________________
अभिधानराजेन्द्रः। बइस्साखर-वैश्वानर-पुं० । “ अहदैत्यादी "॥११ वऊ-देशी-सावण्ये, दे० ना० ७ वर्ग ३० गाथा। ५१ ॥ ऐतोऽः। अग्नी , प्रा०१ पाद ।
वमोगय-वाग्गत-न० । वचनगते, “ बयपविभचीक बउ-चपुर-२० । शरीरे, विशेष अनु।
सलो, वमोगय बहुविहं विभाखतो" दश.७०। बउल-वकल-पुं० । मुकुलश्रीनामके वनस्पतिभेदे , वि-वंक-चक्र-त्रि० ।“ वादावन्तः " ॥८।१।२६ ॥ इति शे० । स०। केसरे, प्रज्ञा० १ पद । कल्प० । धवलपुरवास्त- प्रथमखरात्परोऽनुस्वारागमः । प्रा०।कुटिले, स्था०४ डा. म्ये स्वनामख्याते गडपती, (पशा.)"चतुरधिकविंशतियु- १ उ० । अन्तर्मायिकत्वे,मा..८५०महा। मो०। ते, वर्षसाने शते व सिद्धेयम् । धवलकपुरे वसस्यै, धनपत्यो- रा। स्था० असंयमे, प्राचा०१९०४०२७०। कुखवान्दिकयो आणहिलपाटकनगरे, सावरैर्वर्तमान-वंकगह-चक्रगति-स्त्री० । वका चासौ गतिः । गतिमेदे, बुधमुख्यैः । श्रीद्रोणाचार्यादै-विद्भिःशोधिता चेति । " वंकवलीविगयमेसणमुहा-चकं पाठान्तरेख व्यस्यम् पश्चा०१६ विव०।
सलाञ्छनं बलिभिर्विकृतं बीभत्सं भेषणं-भयजनकं मुकं बउस-पक्श-विकाशवले, कर्बुरे, भ०२५श०६ उ०ायकुशसं
येषां ते तथा । वृ०१उ०३प्रक०। यमयोगाद् वकुशः।भ०२५ श०६ उ०। शरीरोपकरणविभूषा
अथ पक्रगतिभेदानाहदिना शवलचारित्रपटे,स्था० ३ ठा०२ उ०। निर्ग्रन्थमेदे,भ० से किंतं वंकगती, वंकगती चउन्विहा पक्षता, पउसे णं भंते ! कइविहे पलते १, गोयमा! पंचविहे |
| जहा-घडणता थंभणता लेसणता पवडणया । से - परमत्ते, तं जहा-माभोगवउसे अखाभोगवउसे संवुडवउसे
कगती । (सू० २०५+) असंवुडवउसे अहासुहुमवउसे णामं पत्रमे । (सू०-७५१४)।
वा-वकासाचासौ गतिश्च वगतिः। सा चतुर्षा, तचथावकुशो द्विविधो भवति-उपकरणशरीरभेदात् ,तत्र वनपा- घट्टनता स्तम्भमता श्लेष्मणता(प्र)पतनता। तत्र घनशब्दधाधुपकरणविभूषानुवर्तनशील उपकरणवकुशः, करचरण
स्य भावः-प्रवृत्तिनिमित्तं घट्टनमेवेति । एवं शेषपदशम्दार्थोंsजनमुखादिदेहावयवविभूषानुवर्ती शरीरवकुशः । स चा
पि भावनीयः । तत्र घट्टनम-खजागतिः, स्तम्भनम्-ग्रीवायां यं द्विविधोऽपि पञ्चविधः, तथा चाह-वउसे णं ' इस्यादि ।
धमन्यादीनां तिष्ठतो वा प्रात्मनोमप्रदेशानाम्, श्लेष्मणम्'भाभोगवउसे' ति आभोगः-साधूनामकत्यमेतच्छरीरो
ऊर्वादीनां जानुप्रभृतिभिः सम्बन्धः, (प्र) पतनम्-तिष्ठत एव पकरणविभूषणमित्येवं ज्ञानं तत्प्रधानो वकुश आभोगव.
