________________
वंदण
अभिधानराजेन्द्रः।
वंफ खेऽभिनिवेशमिथ्याष्ठित्वं विद्वानां प्रोक्तम्, साम्प्रतीना- समा०१अधि०१प्रस्ता। स्तुत्येषु, जी०३ प्रति०४ अधिक। स्तु मतिनो दिगम्बरं विहाय निह्नवा इति न व्यवड़ियन्ते, औ० । उपा० । स्तोतव्ये, तं० । त्रिविधयोगेन सम्यकस्तुते, तथैव गुर्वादीनामाक्षासद्भावादिति ॥१३१॥ सेन०२ उल्ला०। ध०२ अधि० । कर्म० । ल । कल्प० । आव०मा० भ० । पौषधदिने श्राद्धः प्रतिक्रमणं कृत्वा देवान् बन्दित्वा प- वंदणीप्रोदय-वन्दनीयोदक-न । आचमनोदकप्रवाहभूमौ, श्वात् पौषधं करोति तथा कृतः पौषधः शुद्धयति न वा ?
"णो गाहावतिस्स बंदणीप्रोदयं पविढेजा" आचा०१ श्रु०१ इति प्रश्नः, अत्रोत्तरम्-पौषधं कालवेलायां कृत्वा प्रति
चू०१०६ उ०।
वाधः कालातिकमा- | वंदारय-वृन्दारक-पुं० । देवे, “अमरा तियसा बंदा-रया य दिकारणवशात्त पूर्व देवान् वन्दित्वा पश्चात्पोषधं गृहा- विबा सावा"IO नागाशा। तीति ॥ १२४ ॥ सेन० ३ उल्ला० । साधूनां सप्त चैत्यवन्द
|वंदि-बन्दिन-त्रि०। स्तुतिपाठोपजीविनि.सूत्र०१ श्रु०१७५० नानि प्रोक्तानि तेषां मध्ये प्रतिक्रमणयोढे चैत्यवन्दने कुत्र
वंदिऊण-बन्दित्वा-अव्य० । नमस्कृत्येत्यर्थे,चं०प्र०१पाहुन स्थाने क्रियेते? इति प्रश्नः, अत्रोत्तरम्-ग्राभातिकप्रतिक्रमणे 'इच्छामो अणुसट्टि' इति कथनानन्तरं यद्देववन्दनं क्रिय
| वंदित्तए-वन्दितुम-अन्य० । अभिवादनं कर्तुमित्यर्थे, प्रति। ते तत्रैकं चैत्यवन्दनम् , सन्याप्रतिक्रमणे तु देवसिकप्रति
उपा० । स्था०। रा०। क्रमणस्थापनादर्वाग् यदेववन्दनं क्रियते तचैत्यवन्दनं | वंदित्तु-बन्दित्वा-श्रव्य० । 'वदि' अभिवादनस्तुत्योरित्यद्वितीयमित्यक्षराणि सकाचारवृत्तौ सन्तीति ॥१२६॥ सेन० | र्थयाभिधायी धातुः । प्राचा० १ श्रु० ११०१ उ०। ३ उल्ला० । पौषधिकेन जिनालये गत्वा प्रहरे सार्द्धप्रहरे | “क्त्वस्तुमत्तण-तुप्राणाः " ८।२।१४६॥ इति क्त्वास्थावा देवा वन्दितास्तस्य कालवेलायां पुनर्देववन्दनं युज्य- ने तुम् श्रादेशः । वन्दित्तु इत्यनुस्वारलोपात् । प्रा० । अभिते न वा ? इति प्रश्नः,अत्रोत्तरम्-येनाऽकाले देवा वन्दितास्त- वाद्य स्तुत्वा चेत्यर्थे, अोघाध०“काऊण सामईयं, इरिस्य कालचेलायां पुनर्देववन्दनं युज्यते यतः कालवेलाका- अं पडिकमिय गमणमालोए । वंदिनु रिमाई, सज्झायावये कालवेलायामेव कर्तव्यम् , परम्पराऽप्येवमेव दृश्यत स्सय कुणई" ॥१॥ इति श्राद्धदिनकृत्य-१३१ गाथायाः कोऽ इति ॥ १२०॥ सेन० ३ उल्ला०।
ऽर्थः? इति प्रश्नः, अत्रोत्तरम्-गाथाया प्रों वृत्तौ सुप्रसिबंदणकम्म-वन्दनकर्मन्-न० । 'पदि 'अभिवादनस्तुत्योः, द्ध एव, यन्तु सूत्रपाठमात्रेण सामायिकानन्तरमैर्यापथिकीप्र. इत्यस्य चन्द्यते स्तूयतेऽनेन प्रशस्तमनोवाकायव्यापारनि- तिक्रमणं प्रतिभाति तत्र सविस्तराण्यावश्यकचार्यक्षराकरेण गुरुरिति वन्दनं तदेव कर्म वन्दनकर्म । कृतिकर्मक- एयनुसरणीयानि येन संशयापनोदो भवति, सर्वेषामेवंविधरणे, प्रव०२द्वार।
