________________
( ७७० ) श्रभिधानराजेन्द्रः ।
बंदण
॥
बाद मे दास्यतीति १२. अर्थ गायार्थः ॥ १२० तेखियं पडिणियं चैत्र, रु तजियमेव य ।
सढं च हीलियं चैव, तहा विपलिउंचियं ॥ १२०६ ॥ सैम्यमिति परेभ्यः स्वात्मानं गुदयन् स्तेन वन्दसे, मा (ममेयं लाघवं भविष्यति १६, प्रत्यनीकम् आहारा दिकाले बन्दने १७, रुष्टं - कोधाध्मासं वन्दते कोषाध्मातो वा १८, तर्जितं न कुप्यसि नापि प्रसीदसि काष्ठशिव इत्यादि निर्भयन्दते अपादिभिर्वा
"
तर्जवन १५ - वन्दते महानादिव्यपदेशं वा कृत्वा न सम्यग् वन्दते २०, हीलितं हे गणिन् ! वाचक ! किं भवतो वन्दितेनेत्यादि हीलयित्वा वन्दते २१, तथा विपरिचितम् अवन्दित एव देशादिकथाः करोति २२, इति गाथार्थः ॥ १२०६ ॥
दिमदि च तदा सिंगं च करमोजणं ।
थालिङ्कमणालि ऊं उत्तरचूलियं ।। १२१० । दृष्टाऽष्टं तमसि व्यवहितो वा न वन्दते २३, शृङ्गम्-उत्तमाकदेशेन वन्दते २४, करमोचनं करं मन्यमानो वन्दते म निर्जराम्, तदा मोपलं नाम न अन्नदा मुस्यो, पपस पुरा दिने मुश्चेमित्ति बंदरागं देइ २५-२६-' श्राश्लिष्टाऽनासिर मित्यत्र चतुर्भकम्-रजोहर कराभ्यामासि ब्यात शिरा, रजोहर न शिशिरोन रजोदरणम् ३, न रजोहर नाऽपि शिराः ४ अत्र प्रथमः-शोभनः शेषेषु प्रकृतवन्दनावतारः २७, ऊनं व्यञ्जनाभिलापावश्यकेरसम्पूर्णे वन्दते २८, उत्तरचूडं-वन्दनं कृत्वा पश्चान्महता शब्देन मस्तकेन वन्दे इति भणति २६, इति गाथार्थः ॥ १२१० ॥
सूर्यचरं चैव चुलि च अपच्छिमं । बत्तीसदोसपरिमुद्धं, किकम्मं पजई ।। १२११ ॥ भूकम्-आलापकाननुच्चारयम् पन्दते ३०मदता शब्देनोच्चारयन् बन्द ३१ीति उल्कामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रमयन बन्दते २२ - पश्चिमम् इदं परममित्यर्थः पते द्वात्रिंशदोषाः श्रभिः परिशुद्धं कृतिकर्म कार्यम् तथा चाह-द्वात्रिंशदोषपरिशुद्धं कृतिकमै यन्दनं प्रयुञ्जीत कुर्यादिति गायार्यः ॥ १२१ ॥ यदि पुनरम्यतदोषमपि करोति ततो न तत्फलमासादयतीति आह -
"
किकम्मं पि करितो, न होइ किइकम्मनिजराभागी । बचीसामग्रयरं, साहू ठाणं विराहिंतो ।। १२१२ ।। कृतिकर्माणि कुर्व भवति कृतिकर्मनिर्जरामागी, द्वात्रिंश दोषाणामम्यतरत्साधुः स्थानं विराधयनिति गाथार्थः। १२१२ ॥ दोषविप्रमुक्रकृतिकर्मकरणे गुरुपदपादबत्तीसदोसपस्तुिद्धं, किइकम्मं जो पउंजइ गुरूणं । सो पावर निव्दार्थ, अचिरेण विमाणवास वा ॥ १२१३ ॥ द्वात्रिंशदोषपरिशुद्धं कृतिकर्म यः प्रयुङ्क्ते-करोति गुरवे स प्राप्नोति निर्वाणम अविश विमानवासदेति गाया ।१२१३॥ आद-दोषपरिशुद्वाइन्दनारको गुणः । येन तत
एव निर्वाणप्राप्तिः प्रतिपाद्यत इति उच्यतेआवस्सए जद जद, कुइ पयतं अहीसमहरितं । तिवित्रस्थोवउचो, पिकस्योचो, वह वह से निजरा हो १२२२
Jain Education International
वंद
