________________
वडगुत्तया अभिधानराजेन्द्रः।
बइदिस वइगुत्तया-वाग्गुप्तता-स्त्री० । वचसोऽशुभपदार्थत्वात् गोपने, | निसर्गविषये व्याप्रियमाणे योगे, विशे० । वाकपरिस्पन्दे, उत्त० २६ अ०। वाग्गुप्तिमत्तायाम् , उत्त।
वाग्वीयें, विशे० । औदारिकवैक्रियाहारकशरीरव्यापारा
हतवाग्द्रव्यसमूहसाचिब्याजीवव्यापारे, स्था० १ ठा० । अथ वचोगुप्तिफलमाह
दर्श । ।दश। कर्म । जीत। 'वह'ति । वाग्योगोवइगुत्तयाए णं भंते ! जीवे किं जणयइ वइगुत्तयाए णं ऽपि चतुर्दा-द्रष्टव्यः। तथा हि-सत्यवाग्योगः १. असत्यनिविकारत्तं जणयइ निम्विकारेणं जीवे वइगुत्ते अज्म
वाग्योगः२, सत्यासत्यवागयोगः३, असत्याऽमृषवाग्योगः४,
तत्र सतां हिता सत्या, सत्या चासौ वाक् च सत्यवाक तया प्पजोगसाहणजुत्ते आवि भवइ ॥ ५४॥
सहकारिकारणभूतया योगो-सत्यवाग्योगः । अथवा-चच
नगतं सत्यत्वं तत्कार्यत्वा-धोगेऽप्युपचयते, ततश्च सहे भदन्त ! वचोगुप्ततया जीवः किं फलं जनयति ?, गुरु
त्यश्चासो वाग्योगश्च सत्यवाग्योगः । भावार्थः सत्यमनोयोराह-हे शिष्य ! वचोगुप्ततया निर्विकारित्वं-विरागभावम्
गवद्वाच्यः । असत्या-सत्याद्विपरीता सा चासौ चाकूच उत्पादयति,निर्विकारो जीवः वाग्गुप्तः-गुप्तवचनश्च सर्वविक
असत्यवाक्: तया योगोऽसत्यवाग्योगः । तथा-सत्या चाथात्यागात्, वाङ्निरोधे वाग्गुप्तिमान् सन् अध्यात्मयोग
सावसत्या चेत्यादि पूर्ववत्कर्मधारयो बहुब्रीहिर्वा, सा साधनयुक्तश्चापि भवति । श्रात्मनि अधितिष्ठतीति अध्यात्म
चासी वाक् च सत्यासत्यवाक् , तत्प्रत्ययो योगः सत्यामनस्तस्य योगा:-शुभव्यापारा धर्मध्यानादयः तेषां साधनम्।
सत्यवाग्योगः । न विद्यते सत्यं यत्र सोऽसत्यः , न विद्यते ऐकाम्यम् अध्यात्मयोगसाधनं तेन युक्तः अध्यात्मयोगयुक्त
मृषा यत्र सोऽमृषः, असत्यश्वासावमृषश्च असत्यामृषः, स स्तादृशश्चापि स्यादित्यर्थः ॥ ५४ ॥ उत्त० २६ अ०।
चासौ वाग्योगच असत्याऽमृषवाग्योगः,शेष मनोयोगवत्सर्वे
वाच्यम् । अत्र तृतीयचतुर्थो मनोयोगी वाग्योगौच-परिस्थूवइगुत्ति-वाग्गुप्ति-स्त्री० । गुप्तिभेदे, वाग्गुप्तिर्विधा-मुस्खन
लव्यवहारनयमतेन द्रष्टव्यौ । निश्चयनयमतेन तु मनोमानं यनभ्रूविकारागुल्याच्छोटनलेष्टुक्षेपहुंकृतादिसंझावर्जनेन मौ- वचनं वा सर्वमदुएविवक्षापूर्वकं सत्यम् , आशानादिदूषिनावलम्बनम् ,संझादिना हि प्रयोजनानि सूचयतो मौनं निष्फ- ताशयपूर्वकं । त्वसत्यम् , उभयानुभयरूयं तु नास्त्येव लमेवेत्येका १, वाचनप्रच्छनपरपृष्टव्याकरणादिषु लोकाऽऽग- सत्यासत्यराशिद्वयेऽन्तर्भावादिनि भावनीयम् । कर्म० ४ माऽविरोधेन मुखवत्रिकाच्छादितमुखस्य भाषमाणस्यापि कर्म। वानियन्त्रण द्वितीया २, तदुतम्-" संज्ञादिपरिहारेण,