पाठानां तन्मूलकत्वादिति ज्ञायते ॥ २२५ ॥ सेन० ३ उहा। बंदणकलस-वन्दनकलश-पुं० । माङ्गल्यघटे, शा० १६०१ वंदित्तुसुत्त-वन्दित्तुखत्र-न० । वन्दित्तुशब्दादिके श्रावकप्रति१०। प्रा० म० ।
क्रमणसूत्रे, ही०१ प्रका० । प्रति०। ( सदालपुत्रकुम्भकारवंदग-वन्दनक-न० । वन्द्यन्ते पूज्या गुरवोऽनेनेति बन्दनं कृतप्रतिक्रमणसूत्रमिति प्रघोषः। सत्यो नवा ! कस्य कतिर्वा तदेव बन्दनकम् , स्वाथै कन् । प्रव०१द्वार। प्राचार्यादिप्र- सा? इति प्रश्नस्योत्तरम् ,'पडिकमण' राम्दे पञ्चमभागे ३१७ तिपत्ती, वन्दनकमपि पश्चामावश्यकानामन्यतमं सा- पृष्ठे द्रष्टव्यम्।). धोरवश्यकार्यम् श्रावकस्यापि कर्तव्यम् । गुणवत्प्रतिप-वंदितुवित्ति-वन्दित्तुवृत्ति-स्त्री० श्रावकप्रतिक्रमखसूत्रवृत्ती, त्तिरूपत्वात् । तस्य गुणवत्प्रतिपत्तेश्च श्रावकस्याप्यविरु- सेना वन्दिनुवृत्तौ 'संखा कस्खा' इति गाथावृत्तौ एकोनाद्धत्वात् । ध०२ अधि०। आ० म०। गुणवत्प्रतिपत्तिप्रधाने शीतिमिथ्यात्वस्थानकेषु षष्टितमस्थाने सर्वमासेषु वा अध्ययनविशेषे, पा०।३०। प्रा० चू० । आव०। तासूपवासादीनि सर्वास्थकादशीषु उपवासकरखे कथं मिचंदणघड-वन्दनघट-पुं० । बन्दनकलशे, श्रा० म०११०। ध्यात्वम् इति प्रश्नः , अत्रोत्तरम्-चतुर्दश्यष्टमीज्ञानपश्चवंदपपइस्मय-वन्दनप्रकीर्णक-न० । गुरुदेववन्दनवनव्यताके
मीषु नियततपोदिनेषु उपवासमकत्वा यदि सर्वास्वेकाद
शीषु उपवासं करोति तदा मिथ्यात्वस्थानं भवतीति वायभद्रबाहुस्वामिकृते स्वनामख्याते प्रकीर्णकग्रन्थे, वन्द।।
| ते इति ॥ ३५३ ॥ सेन० ३ उल्ला। वंदखवत्तिया-खी। वन्दनप्रत्यय-न०। वन्दनं प्रशस्तमनोवा
| वंदिम-वन्ध-त्रि० । वन्दनीये, “जया य बंदिमो होइ, पच्छा कायप्रवृत्तिस्तत्प्रत्ययं-निमित्तम् । बन्दनाथे, “वन्दणवत्ति
होर अवंदिमो" यदा वन्द्यो भवति भ्रमणपर्यायस्थो नरेयाए करेमि काउस्सग्गं" यार वादनात् पुण्यं स्यात्तारकायोत्सर्गः कार्यः । प्रति। औ० । रा०। दश ।
न्द्रादीनाम् । दश०१चू।
वंदिय-वन्दित-त्रि० । गुणस्तुतिकरणेन नमनीये, कल्प बंदणविहि-वन्दनविधि-पुं० । चैत्यवन्दनाविधौ, सङ्घा० १]
| १अधि० ३ क्षण। अधि० १ प्रस्ता।
बंफ-काइन्व-धा० । गायें, "काहेराहाहिलाहिलामा बंदशासद्धि-वन्दनशद्धि-स्त्री०। अस्खलितप्रणिपातादिदण्ड वर-वंफ-मह-सिह-बिलपाः"॥ ४|११२॥कसमुच्चारणासम्भ्रान्तकायोत्सर्गादिकरणे, घ०२ अधिः। ति काइतेर्वम्फादेशः । प्रा०।" ण वंफेज" नाभिसरेबंदणिज-वंदनीय-त्रिकावन्द्यन्ते स्तूयन्तेऽभिवाद्यन्ते च भक्तिः त् । स्व०१ श्रु०१०। भरनिर्भरान्तःकरणैः सुरासुरनरनायकगणैर्ये ते बन्दनीयाः ।। १-अनुकरणत्वेन पन्दितु' सपनुवाद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org