________________
बंजवपरियाय अभिधानराजेन्द्र।
बंजणाऽबग्गह बंजण(पज्जव)परियाय-व्यञ्जनपर्याय-पुं० । कालान्तरस्था-1 म्बद्धस्यार्थस्य-शब्दादेरवग्रहणम्-अव्यक्तरूपः परिच्छेदो यिशब्दानां संकेतविषयेषु, द्रव्या०८ अध्या० ।
व्यञ्जनावग्रहः ।नं। ततश्च-व्यञ्जनेनोपकरणेनेन्द्रिये (मा. वंजणभेय-व्यजनभेद-पुं० व्यञ्जनमाश्रित्य भेदरूपेझानाचा- म० । ध०) प्रतिज्ञानरूपे अवग्रहविशेषे, भ० ८ श० २ रे, ग०१ अधि० । दश० । व्य० । ध० । व्यञ्जयतीति व्यञ्जनं
उ० । नं० । उपकरणेन्द्रियशब्दादिपरिणतन्यसम्बन्धे प्रथतं च अक्खरं अक्खरेहिं सुतं णिज्जुत्ति त्ति काउं सुतं वं
मसमयादारभ्यार्थावप्रहात्प्राक या सुप्तमत्तमूछितादिजनं तमराणहा कति । कहं ?,
पुरुषाणामिव शब्दादिद्रव्यसंबन्धमात्रविषया काचिदसकयमत्ता विंद, एणभिधाणेण वा वितं अत्थं ।
व्यक्ता ज्ञानमात्रा सा व्यञ्जनावग्रहः, स चान्तर्मुहूर्त
प्रमाणः । अत्राह-ननु व्यञ्जनावग्रहवेलायां न किमपि वंजिअइ त्ति सुत्तं, बंजणमिति भएणते लहुगो ॥१७॥
संवेदनं संवेद्यते तत्कथमसौ शानरूपो गीयते !, उच्यतेपाइतं सुत्तं सक्कयं करेति,जहा-'धम्मों मङ्गलमुत्कृष्टम् अभूतं
अव्यक्तत्वान्न संवेद्यते, ततो न कश्चिदोषः, तथाहि-यदि या मत्तं देति फेडेति वा,जहा-सव्वं सावजं जोग पचक्खामि
प्रथमसमयेऽपि शब्दादिपरिणतद्रव्यैरुपकरणेन्द्रियस्य संएव बत्तब्वे:सब्वे सावजे जोगे पश्चक्खामि ति भणति । एवं पृक्को काचिदपि न बानमात्रा भवेत् ततो द्वितीयेऽपि विदुभूतं वा फेडेति अभूतं वा देति,जहा-णमो अरहताणं ति समये न भवेत् । विशेषाभावात् । एवं यावच्चरमसमयेवत्तवे पंचविसाणुस्सराणगारा बत्तब्वा सो पुण-नमो अरह- ऽपि, अथ चरमसमये मानमर्थावप्रहरूपं जायमानमुताण भणति अभिधीयते जेण तमभिहाणं, जहा-घडो पडो वा, पलभ्यते ततः प्रागपि कापि कियती मानमात्रा द्रष्टव्या । अण्णं अभिहाणं अण्णभिहाणं ततो तेण भएणण अभिहाणे- अथ मन्येथाः मा भूत् प्रथमसमयादिषु शब्दादिपरिणतण तम्मि तं चेव अत्थं अमिलवति, जहा-"पुष्फ कल्लाण- द्रव्यसंबन्धेऽपि काचिदपि ज्ञानमात्रा, शन्दादिपरिणतमकोसं दयासंबरणिज्जरा" अभिसद्दो विकप्पत्थे पयत्थ- द्रव्याणां तेषु समयेषु स्तोकत्वाचरमसमये तु भविष्यसंभावणे वा, किं पुण पदत्थं संभावयति-अक्खरपपहिं ति, शब्दादरूपपरिणतद्रव्यसमूहस्य तदानीं भूयसो वा हीणातिरित्तं करेति अण्णहा था सुत्तं करेति; एवं पर्य भावात् , तदयुक्तम् , यतो-यदि प्रथमसमयादिषु शम्मापयत्थं संभावेति । सुतं कम्हा बंजणं भम्पत्ति ? उच्यते-वं- दिद्रव्याणां स्तोकत्वात्संपृक्ता वक्तव्याऽपि काचिदपि ज्ञानजति ति-व्यक्तं करोति जहोदणरसो बंजणसंजोगा व्य- मात्रा न समुल्लसेत् तर्हि प्रभूतसमुदायसम्पर्केऽपि न भवेको भवति एवं सुत्ता अत्थो बत्तो भवति जेणं ति तम्हा त्, न खलु सिकताकणेषु प्रत्येकमसति तैललेश समुदायेऽपि कारणा वंजति ति अत्थो, एवं वजणसामस्थातो बंजणमि- तैलं समुद्भवदुपलभ्यते । अस्ति च चरमसमये प्रभूतशति चुपते सुतं । णिगमणवयणं, तं वंजणं सकयवयणादिभिः ब्दादिद्रव्यसंपृक्ती शानम् , ततः प्राक्तनेष्वपि समयेषु स्तोककप्पियं तस्स पच्छित्तं भवति
