________________
वंदण
या वंदनिहिणा, वंदतो तस्स गिजरागंता । किए पछि, अवंदिए तह विसेसेणं ।। ५१ ।। किकम्म करतो वि य, ण होइ तह वि ह सजिराभागं । पणवीसा मन्त्रयरं, विराहइ द्वारा जो साहू ।। ५२ ॥ अगाइ निहवे लोए, अविभिागवसे जीवोवि । भमियो अतकालं तम्हा भाति चिहिमगं ॥ ५३ ॥ बालोइऊण एवं सम् पुष्वावरेण किरिया वि । विहिणा उकिरमार्ग, लडेर मुक्खं न संदेहो ॥ चंदणपयर एसो, समयाओ विहियवायपुव्वा संवेदरियो र मुणिभदवासा एसो ।। ५५ ।। बंद० ।
"
५४ ॥
।
,
बन्दनकावसरे गुरुपादचिन्तनं क विधेयम् वन्दना बसरे मुखत्रिकायां रजोदरये वा पत्र वन्दन ददाति तत्र गुरुपादौ चिन्तयति ॥ ३ ॥ ही० २ प्रका० । वन्दनकासरे मुखवत्रिका कुत्र मुच्यते -१, वन्दनकावसरे मुखवस्त्रिका साधुभिर्वामजानुनि मुच्यते, श्रावकैस्तु गुरुपादयोर्वन्दनावसरे जानुनि श्रन्यथा तु भूमौ रजोहरणे वेति ॥५॥ ही० २ प्रका० । अष्टापदगिरौ स्वकलब्ध्या ये जिनप्रतिमा यन्दन्ते ते तद्भवसिद्धिगामिन इत्यक्षराणि सन्ति, तथा च सति ये विद्याधरयमिनस्तथा राक्षसवानरवारणभेदभिन्ना अनेके ये तपस्विनस्तत्र गन्तुं शक्तास्तेषां सर्वेषामपि सिद्धिगामित्वमापद्यते, ततः सा का सन्धिर्वया तत्र गमने गौतमादिवत्सङ्गसिद्धिगामिनो भवन्तीति । ११ । ६०२ प्रका० आपको बन्दनानि ददत् मुखकिया गुरुपादं प्रमा जयति तदाऽऽशातना लगति न वा? इति प्रश्नः, अत्रोत्तरम् - मुखवपिकया गुरुपादप्रमार्जने श्राशातना ज्ञाता नास्ति, प्रत्युत तत्प्रमार्जनं युज्यते, यथा- शिष्या गुरुपादौ रजोहरणे न प्रमार्ज्जयन्ति तद्वदिदमपि ज्ञेयमिति ॥ १०८॥ सेन०३ उल्ला० । भायाः प्रतिक्रमणं कुर्वाणा चन्दनकदानावसरे कि
त्रिकां शुद्धभूमौ मुञ्चन्ति ? किमुत पादप्रोज्छनोपरि मुखमुक्त्वा वन्दनानि ददति इति प्रक्षः, अत्रोतर म प्रतिक्रमणं कुर्वाणाः श्रादा बन्दनकदानावसरे मुखafari शुद्धभूमौ रजोहरणोपरि वा मुञ्चन्ति नान्यत्रेति विधिरिति ॥ ६६ ॥ सेन० १ उल्ला० । साध्वीनां कालिकयोगक्रियायां श्रावकदत्तानि चन्दनकानि शुद्धयन्ति न वा ?, इति प्रश्नः, अत्रोत्तरम् -साध्वीनां कालिकयोगक्रियायां
दत्तानि धन्दकानि शुद्धपति बुद्धाः ॥ २१ ॥ सेन० ३ उल्ला० । कृष्णेनाऽष्टादशसहखसाधूनां वन्दनानि दत्तानि तानि किं लब्ध्या, अन्यथा वा ?, यदि लब्ध्या तदा बीरासासविकस्यापि तथैवान्यथा याइिति प्रश्नः अत्रोत्तरम् कष्येन सहस्रादिपरिवारसहितघायच्यापुषादीनामप्रेसराणां वन्दनानि दत्तानि तदनुयायिसमस्त परिवारस्यापि तानि समागतान्येव ततो मनसा त्वष्टादशसहस्रसाधूनांदनाब्येव यदीत्थं न कथ्यते तदा सा न प्रमोति यतो दिनमानं तदा महन्नाभूत्तथा कृष्णस्यापि वन्दनकदानग्धता नास्ति तस्माद्वीरासालधिकस्य छन्दनकदानेन काप्याशङ्केति ध्येयम् ॥ १११०३०
Jain Education International
(You) अभिधानर राजेन्द्र
9
बंदण
"
6