गच्छतो वा यल्लुठनम् , एतानि च घडनादीनि जीवस्यानीकुशः, एवमन्येऽपि, इहाप्युक्तम्-“भाभोगे जातो, करे
प्सितत्वादप्रशस्यत्वाच वङ्कगतिशब्दवाच्यानि प्रक्षा०२पद। इदोसं अजाणमसभोगे। मूलुत्तरेहि संवुड-विवरीश्रोऽसंखुडो हो॥१॥अच्छिमुहम जमाणो,होर महासहमयो बकचूल-चक्रचूड-पुं० । भारतवर्षे विमलयशसो भूपतेः सहा वउसो हवा जाणिज्जतो, असंखुडो संबडो इय- सुमङ्गलादेव्याःपुष्पचूलापरनामके पुत्र, ती०४२ कल्प। (वकरो॥२॥" भ०२५ श०६ उ० स्थाबाधा बक- चूडकथा 'टिपुरी' शब्दे चतुर्थभागे १६७६ पृष्ठे गता।) शः शवलः कर्युर इति पर्यायाः, सातिचारत्वादेवंभूतः वकजड-वक्रजड-पु० । वक्रश्चासा जश्व वक्रजरः।कारसंयमोऽत्र वकुशस्तत्संयमयोगात्साधुरपि बकुशः , सा- लाप्राश, वीरतीर्थे हि साधवो वक्रजडाः । कल्प० । मतिचारत्वात् शुद्धथशुद्धिव्यतिकीर्णचरण इत्यर्थः । स च था-कश्चिद् व्यवहारिसुतः पित्रा बहुशः शिक्षमाणो जनकाद्विविधः-उपकरणशरीरविषयभेदात् , तत्र-अकाल एव दीनां सन्मुखं जल्पनं न कर्तव्यम्, इति पितृवचनं चक्रप्रक्षालितचोलपट्टकाम्तरकल्पादिश्चोक्षवासः प्रियः पात्रद- तया मनसि दधार । अथैकदा सर्वेषु स्वजनेषु बहिर्गतेषु एडकाद्यपि भूषार्थ तैलमात्रया उज्ज्वलीकृत्य धारयन्नुप- पुनः पुनः शिक्षयन्तं पितरम्, अद्य शिक्षयामीति विचिकरणवकुशः, तथा-अनागुप्तव्यतिरेकेण हस्तपादधावन- त्य कपाटं दत्त्वा स्थितः, भागतेषु च पित्रादिषु द्वारोद्मलापनयनादि देहविभूषार्थमाचरन् शरीरवकुशः, अयं च. घाटनार्थ बहुशब्दरणेऽपि न वक्ति, न चोद्वारयति । मियुद्विविधोऽपि प्राभोगाऽनाभोगसंवृताऽसंवृतसूक्ष्मवकुशभेदा- लहुनेन मध्ये प्रविष्टेन च पित्रा हसन रष्ट उपालम्धश्च पञ्चविधः,यतः उवगरणशरीरसु, बहुसो दुविहो दुहा वि कथयामास, भवद्भिरेवोक्तं वृद्धानामुत्तरं न देयम् । इति पञ्चविहो । प्राभोग अणाभोगे, संवुड असंखुडे सुहुमे ॥१॥"] द्वितीयः । कल्प०१ अधि०१क्षण । वृ० । नि००। इति, तत्राभोगः पूर्वोक्नद्विविधभूषणमकृतमित्येवंभूतं शानं | वंकणयाबनता-स्त्री० । वक्रीकरणे, स्था० २ ठा० १ उ०। तत्प्रधानो वकुश आभोगवकुशः १, द्विविधविभूषणस्य च
वंकसमायार-वक्रसमाचार-त्रि० । वक्रः समाचारो यस्य म सहसा कारी अनाभोगवकुशः २, संवृतो लोकेऽविशातदोषः
तथा । असंयमानुष्ठायिनि, प्राचा० १० १०५०। संवृतवकुशः ३, प्रकटकारी स्वसंवृतवकुशः ४, मूलोत्तरगुयाश्रितं वा संवृताऽसंवृतत्वम् , नेत्रमलापनयनादि किश्चि
मायाविनि, प्राचा०१ श्रु०५५०३ उ०। प्रमादवान् सूक्ष्मवकुशः५। ध०३ अधि०। प्रव० । पं०भा० ।
| वंकाणिकेय-वक्रानिकेत-पुं०असंयमाश्रये, "इच्छा पणीया ('णिग्गंध' शब्दे चतुर्थभागे२०३४पृष्ठे वक्तव्यतोक्ला।) म्लेच्छ
वंकाणिकेया"(सू० १३१) । आचा०१७०४ अ०२ उ० (व्याविशेषे, तहेशे च । प्रश्न. १ आश्रद्वार। प्रशा० । तद्देश- |
ख्या 'धम्म' शब्दे चतुर्थभागे २६१७-२६१८-पृष्ठे गता।) जाताः खियो यशिकाः शा०११०अ०भ०। वंगवा-पुं०। ऋषभदेवस्थ प्रयोविशे पुत्र, कल्प०१ अपि. उसत्तण-वशत्व-०। शरीरोपकरणविभूषाकरणे, व्य० ७क्षण । तच्छासिते देशविशेषे, यत्र साम्रलिप्ती राजधान्या
सीत् । प्रथा १ पद । कल्प० । प्रव० । १६२ Jain Education International For Private & Personal Use Only
www.jainelibrary.org