________________
9
व-व- पुं० । दन्त्यौष्ठयो ऽयमन्तस्थसम्मको वर्णः । वाच० । धाड साम्यने याते, बरसे, संयमे, दरे, प्रबोधे, वन्दने, एका० । वायौ, राहौ, मन्त्र कल्याणे बलवति वसती समुद्रे ज्याने वसने शालूके
9
वाच०
9
66
सादृश्ये अव्य० । "मणी वोट्रस्य लम्बेते श्रावके वपति गुणवत्सप्तक्षेत्रेषु धनबीजानि निक्षिपतीति वा इति म्युत्पत्तेः । धनानि पात्रेषु बप स्वनारतम् " इति भावक - शब्दघटक ' व ' शब्दार्थनिर्वचनात् । स्था० ४ ० ४ ७० । उः शम्भुः प्रविष्णुथा नयोः समाहारः । हरिहरद्वन्द्वे, गा० । एका० । ब- इव- अव्य० । इवशब्दार्थे श्राचा० । fha fra fea व वित्र इवाऽर्थे वा " ॥ ८ । २ । १८२ ॥ इति इवार्थे वशब्दप्र योगः । " सेसस्स व निम्मोओ " प्रा० २ पाद । बच-व्रज-पुं० गोठे, "गुडे तह गोडलं बच्चो पासो " पाइ० ना० १४२ गाथा गृद्धे, " गहरो बनो अ गिद्धो " पाइ० ना० १२६ गाथा । दे० ना० ।
66
"
66
,
अभिधानराजेन्द्रः ।
वकार
Jain Education International
"
9
9
,
,
- पुं० न० । वचन
"कयां प्रायो
" ॥ ८६ । १ । १७७ ॥ इति चलुक् । “नो खः” ॥ ८|११२२८ ॥ इति नस्य वः । प्रा० । “ वाक्ष्यर्थवचनाद्याः " ॥ ८ । १ । ३३ ॥ इति वा पुस्त्वम् । उक्ौ, बनणा । वनणाई । प्रा० १ पाद । बस्स - वयस्य पुं० । मित्रे, सवयस्के, " ही ही संपना मे, मनोलधा पिययस्वस्व " प्रा० ४ पाद
अथ वागनिक्षेपमाह
दव्ववती दब्वाई, जाई गहियाई मुंचइ न ताव || धाराहवि दब्वस्त वि, दोहि वि मावस्स पडिवक्त्रो ।। यानि भाषायोग्यानि द्रव्याणि मा गत्वेन तानि न ताद्यापि मुति सा मोक्षागमतो व्यतिरिक्ता इव्यवाइ । अथ द्रव्यस्याराधनी यथार्थरूपप्रतिपादिका सा द्रव्यवान् ज्ञाभ्यामपि प्रकाराभ्यां भावस्य प्रतिपक्षो वक्तव्यः । किमुक्तं भवति — यानि भाषायोग्यानि इव्यावि भाषात्वेन परिमस्य मुखति सा नागमतो भाया अथवा या जीवस्य भावं ज्ञानादिकमाराधयस्यजीवस्य घटादेर्वणादिकं सा नोआगमतो भाववाक बु० १ ३० । आ० म० । आाचा० । प्रा० चू० । सूत्र०
" एरिसा जावई एसा श्रग्गवेणु व्व करिसिता " सूज० १ ० ३ ० ३ उ० ।
व्रतिन् - पुं० । व्रतं-नियमविशेषो विद्यते यस्य स व्रती । श्रा सके, प्र० २५५ द्वार हिंसादिवितत्वात्साधो दश० १०
अ० । द्वा० ।
--
बच देशी- पिहिते, पच्चारण भूमिमार बआई
पाइ० ना० १७६ गाथा । पीते, दे० ना०७ वर्ग ३४ गाथा वइश्रायार-वागाचार - पुं०। वाच्याचारो वागाचारः । वाग्गोचरे, वाग्व्यापारे, श्राचा०२ श्रु०१ चू० ४ अ० १ उ० । श्रयाराहं सोचा गिसम्म । श्राचा० २ ० १ चू० ४ अ० १ ३० ।
66
वइ
33
पाइ० ना० २३६ गाथा ।
-
कंठ बैकुण्ठपुं० उपेन्द्रे, " सउरी इसारनाहो पाएंठो महुमहो उविंदो य " पाइ० ना० २१ गाथा । वइक्कंत-व्यतिक्रान्त-त्रि० । गते, “ बहुसुहेण भे दिवसो वरकंतो " श्राव० ३ ० । कल्प० ।
वइक्कम -- व्यतिक्रम - पुं० । विशेषेणापदभेदकरणतोऽतिक्रमं व्यतिक्रमः । श्रातु० । प्रमादोद्भवे विपरीतकार्ये, श्राव०३ श्र० । अवश्यं करणीयानां योगानां विराधने, प्रा० चू० ४ अ० । घ० । प्रव० । व्य० । प्रति० । भाव० । ( श्रधाकर्माश्रित्य व्यतिक्रमस्वरूपम् 'अरकम शब्दे प्रथमभागे २ पृष्ठे गतम् । ) ( ज्ञानादित्रिविधो व्यतिक्रमः 'संकिलेस' शब्दे वक्ष्यते । ) वक्खलिय- वाग्विस्खलित-न० । वाचि विविधमनेकैः प्रकारैर्लिङ्गमेदादिभिस्स्वलिते द
-वा-श्री० [पच-- परिभाषये वचनमुच्यत इति वहगा व्रजिका स्त्री० गोकुलिकायास पृ० ३४० । बाय० । वचने श्रुते, ५० ।
,
"
66
39
वालिय- वैतालिक- पुं० । “ वैराऽऽदौ वा " ॥ ८|१| १५२ ॥ इति ऐकारस्य अइ आदेशः । बैतालोपासके, प्रा० १ पाद । बइस्स- वैश्य-पुं० 'अइत्यादी च ८१०१४१॥ इतः स्थाने अह इत्यादेशः । वणिजि, प्रा० १ पाद ! पइकलिन वैकल्य-१० वैकल्ये, " बलियं कलि "
००।
बगुल वैगुण्य-न विधर्मतायाम्, विपरीतभावे, ० चू० ४ ० ।
बहगुत-वाग्गुप्त त्रि० वाचि वाया या गुप्त बातमीनवतिनि, सपर्यालोचितधर्मसम्बन्धभाषिणि ० १ ० १० प्र० । आचा० ।
For Private & Personal Use Only
को भवति वाग्गुप्तः । वयणविभतीकुसलो, बचोगयं बहुविहं विभागंतो । दिवसं पि भासमाणो, तहा वि वइगुत्तयं पत्तो ॥ २६९ ॥ वचनविभक्तिकुशलो - वाच्येतरप्रकाराभिशः वाग्गतं बहुविधमुत्सर्गादिभेदभिनं विजानन् दिवसमपि भाषमाणः सिद्धान्तविधिना तथापि वाग्गुप्ततां प्राप्तः, वाग्गुप्त एवासाविति गाथार्थः । दश० ७ ० सू० प्र० ।
www.jainelibrary.org