सामायिकादिषु उपवस्त्रमध्ये सन्ध्याप्रतिलेखनायां मुस्वयत्रिकां प्रतिलिप प्रत्यानयानं क्रियते, एकाशनादिप्रत्याख्याने च चन्दनकानि दत्त्वा तत् क्रियते, तत्कथम् इति प्रश्नः अयोत्तरम् - समाचारीप्रभृतिग्रन्थेषु भोजनदिवसे बन्दनकानि दस्वा प्रत्याख्यानं क्रियते इत्य राणि सन्ति, उपयखदिवसे बन्दनकाधिकारो नास्ति, मुखवत्रिका तु प्रतिलिरूयते यतस्तां बिना प्राधान्यानं न शुद्धयतीति सामाचार्यस्ति, तथोपधानमध्येऽपि तथैव प्रत्याख्यानं कार्यत इति ॥ १३६ ॥ सेन० ४ उल्ला० । ( देवान् वन्दित्वा क्षमाश्रमणानि संबद्धानि नवेत्यादि प्रश्नः 9 उत्तरञ्च-' स्वमासमण ' शब्दे तृतीयभागे ७१५ पृष्ठे गतम् । ) 'आपरिवउपरभाष इत्यादिगाथात्रयं केचन न पठन्ति वदन्ति च योगशास्त्रवृत्ती " काऊन वंद तो "यत्र श्रद्धानामेव प्रोक्रमस्ति न यतीनामिति प्रक्षः अत्रोत्तरमयोगशास्त्रवृत्तिजी पुस्तकषटकं विलोकितम् तत्र सर्वत्रापि' काउण वंदं तो ' इति गाथायाः पाठः सढो इति पदेनैव संयुक्तो दृश्यते, तत्र - अशठा इति व्यास्यानेन साधुधाद्धयोः समानमेवावश्यक कर्तव्यं दृश्यते तथापि भावदेवसूरिकृतसमाचार्या अवचूतङ्गाथात्रयं केषांचिन्मते साधवो न पठन्तीति प्रोक्तमस्ति तन्मतान्तरम् ॥ १४५ ॥ सेन० ३ उल्ला० । उद्घाटितमुखजपने पथिकी समायाति बन्दनकदानावसरेतु कथं नायाति ? इति प्रश्नः, अशोत्तरम्-वन्दनदानावसरे विधिसत्यापनार्थमुखादितमुखस्याऽपि जल्पतः प्रमादाभायार्यापथिकी समायातीति ध्येयम् ॥ ४३० ॥ सेन० ३ उला० । दिगम्बरादिप्रासादे श्रात्मीयाचार्यप्रतिठितप्रतिमाऽस्ति सा वन्द्यते न वा ? इति प्रश्नः अत्रोउत्तरम् -सा एकान्ते वन्द्यते परं तत्समुदायमध्ये वन्दनं कुर्वतस्तम्मतस्थिरीकरणं यथा न भवति तथा करोबि द्रव्यक्षेत्रकालादिकं विचार्य इति ॥ ४३६ ॥ सेन० २ उल्ला० । पूर्वनिष्पन्नं जिनगृदं तावन्माद्रव्यलिद्रव्येण कृतं तत्रस्थप्रतिमा बन्यते न वा इति प्रश्नः, अत्रोत्तरम् —–तत्रस्थजिनप्रतिमा वन्द्यते इति शायते ॥ ६२ ॥ सेन० ४ उल्ला० । साध्वी केवलज्ञानोत्पस्यनन्तरं छप्रस्थसाधून ? साधून वन्दतेन वा इति प्रक्षः अत्रोत्तरम् - केवलज्ञानवति साध्वी ग्रस्थसाधून न वन्दते, यतः केवली ज्ञातस्सन् छद्मस्थसाधून वन्दते इत्येवं शास्त्रे न दृश्यते तथा केवलज्ञानवतीनां द्मस्थसाधुर्वन्दते इत्यपि सम्भवनास्ति, यतः पुरुषः स्त्रियं वन्दते तदा लौकिकमार्गे अनुचितं दृश्यते परमार्थतस्तु केवली सर्वेषां वन्दनीय - वेति ॥ ४० ॥ सेन० ४ उला । बत्सम्बधिष्ठितं जि नविस्वं वन्द्यं, तर्हि, ते कथं न वन्द्या ? इति प्रश्नः, अत्रोत्तरम् - " पासत्थो श्रोसरणो, कुसीलसंसत्तश्रो अहाछंदो दुग दुग ति दुगवा जिमयमि || १ || " इत्यादिवचनात्तेषामवन्द्यत्वम्, प्रतिमानां त्वस्पतीर्थिकपरिगृही प्रतिमाज्यतिरेकेणान्या सां स्तीति ॥ १३० ॥ श्रभिनिवेशमिध्याद्दप्रतिष्ठितं जिनबिम्बं बन्यता प्राप्तं तत्र किं बीजम् इति प्रक्षः, अत्रोत्तरम् - रमपूर्वसूरिभिस्तद्वन्दनादौ निवारणमेव बीजम्, किञ्च शा
,
वन्द्यत्वम
For Private & Personal Use Only
"
www.jainelibrary.org