________________
(७७) बंदण
अभिधानराजेन्द्रः। रुकाः प्रायश्चित्तम् । तत्राभ्युत्थानं पोहा-अभिमुखो- _प्रकरणवचनमर्वाचीनसाधुविरचितं शास्त्रं यस्मात्संविदितस्थान १ श्रासनोपढौकनम् २ ,किं करोमीति भणनम् | मेव अवितथम् । खलुः-अवधारणः स च योजित एव भवेत्३.धर्मच्युतस्य पुनर्धर्मस्थापनारूपमभ्यासकरणम् ४, अभेदरू जायेत प्रमाण व्यवस्थापकमिह-मौनीन्द्रप्रवचने । अनुस्वारः पाऽविभक्तिरेतत्पञ्चपदरूपः संयोगः ५-६चेति । तत्राभिमु- पूर्ववत् । सिद्धान्तवचनैरागमभणिते!-नैव, इतरथा स खोत्थानादिपञ्चके कृते अभ्यासकरण पुनः सामर्थे सत्यकृते वेथाभावे कुतोऽतिप्रसङ्गात् , स्वाभिप्रायवशतोऽन्योऽन्यथा प्रायश्चित्तम् । अञ्जलिकरणमपि षोढा, पञ्चविंशत्यावश्यकयु- अन्यश्चान्यथाकरणतोऽनवस्थापात इति गाथार्थः ।
वन्दनम् १, शिरसा प्रणामकरणम् २, एकस्य द्वयोर्वा अथ यतिवत् श्रावकाणामपि दृश्यं तदित्याहहम्तयोयोजनम् ३, बहुमानरसभरेण सरभसम्-"नमो खमा. जइ जइकिच्चं सव्वं, पि सावयाणं पि हुज्ज करणीयं । समणाण" इति भणनम् ४. निषद्याकरणम् ५, एतेषां पदानां तो इको पि य धम्मो,हवेज दुविहो विरुद्धेज ॥ ६ ॥ योगश्च ६.पतेषु सर्वेष्वपि कृतेषु प्रायश्चित्तम् , अन्येषु पार्श्व यदीत्यभ्युपगमे यतिकृत्य-साध्वनुष्ठानं सवमपि निःशेष स्थादिषु नवसु गृहस्थसहितेषु कृतिकर्मान्जलिकरणयोः प्र | धापकाणामपि-श्राद्धानां न केवलं यतीनामित्यपिशब्दार्थः, त्येकं चतुर्लघुकाः प्रायश्चित्तम् । ध०३ अधि०।।
भवेत्-जायेत करणीयं-कृत्यं तत एक एव धर्मों भवेत् द्विमुद्धजणहिययसंथिय, दंसणवररयणलूडणं सजढा । । विधो-द्विप्रकारो विरुध्येत-विघटेतेति गाथार्थः । अनायसाहुसावय-जोगा अन्ने भणन्ते । १॥
अत्रैवार्थे कारणान्तरमाहमुग्धः-स्वल्पमतिर्यो जनो-लोकस्तस्य हृदयम्-मानसं तह संपुरसगुणे वि हु, न वंदिओ वजपाणिणा भरहो । तत्र संस्थितमाश्रितं दर्शन-सम्यक्त्वं तदेव बररत्नं तो नजइ साणं, वेसो च्चिय होइ नमणीयो॥७॥ प्रधानमाणिक्यं तस्य लूडणं देशीभाषया प्रहरणम् , तत्र
तधा-अभ्युच्चयार्थः । सम्पूर्णगुणोऽपि-सुविशुद्धज्ञानादि. सहढा-बद्धाग्रहाः अज्ञातसाधुश्रावकयोगाः-अविहित
रपि हुः-पूरणे, न वन्दितो-न नमस्कृतो वज्रपाणिना-इन्द्रेण श्राद्धव्यापारा भणन्ति-जल्पन्ति एवं-वक्ष्यमाणनीत्या अयमा. भरतः-प्रथमचक्री,वेषरहित इति शेषः, तस्माजमायते-बुध्यते शयः-बषयमाणकथने हि मुग्धश्रावकाणां दर्शनपक्षपाता- श्रावकाणां वेष एव रजोहरणादिको भवति-जायते भावेन राम्यक्त्वध्वंशो भवतीति गाथार्थः ।
नमनीयो-वन्द्य इति गाथार्थः। तदेवाह
सूत्रकृत् सम्बद्धगाथाद्वयमाहपासत्थाई सावय-जणरस नो होंति वंदणिज्जा उ। किं च जइ सावयाणं, नमणं नो सम्मयं भवे एयं । तं नो जम्हा कुत्थ इ, नो दीसइ भणियमेवेत्ति ॥२॥ पासत्थाईणं तो, कह उबएसमालाए ॥ ८॥ पावस्थादयस्समयप्रसिद्धाः श्रावकजनस्य--श्राद्धलोकस्य
