________________
बंदण
अभिधानराजेन्द्रः। .र्मासिके धन्दनकमददतां चतुर्लघु, सांवत्सरिके बन्दनकाs- अवनौ अवगतम् उत्तमानप्रधानं प्रणमता-2 अवनते ५ दाने चतुर्गुरु । चशम्दाद्विपरीतं न्यूनाधिकं च कुर्वतां लघु-| स्मिन् तद्द्वयवनतम् , एकम्-यदा प्रथममेष "इच्छामि मासः । योऽभिवन्दनके इषवनतः यथा जातादीनि पदानि मासमणो वंदिउं० जाव णिज्जाए निसीहियाए " इत्यभितेषामप्यकरणे असमाचारी निष्पनं मासलघु ।
धाय छन्दोऽनुशापनायाबनतमिति । द्वितीयं पुनरेवमेव हिअथैतदेव प्रायश्चित्तं विशेषयत्राह
तीयप्रवेशे इति । यथाजातं नाम यथा प्रथमतो जननीपायरियाइचउण्हं, तवकालविसेसियं भवे एयं । जठरात्रिर्गतो यथा च श्रमणो जातस्तथैव बन्दनकं दामहवा पडिलोमे यं, तबकालविसेसिमो होइ ॥७७६।।
तव्यम् , तत्र रजोहरणमुखवत्रिकाचोलपट्टकमात्रया अवप्राचार्यादीनां चतुर्णामप्येतदनन्तरोनं प्रायश्चित्तं तपः
णः संजातो रचितकरसंपुटस्तु योन्या विनिर्गतः एवंभूत कालविशेषितं भवति, तत्राचार्यस्य द्वाभ्यामपि तपःकाला
एव बन्दनकं दत्ते ३, कृतिकर्मवन्दनकं ' वारसावयं ' भ्यां गुरुकम्, वृषभस्य तपोगुरुकम्,भिक्षोःकालगुरुकम्, पुल
ति द्वावशावर्त भवति । इह प्रथमतः प्रविष्टस्य " माहो कस्य तपसा कालेन चतुर्लघुकम् । अथवा-तपःकालविशेषत कार्य कार्य जुत्ता मे जवणिजं च भे" इति सूत्राभिधानगर्माएतदेव प्रतिलोमं पश्चादनुपूर्व्या वक्तव्यम् । प्राचार्यस्य द्वा- गुरुचरणन्यस्तहस्तशिरःस्थापनरूपाः षडावर्ता भवन्ति । भ्यामपि लघुकम् , वृषभस्य कालगुरुकम् , भिक्षोस्तपोगुरु- अवग्रहानिर्गत्यापुनःप्रविष्टस्याप्येवमेव परिति द्वादशावकम्, पुल्लकस्य द्वाभ्यामपि गुरुकम् ।
संबन्दनकमुच्यते १५, चत्वारि शिरांसि उपचाराच्छिरोअथ 'देसियराइय' ति पदद्वयं विशेषनो भावयति- नमनानि यस्मिन् तच्चतुर्मशिरः तत्र “ संफासनमगं दुगसत्तगकिइकम्म-स्स अकरणे होइ मासियं लहुगं ।
खामणा नमणे सीसस्स बीयं एवं बीए पवेसे विदोधि" मावासगविवरीए, ऊणहिए चेव लहुओ उ ॥७८० ॥
ति । १६ । यथा प्रयो वा-मनोवाकाययोगा गुप्ताः-सुप्रणिहि
ता यस्मिन् तत्रिगुप्तम् । इयमत्र भावना-मनसा सम्यक 'दुगसत्तग' ति द्वे सप्तके चतुर्दश भवन्तीति कृत्वा पूर्वाहप
प्रणिहितो, वाचा अस्खलितानि तत्र पदानि विकथादिराहयोश्चतुर्दश वन्दनकानि भवन्ति। कथमिति चेद् ! उच्य
निरोधेनोच्चारयन् , कायेनावर्तान् सम्यक् प्रयुखानो वन्दनते-गहरात्रिकप्रतिक्रमणे चत्वारि बन्दनकानि । तत्रैकमालोचनायाम् , द्वितीय क्षामणके, तृतीयं पाएमासिकम्-त-|
कं ददाति २२, दो प्रवेशौ गुरोरवाहेऽनुशाप्य प्रविशतो पश्चिन्तनकायोत्सर्गार्थ च, चतुर्थ प्रत्यास्थानग्रहणार्थमिति ।
यस्मिन् तद् द्विप्रवेशम् २३, एकं निष्कमणं गुरोरवप्रहा
दावश्यकाभिर्गच्छतो यत्र तत्रैकनिष्क्रमणम् २५, पतेषां पयथाखाध्यायं त्रीणि वन्दनकानि, तत्र च वृद्धसंप्रदायः"सज्झाए वंदित्ता पढवेह एयं पढमं पाषय तस्स विडयं पच्छा
श्वविंशतेरावश्यकानामकरणे प्रत्येकं मासलघु प्रायश्चित्तम् , उदिटुं, समुट्ठि पढा उद्देससमुहेसवंदणाणमिहेवं सम्मा
