________________
चकलचीरि
करेमा सुतिपदमुवगतं, ततो सो चिंतितुं पयतो अछोटसं ते घमच्या मया संमारिया निच्वं पुरा अणज्जा स्ल मे बि पडिवराणा जदि हं होतो एवं च वट्टतं तो ऐसु नासिते करेंतोमि । एवं च से संकप्पयंतस्स तस्स तं कारणं यहमामय जातं तेहि यस मणसा चैव काउमारद्धो । पतो य सेणिश्रो राया तं पदेसं, वंदितोऽणे विणण पेच्छति । ण भाणनिच्च
"
तं अहो अच्छरीरं तं परिसं तवस्तिसामत्थं रायरिसिसो पदस्स त्ति चिन्तयेतो पत्तो तित्थगरसमीवं, वंदिना विवरण पुच्छति भगवं । पसरणचंदो अलगरो जम्मि समय ता बंदिश्रो जदि तम्मि समय कालं करेख का से गती भवेजा, भगवता भणितं सत्तमपुढविममजम्यो । ततो वितेति साधुसो कहं नरकगमति । पुलो पुच्छति भगवं पचंद जह इदालि काल करेगति प्रति भगवता भणितं सम्पमगमजोग्गो इवाणि ति । ततो भगति -कहं इमं दुविहं वागरणं ति ? नरगाऽमरेसु तवस्थितो ति । भगवता मणितं - भाणविसेसेण । तम्मि य इमम्मि समए परिसितस्स - सातसातकम्मादाणता । सो भणति - कहं ? भगवता भणितं । तब अम्गादीतपुरिसमुहनिग्गतं पुरुपरिभयबयतं सोत्रा उम्भितपसत्थभागो तुमे दिजमा मसा जुज्झति तिष्यं परासीपण समं । तचो सो तमि समय शहरगतिजोन्गो सिम य उपगतजातकर
( ७७८) अभिधानराजेन्द्रः ।
सति सीसायरस पहरामि परं तिलोड़ते सीसे ह निमिषन्तो पो दो क क पर्यादित प रत्ये अदिविरुद्धं मामवतिष्णो तिनंदसगरद्द करैतो ममं पणमित्य तस्य गतो व लोहय पडितो सत्यकाणी संपतंतं बलेन फम् खचितं असु भं, पुराणमज्जितं, तेरा कालविभागेण दुविहगतिनिद्देसो । ततो कोणि पुच्छति-कदं या भगवं वाले कुमारं वेतेल पसचन्द राया पण्यस्तो सोतुमिच्छ्रं ततो भए ति-पोतपुरे गरे सोमचन्दो राया तस्स धारिणी देवी, सा कदाइ तस्स रयो ओलोयगतस्स केसे रपति पतितं दणं भणति - सामि ! दूतो आगतो त्ति, रणोदिट्ठी बितारिया ग प पस्सति अपुम्बज ततो मतिदिवि दिव्यं ते च य पलिये सितं धम्मदूतो एसो ति तं च ददठूण दुम्मणसितो राया । तं नाऊण देवी भवति लज बुभावेण निवारिजही जिलो, ततो मखति देवीन एवं कुमारो पालो असमत्यो पयाल होखति मे मणं जातं पुब्वपुरिसाणुचिरणेण मग्गेण गसोऽहं ति न निवारितु मे परानचं सामा
,
,
7
Jain Education International
सुति । स रिखिता गमये। ततो पुत्तस्स रखें दाऊल धातिदेविसहितो दिसा पेक्खिय भावसत्ताए दिवितो, चिरसुरागे आखमपदे ठितो देवी पुण्याहतो गमो परिवहति । पसरणचंदस् य चारपुरिसेर्दि निवेदितो । पुरुषसमय सूता कुमारं यलेसु उषितो सिबलचीरि सि । देवी विया रोगे मता बम हिसी व कुमारो बहाविजति घाती निदालेख कालगता किढिलेख वहति रिसी वक्सवीरिं प
"
ण