सिरिधम्मदासगणिणा, न वारियं वारियं च अन्नेसि । मो-नैव भवन्ति-जायन्ते धन्दनीया-नमस्कर्त्तव्याः, तुः
परतित्थियाण पणमण, इच्चाइवयणो पयर्ड ।। ६॥ पूरणे । तद्वन्दनाकरणं, नो-नैव यस्मात् कुत्रापि कस्मिश्चिदपि शास्त्रे नो दृश्यते,-नायलोक्यते भणितमुक्तमेवं
किं च-अभ्युञ्चये, यदि-विकल्पार्थः,श्रावकाणाम्-श्राद्धानां
नमनं-नतिः नो-नैव सम्मतं भवेत्-जायते, एतत्पूर्वोक्तं केपूर्वोकप्रकारेण इतिः-वाक्यसमाप्तौ इति गाथार्थः ।
पामित्याह-पार्श्वस्थादीनां-प्रतीतानां ततः कथं-केन प्रकायद्भणितं तत्पूर्वपक्षगाथाद्वयेनाह
रेणोपदेशमालायां श्रीधर्मदासगणिना एतन्नाम्ना तत्क; वहावद्दविभागो, संविग्गेयरजईण सव्वत्थ ।
न वारितं,वारितं पुनर्निषिद्धम् अन्येषां शाक्यादीनां परतीर्थि जं पुण दंसणसत्तति-गे ण भणियं नमस्संति ॥ ३ ॥
कानां प्रणमनमित्यादिवचनतः,प्रकटम्-प्रसिद्धम्-आदिग्रहअङ्गेसु अणंगेसु, छयग्गंथेसु पयरणेसुं च ।
णात्-“उम्भावणथुणणभत्तिरागं च सकारसम्माणं दाणंसंवामो ता कहं तं, भवे पमाणं पमाणीणं ॥४॥ । विणयं च बजेह" इति दशावबोधं चेति गाथार्थः । बद्यावविभागो-नमस्करणीयानमस्करणीयविशेषो भ
पराभिप्रायमाशझ्याहणितः संविग्नेतरयतीना-सुविहितेतरसाधूनां सर्वत्र सर्व- आलावो संवासो, इच्चाईयं तु मुणिजणस्सेव । स्मिन् सूत्रे इति शेषः, यत्पुनर्दशनसप्ततिकावचनम् पतन्नाम कारणगदितम् , "समणाण सावयाण य अवंदणिज्जा जि
एवं नो जइ तो वं, पुवमणिया उ पासत्थो ॥१०॥ णमयम्मी" त्यादिलक्षणं न-नैव तस्य-सप्ततिकाभाणित
आलापः-स्तोकभणनं संवासस्तु-एकत्र निवसनमित्यादिकं स्यास्ति-विद्यते अङ्गेषु-श्राचाराङ्गादिषु अनङ्गेषु-औपपाति
पुनर्मुनिजनस्यैव साधुलोकस्यैव तेन हि तेषां निष्कारणं कादिषुःछेदग्रन्थेषु निशीथशास्त्रादिषु प्रकरणेषु-उपदेशमाला
न कर्त्तव्यम्-वन्दनादिकम् , कारणे तु कर्तव्यमिति प्रागेध
चर्चितम् , आदिग्रहणेन-" वीसंसोसंघवोपसको पहीणायारे विषु चः-समुच्चये; संवादस्तत्ताशभणनं तस्मात्कथं केन |
हिं समं सव्वा जिर्णिदेहि पडिकुट्ठो” इति दृश्यम् , तथा च प्रकारेण तत्सप्ततिकाभणनं भवेत्-जायेत प्रमाण-व्यवस्थापकम् प्रमाणिनां यथाऽवस्थितवस्तुवेदिनामिति गाथार्थः ।
तत्रोक्तं बलाद्यतिाकुलीमवतीति,किं च-इतः श्रावकधर्म
वक्ष्ये इति भणता वृत्तिकृता भिन्नाधिकारिता दर्शिता, किमित्यत आह
स च-" वंदह पडिपुच्छह " इत्यादि गाथाभिरुक्तः पयरण जम्हा संविइ-यं खलु भवे पमाणमिह ।
सूत्रे एवमिच्छन्तो नैव यदि ततस्तेऽपि एवं प्रतिपा सिद्धतियवयणेहि, नो इहरा अइपसङ्गाउ॥५॥ दयन्ति पूर्वमणितान्-" सुत्तत्थं पोरिसिं नो करेइ ."
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org