________________
पंग
अभिधानराजेन्द्रः।
वंजणणियय व्या-त्रि० । विगताङ्गे, क्षतिग्रस्ते, ध०२ अधिः । प्रश्नः। श्रुतप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेदः उभयभेदबंगल-ध्यान-न० । क्षते, कल्प०१ अघि०७ क्षण । व्य०।
श्व न कार्य इति, तत्र व्यजनभेदो यथा-'धम्मो मङ्गलमुक्टुिं'
इति वक्तव्ये 'पुलं कल्लाणमुक्कोस' मित्यादि अर्थभेदस्तु यथाबंगाल-देशी-वादेश, कल्प०१ अधि०७ क्षण ।
" श्रावती केयावंती लोगसि विप्परामुसंती" इत्यत्राचारवंगिय-व्यक्ति-त्रि० । जुड़िताके, स्था०५ ठा० ३ उ० । सूत्रे यावन्तः केचन लोके-अस्मिन्पाण्डिलोके विपरामृशवंचहत्ता-वयित्वा-स्त्री०। प्रभूतं त्याजयित्वाऽल्पं प्राहयि- म्तीत्येवंविधार्थाभिधाने अवन्तिजनपदे केया-रज्जुर्वान्तात्वेत्यर्थे, सूत्र०१ श्रु०५०१ उ०।
पतिता लोकः परामृशति कूप इत्याह, उभयभेदस्तु द्वयोरपि पंचग-वञ्चक-त्रि० । प्रतारके, पो० १५ विवाद्वा । याथात्मयोपमर्देन यथा-'धर्मों मङ्गलमुत्कृष्टः अहिंसा पर्वतवंचण-वचन-न । प्रतारणे, सूत्र० २ श्रु० २ अ०भा०।
मस्तक' इत्यादि, दोषश्चात्र व्यञ्जनभेदे अर्थभेदस्तद्भेदे क्रियादशा। भंशने, सूत्र०१ श्रु० १३ अ०।रा।
या भेदस्तद्भेदे मोक्षाभावस्तभावेच निरर्थिका दीक्षेति । उ
दाहरणं चात्राधीयतां कुमार इति सर्वत्र योजनीयम् । सुमचंचणया-वचनता-स्त्री०। प्रतारणतायाम् , औ०। प्रश्न।
त्वादनुयोगद्वारेषु चोक्लत्वान्नेह दर्शितमिति । दश० ३१०। स०। उपघाते, विशे।
व्य० । ग०। ध०। चित्र-वञ्चित-वि०। प्रतारिते, “पयारि वंचिच वेत्र
इदाणि तदुभए त्ति दारंलिअं" पाइना०१८७ गाथा ।
दुमुपुष्फि पढमसुत्तं, अहागडरीयति रमो भत्तं व। चिय-वञ्चित-त्रि० । व्यामोहं प्रापिते, प्रतिः।
उभयसवकरणेणं, मीसगपच्छित्तुभयदोसा ॥ २०॥ बंछा वाञ्छा-स्त्री० । इच्छायाम् , "ईहा इच्छा बंछा स-1 दोसुबमाओ दुमो पुष्फविकसणे-दुमस्स पुष्पं दुमपुष्फं, सा कामो य प्रासंसा" पाइ० ना० ७० गाथा ।
तेण दुमपुष्फेण जत्थ उवमा कीरा तमज्झयणं दुमपुफिया बंज-वन्य-त्रि० । वन्दना, ध०२ अधिभाव। आदाणपदेणं च से णाम, धम्मो मंगलं, तत्थ पढमसुतं बंजग-व्यञ्जक-त्रि०। प्रकाशके, विशे।
पढमसिलोगो, तत्थ उभयभेदो दरिसिज्जति-"धम्मो मंग
लमुकिहुँ,” एवं सिलोगो पढियव्योः सो पुण एवं पढतिबंजण-व्यञ्जन-न० । व्यज्यतेऽनेनार्थः प्रदीपेन घट वेति ।
"धम्मो मंगलमुक्कट्ठो, अहिंसा डोगरमस्तके । देवा वित. व्यञ्जनम् । विशे० । ककाराधक्षरे, अनु०। प्रव० । नं०। व्यञ्ज- स्स नासंति जस्स धम्मे सया मती ॥१॥" 'अहागडरीयंति' यति व्यनक्ति वा-अर्थमिति व्यञ्जनम् । सम्म० १ काण्ड । ति'हाकडेसुरीयंति' त्ति, एत्थ सिलोगो परियव्वो-अत्थ घटादौ वाचकशब्दे, विशे० । अनु० । श्राव० । आचा० ।
उभयभेदो दरिसिजति-"अहाकडेहि रंधेति, कट्टेहिं रहकानि००। प्रशा० । कर्म० | प्रा० म०। पदे, तस्यार्थाभिधा