वक्कलचीरि विहितो व लिहिणं सितो नकारे िसदस् तेरा सिरोहेण गणिका दारियाच रूपस्थिती खंडमयविविहफलेहिं णं लंभेहि त्ति । पच्छा वि ताश्र णं फलेहि मधुरेविवयदि य सुकुमालपीगणपि य लोभेनि सो कतमसमवातो गमले जाय अतिगतो समंडगं तु ताव मारुदेहि चारपुरिसेदितासि स या दिवा रिसी आागतो ति ताओ उत्तम सोनासिंबोधिमसनमाणो ताम्र अपसमादो तो तो सोडवी परिभमतो रगतं पुरिसं तात ! अभियादयामि ति भणतो रहिया कुमार ! काय गं त? सोभति पोललं नाम समपदं तरस व पुरिस सतत्वच गतयं तेरा समयं पचमालो रथिणा भणिसंतात आलयति तीए मसिनो को इमो उपधारो, रु धिणा भणितं सुंदरि ! इत्थिविरहिते गं एस आसमपदेषद्वितो याति बिसेन से कुप्यतिष्यं कुमारो व भगतिकिंवादिजेति ततो रथिका मतिं कुमार ! पते परि कतिपय दोसो तेल वि से मोगा दिशा । सो भणति - पोयणसमवासीहिं मे कुमारेहिं पतारिसा बेष फलागि दत्तपुण्याणि ति वयंता से एकचोरेण सह जुद्धं जातं । रधिणा गाढप्पहारो कतो सिक्खा गुणपरितोसिश्रो भणति - अस्थि विउलं धणं तं गेरह सू. रति तती वि जहि रहो भरितो कमेण पत्ता पो तमो गाय विसज्जितो उदयं मम । सो भमंतो गणियाघरे गतो, अभिवादये देह इमेण मुझेण उदयं ति । मनियार भनि दिजति निविस भिती कासव सहाविद्योततो अति कर्त सहपरिक यवत्थामरणविभूसितो गणिया दारिया व पाणि चाहियो रहवितोय, मा मे रिसिवेसं श्रवणेहि त्ति जपमाणो ताहि भणतो- उद्गरथी इमागच्छति तेलि परिसो उबारो कीरति । ताम्रो उपगणिया उचगावाणी वधूच चिति । जो व कुमाविलोभणनिमित्तं रिसियेसो जो पे सितो सो आगतो कद्देति रो कुमारो अडवि अतिगतो अम्देहिं रिसिस्स भरण ततो तो सदाचियो, ततो या वि
मानस मणति अहो अकर्षन व पितुसमीचे जातो, न य इहं नाराज्जति, किं पत्तो होद्दिति ति चिंतापरो श्रच्छति सुखतिय मूर्तिगसरणो सदाविचो । ततो राया विसरलमानसो भति– अहो अकयं दतं च सेसुतिपय माणं भणति मते दुखते को मरणे सुहितो गंधब्वेण रमति ति । गणियाए अहितेणे जाणए कहितं । सा श्रागता पादपडिता रायं पद्मचंद्र विश्ववेति देव! सिंदेसो देखो ताव सरूवो तरुणो गिहमागच्छेजा । तस्स मे व दारियं देज्जासि सो-- उत्तमपुरिसो । तं संसिता विउलसोक्सभागिणी होहिति कि । सो य जहा भणिश्रो लेमित्तिणा अज ! मे गिहमागतो । त च संदेसं पमाणं कारंती पदत्ता से मया दारिया तत्रिमितस्वो नया कुमारं पराई पर मे वराहं मरिसिहि चिरण्या संदिट्ठा मस्सा | सियो कुमारो तेहिं परमतेहि पच्चभियातिजं निवेदितं च पिये रणो परमपीतिमुबगतेश् य यसहितो समीमुवी । सरिसकुलरूवा जोव्व गुलाल य रायकरण्यात य पार्णि गाहितो, कतरज्ज संविभागो य
For Private & Personal Use Only
"
-
www.jainelibrary.org