स्तोकतरैरपि शब्दादिपरिणतद्रव्यैः सम्बन्धे काचिदव्यतदेव प्रायश्चित्तमाह
फ्ना मानमात्राऽभ्युपगन्तव्या, अन्यथा चरमसमयेऽपिशालहुगो वंजणभेदे, आणादी अत्थभेप्रचरणे य ।
नानुपपत्तेः । तथा चोक्तम्-"जं सब्वहा न वीसुं, सम्वेसु चरणस्स य भेदणं,अमोक्खदिक्खा य अफला तु ॥१५॥
वि तं न रेणुतेल्लं व । पत्तयमणिच्छंतो, कहमिच्छसि स
मुदये नाणं ? ॥३॥ " ततः स्थितमेतत्-व्यञ्जनावग्रहो सक्कयमत्ताबिन्दअक्खरपयभेएसु वट्टमाणस्स मासलह, ज्ञानरूपः , केवलं तेषु शानमव्यक्त्रमेव बोद्धव्यम् । चशम्दी अराण मुत्तं करेति चउलहुं प्राणापवत्थं मिच्छत्तविरा
स्वगतानेकभेदसंसूचकौ,ते च स्वगतानेकभेदाः अग्रे स्वयमेहणा य भवति । एवं सुत्तत्थमेश्रो, सुत्तत्थभेया अत्थभेश्रो, व सूत्रकृता वर्णयिष्यन्ते । पाह-प्रथमं व्यञ्जनावग्रहो भवति अत्थभेया चरणभेयो, चरणभेया अमोक्खो, मोक्खभावा
ततोऽर्थावग्रहः,ततः कस्मादिह प्रथममर्थावग्रह उपन्यस्तः?, दिक्खादयो किरिया भेदा अफला भवंति । तम्हा वंजणभेदो उच्यते-स्पष्टतयोपलभ्यमानत्वात् , तथाहि-अर्थावग्रहः स्प. ग कायब्वो। नि० चू०१ उ०।
रूपतया सर्वैरपि जन्तुभिः संवेद्यते, शीघ्रतरगमनादौ सबंजणाऽवग्गह-व्यजनावग्रह-पुं० । व्यज्यतेऽनेनार्थः । प्रदी
कृत्सत्वरमुपलम्भे मया किंचित् दृष्टं परं न परिभावितं सपेनेव घट इति व्यञ्जनम् । तच्चोपकरणेन्द्रियस्य श्रो- म्यगिति व्यवहारदर्शनात् , अपि च-अर्थावग्रहः सर्वेन्द्रिप्रादः शब्दादिपरिणतद्रव्याणां च परस्परं सम्बन्धः, स- यमनोभावी व्यञ्जनावग्रहस्तु नेति प्रथममर्थावग्रह उक्तः । म्बन्धे हि सति सोऽर्थः शब्दादिरूपः श्रोत्रादीन्द्रियेण व्य
संप्रति तु व्यअनावग्रहादूर्द्धमर्थावग्रह इति क्रममाधिअयितुं शक्यते, नान्यथा । ततः सम्बन्धो व्यजनं च । त- त्य प्रथमं व्यञ्जनावग्रहस्वरूपं प्रतिपिपादयिषुः शिष्यः प्रथा चाह भाष्यकृत्-" वंजिज्जइ जेणत्थो, घडो व्व दी- नं कारयति-" से कि तं वंजणुग्गहे" (सू०-२८) (इत्यावेण बंजणं तं च । उवगरणिदियसद्दा-इ परिणए दव्वसं- दिसूत्रम् ' उग्गह' शब्दे द्वितीयभागे ६६८ पृष्ठे गतम् ।) यंधो ॥१॥" व्यञ्जनेन-संबन्धेनावग्रहणं सम्बध्यमा- व्याख्या चेयम्-अथ कोऽयं व्यञ्जनावग्रहः ?, प्राचार्य आहनस्य शब्दादिरूपस्यार्थस्याव्यक्तरूपः परिच्छेदो व्यञ्जनाव- व्यञ्जनावग्रहः-चतुर्विधः प्रशप्तः, तद्यथा-' श्रोत्रेन्द्रियव्याग्रहः, अथवा-व्यज्यन्ते इति व्यञ्जनानि 'कृद्वहुल' मिति व- नावग्रह' इत्यादि, अत्राह-सत्सु पञ्चस्विन्द्रियेषु षष्ठे च चनात् कर्मण्यनद् , व्यञ्जनानां-शब्दादिरूपतया परिणता- मनसि कस्मादयं चतुर्विधो व्यावयेते ? उच्यते-दह व्यजनमां द्रव्याणाम्-उपकरणेन्द्रियसंप्राप्तानामवग्रहः-अव्यक्तरूपः मुपकरणेन्द्रियस्य शब्दादिद्रव्याणां च परस्परं सम्बन्ध उपरिच्छेदो व्यञ्जनावग्रहः, अथवा-व्यज्यतेऽनेनार्थः प्र- च्यते संबन्धश्चतुर्णा मेव श्रोत्रेन्द्रियादीनाम्, न नयनममसोः दीपेनेव घट इति ध्यानम्-उपकरोन्द्रियं तेन स्वस- तयोरप्रायफारित्वात् । न० । व्यञ्जनावग्रहस्य महार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org