रिया । लोहारसमावुवा, जे भवंति प्रणीसरा ॥१॥" यकत्वात् । ०४ उ०। श्रा० म०। सूत्रे, सुत्तं कम्हा बंजणं
रमो भत्तंति-पत्थ वि उभयभेदो दरिसिज्जति-" रायभतेभएति?, उच्यते-बंजति ति-व्यक्तं करोति जहोदणरसो वंज
सिणाणे य" सिलोगो कण्ठो-"रलोभत्ते सिणाणे य, गहहो णसंयोगाद् व्यक्तो भवति एवं सुत्ता अत्थो बत्तो भवति
जत्थ खपजति । समझत्ती गिही जत्थ, राया पिंड किमत्थती ति बंजणं सुत्तं । नि०चू.१ उ० । पुनले, तेषां क्षेत्राभि- ॥१॥" उभयं सुत्तत्थं तमराणहा कुणति , सुत्तममहा व्यजकत्वात् । प्रा० म०१०। उपकरणेन्द्रियस्य शब्दा- पढति, अत्थमम्महा वक्खाणेति, एवममहा सुत्ते अत्थे दिपरिणतद्ब्याणां च परस्परं संपर्के, आ. म १० ।। कप्पयंतस्स मीसगपच्छित्तं । मीसं णाम वंजणभेदे अत्थभेदे नं० । स्था० । घटिकाभर्जिकापत्रशाकतीमनतक्रसूपादिके ||
भाकिापनशाकतीमनतक्रसपादिके य जे पच्छित्ता भणिया ते दो वीह दव्या,-। उभयशालनके, स्था० ३ ठा०१ उ०। रसाभिव्यञ्जकत्वात्तेषाम् ।। दोसा य, व्यञ्जनभेदादर्थभेदः, अर्थभेदाच चरणभेदः, इह तु बं० प्र० २० पाहु० । भ० । पिं० । बृ० । मषतिलकादिके, चरणभेद-एव द्रष्टव्यः । यतः-श्रुतार्थप्रधानं चरणं तम्हा शारीरे गुभाशुभसूचके चित, अनु । विशे० । स्था० । सा०। उभयभेदो-चरणभेदो दटुब्बो ॥ नि० चू० १ उ०। सहजे, जन्मना सहैव जाते शारीरे चिह्न , भ० २ श० १ वंजणक्खर-व्यञ्जनाक्षर-नाशब्दरूपे अक्षरश्रुतविशेषे,विशे। उ० । कल्प० । स० । नि०। वंजणभेयं-मपतिलगादी , सह
अथ व्यञ्जनाक्षरमाहजायं लक्खणं, परंछा जायं-बंजणं । नि० चू०१७ उ०। भ०। बंजिजइ जेणऽत्थो, घडो व्व दीवेण वंजणं तो तं । प्राव रा० । विपा० । नि० श्रा० चूल। इह 'वंजणं' मषादि। भन्मइ भासिजं तं, सव्वमकाराइ तत्कालं ॥ ४६५ ॥ प्रव० २२४ द्वार। इहास्मिन् शास्त्रे व्यञ्जनम्-मयादि । प्रव०
व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति , अतस्तद् व्यञ्जन २५७ द्वार । मसाईगं बंजणं । अहवा जं शरीरेण सह समु
भण्यते, व्यञ्जनं च तदक्षरं च व्यञ्जनाक्षरम् , तह सर्वमेव प्पणं तं लकवणं, पच्छा उप्पन्नं वंजणमिति । प्रव. २५७
भाष्यमाणमकारादिहकारान्तम्,तस्याः भाषायाः कालो यत्र द्वार । मषादिव्यअनफलोपदेशके शास्त्रे,स०२६ सम०। प्रश्न । तत्तत्कालं वेदितव्यम् , भाष्यमाणः शब्दो व्यञ्जनाक्षरमिति दशा। वस्तिकूर्चकक्षादिरोमणि, कल्प० ३ अधि० ६ क्षण ।। हृदयम् : अर्थाभिव्यञ्जकत्वाच्छब्दस्यति ॥४६॥ विशे। वृ०॥ उपस्थरोमणि, व्य०१ उ०।
| (तत्र सूत्रम् 'अक्खर' शब्दे प्रथमभागे १४० पृष्ठे उक्तम् ।) वंजणपत्थतभयभेद-व्यञ्जनार्थतदुभयमेद-पुंगव्यञ्जनार्थ- | वंजणणियय-व्यञ्जननियत-त्रि० । शब्दनयनिवन्धने, “सोऊतदुभयान्याश्रित्य भेदरूपे दर्शनातिचारे,दश० । व्यञ्जनार्थत-ण समासो चिय, वंजणणियो य अत्थणियो य" । सउभयान्याश्रित्य मेदोन कार्य इति वाक्यशेषः। एतदुक्तं भवति ) म्म काण्ड ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org