वइणभीरु-वृजिनभीरु-पुं० । वृजिनम्-पापं तस्माद् भीरुयन्मौनस्यावलम्बनम् । वाग्वृत्तेः संवृतिर्वा या, सा वा
वृजिनभीरुः । पापभीरौ, यो निरनुबन्धदोषाच्छादो नामोग्गुप्तिरिहोच्यते ॥१॥" आभ्यां भेदाभ्यां वाग्गुप्तेः सर्व
गवान् वृजिनभीरुः । पो० १२ विव० । था वागनिरोधः सम्यग्भाषणं च स्वरूपं प्रतिपादितं भवति, भाषासमिती तु सम्यग् वाक्प्रवृत्तिरेवेति वाग्गुप्तिभापास
वइणी-व्रतिनि-स्त्री० । साध्व्याम् , पं० ब०४द्वार । मित्योर्मेदः, यदाह-" समिओ नियमागुणे, गुणे समित्त | वक्त-त्रिकथयितरि,"मुसं बहता भवा"स्था०३ ठा०१उ०। णम्मि भयणिज्जो । कुसलवयमुईरतो, जं वइगुत्तो वि समि-वइतलिय-वैतलिक-पुं०। विगतास्तुल्यभावे वैतुलिकाः। ना. ओ वि ॥ १॥” इति । ध० ३ अधि०।
स्तित्वादिषु, नि० चू० ११ उ० । उदाहरणं वाग्गुप्तौ
वइतेण-वाकस्तेन-पुं० । धर्मकथिकादितुल्यरूपे वाकचौरे, "साधुः संज्ञातिकान् द्रष्टुं, गच्छन् पल्ली मलिम्लुचैः। दश०५०। गृहीतोऽमोचि चेत्युक्त्वा,मा ख्यः कस्यापि नोऽत्रगान् ॥१॥ वत्ता-उदित्वा-उक्त्वा-श्रव्य० । कथयित्वेत्यर्थे, स्था० ३ तस्याग्रे मिलिता माता-पितृभ्रात्रादयोऽखिलाः ।
ठा० १ उ०। भ०। आयान्तो जन्ययात्रायां, ववले सोऽपि तैः सह ॥२॥ तस्करैर्मुषितः सार्थों, दृष्टा ते मुनिमूचिरे।
वइदंड-वाग्दएड-पुं० । सावधभाषायाम् , आ०चू । तत्रो. साधुः सैष गृहीत्वेहा-स्माभिर्मुक्तोऽधुनैव यः॥३॥
दाहरणम्-साधू संक्षाभूमिश्रो आगतो ॥ अविधीए प्रातच्छ्रुत्वाऽम्बाऽवदच्चौरान , समर्पयत मे चुरीम् ।
लोपति । जधा सूयरवंदं दिटुं ति, पुरिसेहिं सुतं, गंतुं मा
रितं । अहवा-कोट्टिो सामि दई भणति । जदि दिवस्तनौ छिनभि येनाऽसौ, किमित्यूचेऽथ चौरपः॥४॥
सो होतो। सम्वे समणगा हलं वाहावेन्तो ॥ प्रा००४० दुष्पुत्रोऽपात् ययोः क्षीरं, नाण्यद्युष्मान् सतोऽपि यः। वटभ-वैदर्भ-त्रि० । “अइदैत्यादौ च "॥८।१। १५१ ॥ चौरोऽवक् तं कथं नाऽख्यः, पित्रोराण्यादथो मुनिः ॥५॥ खधर्म चौरपो बुद्धः, सर्व तन्मुष्टमार्पयत् ॥"प्रा० क०४०।।
| इति ऐतोऽः । विदर्भदेशादिभवे, प्रा०१ पाद ।
वइदिस-वैदिश-न० । विदिशाया अदूरभवे नगरे, “वादिसवइच्छल-वाक्छल-न० । असाधारण शब्दे प्रयुक्त वक्तरभि
गोचरगामे, खल्लाडगधुत्तकोलियो थेरो"। वैदिशनगरासचे प्रेतादर्थान्तरकल्पनया तनिषेधे, स्या० ('छल' शब्दे तृती.
गोचरप्रामे धूर्तः कोलिकः । वृ०६ उ० प्रा० म०। ('खि. यभागे १३५३ पृष्ठे वाक्छल व्याख्यातम् ।)
सियवयण' शब्दे तृतीयभागे ७४० पृष्ठे विस्तरतो व्याख्या बइजोग-वाग्योग--पुं० । वागविषये योगो वाग्योगः । वा- | गता।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org