श्रावश्यकेषु श्रवनतादिषु दोषत्यागलक्षणेषु च यथा यथा करोति प्रयत्नम् अहीनातिरिकं व दोनं नाधिकम् किम्भूतः सन् ? -त्रिविधकरणोपयुक्तः, मनोयाका पैरुपयुक्त ह त्यर्थः तथा तथा ' से ' तस्य वन्दनकर्तुर्निर्जरा भवति-कर्मयो भवति तस्मान्य निर्वाणप्राप्तिरिति अतो दोषपरिशु देव फलाचातिरिति गाथा १२२४ ॥ प्रा० ३ ० साम्प्रतमेतेष्वेव प्रायश्चित्तमाह
"
"
थड़े गारयतेशिय, हीलियरुड लहूगा सटे गुरुगो । दु पडिखीय दलित गुरुगा सेसेसु लहुगो उ ॥ स्तन्यगौरवलेनितहीलितरुऐषु प्रत्येकं चतुर्भधयः शठेमायादोषप्रत्यये मासगुरुकम्, दुष्टप्रत्यनीकतर्जितेषु चत्वारो गुरुकाः, शेत्रेषु अनादृतप्रविद्धपरिपिरिडतादिषु त्रयोविंशती दोषेषु प्रत्येकं सामाचारीनिष्पन्नं माखलषु ०३ उ० प्र० । चन्दनफलम् -
बन्द गर भन्ते जीवे किं जगह बन्दराएवं नीयागौयं कम्मं खवेइ, उच्चागोयं निबन्धर, सोहग्गं च अप्पडिइयं आयाफलं निन्दतेइ दाहिणभावं च गं जगह ॥ १०॥
9
हे भदन्त ! पूज्य ! चन्दनकेन गुरुणां द्वादशाय विधिवन्दनेन जीवः किं जनयति, हे शिष्य ! श्रीगुरूणां वन्दनकेन नीचे कर्म उपयति गुरूणां चन्दनकारी नीचे गाँधे न अवतरतीत्यर्थः पूर्ववद्धं च रुपयति उद्देगोत्रकमे बध्नाति उगने अवतरतीत्यर्थः । पुनरुमैत्रेयीश्री सन् सौभाग्यं सर्वलोकेषु यज्ञमत्वं पुनरप्रतिहतं केनापि निवारयितुमशक्यम् आशाफलम् आशासार निर्वर्तयति-उत्पादयति च पुनर्दाक्षिण्यभार्थ सर्वलोकानामनुकूलत्वं जनयति ॥१०॥ उत्त० २८ ० स्तुत्वाऽपि तीर्थक राम गुरुवन्दनपूर्वच तत्प्रतिपनिरिति तदादयन्द नकेनाचार्या पुचितप्रतिपत्तिरूपेण नीचे गोत्रम् अधमकुलोत्प सिनिबन्धनम् कर्म क्षपयति उन तद्विपरीतरूपं निव नाति सौभाग्यं च सर्वजनपदीयारूपमप्रतिहतं र्वत्राप्रतिस्खलितमत एवाशा जनेन यथोदितवचनप्रतिपत्तिरूपा फलम् - निर्वर्त्तयति-जनयति तद्वतो हि प्राय श्रादेयकर्म्मणोऽप्युदयसम्भवादादेयवाक्यताऽपि संभवतीति, दक्षिणभावं च अनुकूलभावं जनयति लोकस्येति गम्यते सम्मादात्म्यतोऽपि सर्वः सर्वास्यानुकूल एव भवति ॥ १० ॥ उत्त० पाई० २६- श्र० । या च सुरासुराधिपतिचक्रवर्तिवलदेव वासुदेवादिचन्दना तो न याचेत । सूत्र० १ ० ६ श्र० । ( वन्दमानं न यावेत - इत्थियं पुरिसं वा " ( २६ ) इत्यादि । दश० ५ ० २ उ० । गाथा 'मोरचरिया' शब्दे दतीयभागे २२० पृष्ठे गता ।) (कारचे घिग्जांतीयानामपि बन्दनं क्रियते इति 'पडिसेवला' शन्दे पश्चमभागे ३६७ पृष्ठे उक्तम् । ) पार्श्वस्थादिविषयवन्दनादि
9
"
पादौ प्रदश्यते, तत्र पार्श्वस्यादीनां चन्दननिषेधः प्रागुरुवन्दनाधिकारे-" पास थाइवं दमाचस्स" इत्यादिना प्रदचित एवं तेषामयुत्याना व प्रायश्चित्तमम् तथा
"
For Private & Personal Use Only
"
अहदन्भुट्टाएं, अंजलिकरणं य हुंति चउगुरुचा । अगले चलहुआ, पर्व दासासु वि येथे ॥ १॥" व्याच्या एतेषामभ्युत्थानादी प्राथवित्तमाह वा स्वाभ्युत्थाना सिकरणयोर्भवन्ति प्रत्यक बत्बा गु
www.jainelibrary.org