अथवा-वन्दनके यानि पदानीत्यत्र नोद्भूतादीनि द्वात्रिंशत् वो। तो जाहेचउभागावसेसा पोरिसी ताहे पाए पडि
संख्याकानि दोषपदानि मन्तव्यानि । पृ० ३ उ०। लेहो जान पडिलेहिउकामोतो वंदा, अह पडिलेहिउकामो
तानि चामूनिताहे पडिलेहेरे, अवंदित्ता पाए पडिलेहो पाए पडिलेहित्ता
अगाढियं च थद्धं च, पन्विदं परिपिंडियं । तत्थ पढह कालवेलाए व ठिो पडिक्कम पयं तइयं"एवं पू: टोलगइ अंकुसं चेव, तहा कच्छभरिंगियं ॥ १२०७॥
हे सप्त वन्दनानि, अपराहेऽप्येवमेव सप्त भवन्ति । तत्र-च- अनाहतम्-अनादरं सम्भ्रमरहितं वन्दते १ , स्तब्ध स्वारि देवसिकप्रतिक्रमणे, त्रीणि स्वाध्याये , अनुशावन्द- जात्यादिमदस्तब्धो बन्दते २, प्रविधं-चन्दनकं दददेव - नानां स्वाध्यायवन्दनायामेवान्तर्भावादिति सर्वसंख्यया श्यति ३, परिपिण्डितं-प्रभूतानकवन्दनेन बन्दते आवर्तान् चतुर्दश वन्दनकानि भवन्ति । एतचाभार्थिकमङ्गी- ध्यानाभिलापान वा व्यवच्छिन्नान् कुर्वन्, 'टोलगति' नि कृत्योकम् । यस्तु भक्कार्थिकस्तस्य भोजनानन्तरभावप्रत्या- तिवदुत्प्लुत्योत्प्लुत्य विसंस्थुलं वन्दते ५, मश-रजोहरबस्यानवन्दनकसहितानि पञ्चदश भवन्ति, तेषां मध्यादेकत- महाशवत्करद्वयेन गृहीत्वा वन्दते ६, कच्छभारिंगियं-कच्छपरस्थापि कृतकर्मणोऽकरणे मासिकं लघुकं प्रायश्चित्तं भव- बत् रिमितं कच्छपवत् रिजन बन्दत इति गाथार्थः ॥१२०७४ ति, तथा आवश्यकं कुर्वन् विपरीतमालापकोच्चारणं क- मच्छुव्वत्तं मणसा, पउटुं तह य वेइयाबद्ध । रोति । तद्यथा-देवसिके भावश्यिके क्षमयामि क्षमाश्रमण !
भयसा चेव भयंतं, मित्ती गारवकारखा ।। १२०० ।। रात्रिकं व्यतिक्रममित्युच्चरति, रात्रिके वा देवसिकमालापं करोति । एवं पाक्षिकचातुर्मासिकसांवत्सरिकेष्वपि
मत्स्योत्तम्-एकं वन्दित्वा मत्स्यवद् द्रुतं द्वितीयं साधु
द्वितीयपान रेचकावर्तेन परावर्तते,मनसा प्रदुएम् ,बन्यो प्रतिक्रमणेषु वक्तव्यम् , अत्र सर्वत्राप्यसमाचारीनिष्पनं मासलप. 'ऊणहिए थेव' ति अनानि वा एकस्यादिभिर्व
हीनः केनचिद्गुलेन, तमेव च मनसि कृत्वा सास्यो बन्दते
६, तथा च वेदिकाबद्धं जानुनोरुपरि हस्तौ निवेश्याघो वा मदनकहीनानि अधिकानि च यथोकप्रमाणादतिरिकानि | देवसिकादिप्रतिक्रमणेषु बन्दनकानि प्रयच्छतो मासलघु।
पार्श्वयोर्वा उत्सरु वा एकं वा जानुं करायान्तः कृत्वा
वन्दते १०, 'भयसा चेव' सि भयेन वन्दते,मा भूगच्छादिअथ 'वंदणए जाखिय पयाणि' ति पदेन यानि
भ्यो निर्धाटनमिति ११, 'भयंत ' ति भजमानं वन्दते 'भजयवनतादीनि पचविंशतिवन्दनकस्यावश्य
त्ययं मामतो भक्त भजस्वेति तदार्यवृत्तम्' इति १२, 'मेसि' कपदानि सञ्चितानि तानि दर्शयति
ति मैत्रीनिमित्तं प्रीतिमिच्छन् वन्दते १३, 'गार' चि गौरदुमोणय अहाजायं, किकम्मं वारसावयं होइ ।
बनिमित्तं वन्दते, विदन्तु माम्, यथा-सामाचारीकुशलोध्यम् पऊसिरंति गुत्तं च, दुपवेसं एगणिक्खमणं ॥७५१॥ । १५, 'कार' तिघानादिब्यतिरिकं कारणमाश्रित्य वन्दते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org