति पितु- कारणेन इह-प्रवचने वाक्यशुद्धिः भावशुद्धेनिमित्तमित्यतो
सणसमुस्सुगो पसन्नचंदसमीवं गंतूण विएणवेति । देष ! प्रयतितव्यमिति गाथार्थः । दश०७०२ उ०। विसजेह में उक्कठितो है तातस्स । तेण भणितो समयं वक्ख-व्याघ्र-पुं० । प्राकृते व्याघ्रशब्दस्य बग्घः । “चूलिका वचामो गता य प्रासमपदं निवेदितं च रिसिणो पसरण- पैशाचिके तृतीयतुर्ययोरायद्वितीयौ"॥८।४ । ३२५ ॥ इति चंदो पणमति त्ति चलयोवगतो य गेण पाणिणा परामुट्ठो
घस्य खः। आटव्यजन्तुविशेष, प्रा०४ पाद। पुत्त ! निरामयोऽसि त्ति वकलचीरी पुणो अवदासिनो
वरखंग-व्याख्याज-म० । गौणव्याख्यारूपे अध्याहारादीचिरकालघरियं च सेवाहं तस्स उमिल्लाणि णयणाणि पस्स
अध्याहारो विपरिणामो व्यवहितकल्पना गुणकल्पना लक्ष. ते दो वि जणा परमतुडो पुच्छति य सब्वगतं कालं ।
णा वाक्यभेदश्चेति । प्राचा०१ श्रु०१ १०५ उ० । बकलचीरी वि कुमारो अतिगतो उदयं पस्सामि ताव तातस्स तावसभंडयं अणुवेक्खिज्जमाणं करिसं जातं ति। वस्खा-व्याख्या-खी० । व्याख्याने, उत्त०१०। स्था। तं च उत्तरिय तेण पडिलेहिउमारद्धे जति विच पतं पायं | वक्खाण-व्याख्यान-नावि-आङ्-ख्या-ल्युत् । यकारलोपः। केसपरियाए । कत्थ मले मया परिसं करणं कतपुव्वं ति | "द्वितीयतुर्ययोरुपरि पूर्वः" ॥८॥२॥१०॥ इति खकारोपरि विधिमणुसरंतस्स तदावरणक्खएण पुब्वजातिस्सरणं जातं। ककारः। प्रा० । अनुयोगे, विधिप्रतिषेधाभ्यामर्थनरूपणे. गुमरती य देवमाणुस्सभवे य सामर्श पुरा कतं संभरि- विशे० प्रा० चू०। (अस्य निक्षेपैकार्थनिरुक्नविधिप्रवृत्तितूण वेरग्गमग्ग समुत्तिरखो धम्ममाणेण विसयातीतो विवि- प्रभृतिद्वारैः प्ररूपणा 'अणुप्रोग' शब्द प्रथमभागे ३४१ पृष्ठेसुज्झमाणपरिणामो य वितियसुबमाणभूमिमतिकतो नट्ट- उकारि) मोहावरणविग्यो केवली जातो य परिकहितो धम्मो जिण- गवाघुदाहरणान्याश्रित्य व्याख्यानविधिमाहप्पणीतो पितुषो पसनचंदस्स य रराणो, ते दो वि लद्धस- गोणी चंदण कंथा, चेडीओ सावए बहिरगोदोहे । म्मत्ता पणता सिरेहिं केवलियो सुद्धं भे दंसितो मग्गो त्ति
टंकणो ववहारो, पडिवक्खे मायरिय-सीसे॥१४२४॥ बकलचारी पसेयबुद्धो गतो , पितरं गहेतूण महावीरबद्ध
आचार्यशिष्ययोर्योग्यायोग्यविचारे-गोणी-गौस्तदुदाहरमाणसामिणो पासं पसन्नचंदो नियकपुरं गतो,जिणो य भगवं
णं वक्तव्यम् । तथा ,-वन्दनकन्थानिदर्शनम् । तथालमणो विहरमाणो पोतणपुरे मनोरमे उज्जाणे समोसरितो
चेट्यौ-जीर्णाभिनवश्रेष्ठिपुत्रिके, तदृष्टान्तो वाच्यः । पसन्नचंदो वकलचीरिवयणजणितवेरग्गो परममणहरति
तथा-श्रावकोदाहरणम् । तथा-बधिरगोदोहनिदर्शनम् । स्थगरमासितमतिवह्नितुच्छाहो वाल पुतं रज्जे ठविऊ
तथा-टकणकव्यवहारः षष्ठमुदाहरणम् । एतेषु षट्स्वप्युदाहण पब्वइतो, अधिगतसुत्तत्थो तवसंजमभावितमती मगह
रणेषु-शिष्याचार्ययोःसाक्षादयोग्यत्वमभिधाय ततः प्रतिपक्षे पुरमागतो। तत्थ य सेणिएण सादरं वंदितो आतावेतो
योग्यत्वं योजनीयम् । अथवा-एषां परणामप्युदाहरवानां एवं तिक्खातो जाव भगवं नरगाऽमरगतीसु उक्कोसटि
मध्ये योग्याऽयोग्ययोर्विकल्पेनकमुदाहरणमाचार्यस्य , एकं तिजोग्गं तं झाणफवयं पसरणचंदस्स वरणेति । ताव
तु शिष्यस्य , इत्येवं योजनीयम् ॥ इति नियुक्तिय देवा तम्मि पदेसे उवट्टिता, पुच्छितो य अरहा सेणि
गाथासंक्षेपार्थः॥ १४३४ ॥ विशे० । “ संहिता च पदं एण रगणा । किरिणमित्तो एस देवसंपादो ति । सामिणा
चैव , पदार्थः पदविग्रहः । चालना प्रत्यवस्थान, व्याभणितं-पसण्णचंदस्स अणगारस्स णाणुप्पत्ती हरिसिता देवा उवागत-त्ति । ततो पुच्छति । एवं महाणुभावं केवल
ख्याया लक्षणानि षद् ॥१॥" अनु० । नाणं कत्थ मरणे बोच्छिजिहिति । तं समय बर्भिवसमायो
व्याख्यालक्षलमाह बिज्जुमाली देवो चाहिं देवेहि सहितो बंदितुमुवगतो उज्जो
संहिया य पयं चेव, पयत्यो पयविग्गहो। घेतो दस दिसाो । सो दंसिमो भगवता । एवमादि जहा
चालणा य पसिद्धी य, बन्विहं विद्धि लक्ख॥३०४॥ "वसुदेवहिंडीप" पत्थ पुण बकलचीरिणो महिगारो। मा०
संहिता १, पदम् २ , पदार्थः ३, पदविग्रहः ४, वाचू०१०। प्रा० क०। प्रा० म०।
लना ५, प्रसिथि६, एवं पविधम्-पप्रकारं व्याख्यावकलवास-वल्कलवासस्-पुं०। वल्कववाससि वानप्रस्थे, लक्षणं विधि-जानीहि। नि०१४०३ वर्ग ४ अाभ।
तत्र संहितेति कोऽर्थ इस्याहवकस-वकस-न० । मुन्नमाषादिनखिकानिष्पन्ने प्रतिनि- सन्निकरिसो परो होइ, संहिया संहिया व जं मत्वा । पीडितरसे तुबे, उत्त०००।
लोगुसरे लोगम्मि य, हवइ जहा धूमकेउ ति॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org