________________
(७६०) अभिधानराजेन्द्रः ।
षड्दुकडा
बहरणाम
वइदुक्कडा-वाग्दुष्कृता
बदुकटा वाग्दुष्कृता श्री० असभ्यपरुषादिवचनानिमि वइरउसभनारायसंघयय- वर्षभनाराचसंहनन न० बजे लायां भाषायाम्, ध० २ अधि० । बदुष्पविहाय-वाग्दुष्प्रविधान २० बर्ससंस्काराभावे अ नवगमे, चापले च । ध० २ अधि० । वदुद्दियावान्दुःखिता श्री० [बचसो पचसा या दुःखकारित्वे, द्रोहकत्वे च । स्था० ७ ठा० ३ उ० ।
I
धम्म - वैधर्म्य - न० । विधर्मतायाम्, विपरीतभावे च ।
आ० चू० ४ अ० । बइपाटव- वाक्पाटव-म० वाग्विषयक पटुतायाम्, कल्प० १ अधि० ७ क्षण ।
। ।
भ०८ ।
प्पयोग- वाकप्रयोग-पुं० प्रयुज्यन्त इति प्रयोगाः व्यापा रा धर्मकथाः प्रबन्धा या धाग्यापारेषु, सूत्र० १४० १३० प्योगपरिय-वाक्प्रयोगपरित भ० भाषाङ्गव्यं काययोगेन गृहीत्वा वाम्योगेन नियमाने ० ० १४० बाभट वाग्भट - पुं० । आत्रेयादिसंहिताटक संपदात्मका:शायुर्वेदप्रभृतिग्रन्धकारके स्वनामख्याते विदुषि, स्वनामत्रसिद्धे मन्त्रिप्रवरे, गुर्जर देशाधिपतिः तिस्रः - कोटी त्रिलो ना म्ययित्वा मन्त्री श्वरो युगादीशप्रासादमुददीधरत् । ती० १ कल्प ।
66
वइमत - वाङ्मात्र न० । वागेव वचनमेव वाङ्मात्रम् । वचनमात्रे, “बइमे विम्विसयं दोसा य " पञ्चा०] १२ विव० । वइमेत्तं ममय वाङ्मय १० व्यञ्जनाक्षरमये, “पश्यन्ति ब्रह्म निई
निन्द्रानुभव बिना । कथं लिपिमयी दृष्टि-मी वा मनोमयी ॥ ६ ॥ " अष्ट० २६ अष्ट० | स्वरादिवागात्मके, " सहिज कंटए वइमए कनसरे संपुज्जो " दश० ६ श्र० । वइमादिय-वागादिक-पुं० । वचनकायविकारविशेषेषु, "व
66
93
इमादिहिं सम्मं गुरुणो आलोयणे य" पञ्चा० १५ विव० । वायव्व - व्रजितव्य - न०, श्रागन्तव्ये, बृ० १३० २ प्रक० । बहर-बज-न०। " --तस बजे बा ८२ १०५ ॥ र्श-र्षयोस्ततवज्जयोः संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो धा भवति । इति मध्य इकारः । वज्रं । वरं । प्रा० । हीरके, अनु० | सूत्र० । स्वा० । प्रज्ञा० जी० । प्रा० म० । रा० । संथा० । सर्वेषां रुचकादीनां रत्नमयानि कूटानि रत्नानीत्युच्यन्ते । द्वी० । आर्यजनाना प्रसिद्धे दशपूर्विणि खबिरेन्द्र "दामि धम्मं ततो देय महगुतं च । ततो य जवारं तवनियम यहरसमं " ॥ १ ॥ नं० । ( ' अजवहर' शब्दे प्रथमभागे २१६ पृष्ठे कथोक्ला । ) (श्रीस्वामिना पटविद्यासः सुमिचदेशे नीत इति 'संघ' शब्दे वच्यते । ) शरीरावयवकीलिकायाम्, जी० १ प्रति० । खा० । प्रय० ।
गैर-१० "बैरानी वा ॥ ३१॥ १२२ ॥ इति
"
इरादेशः । प्रा० । शत्रुतायाम्, “ इत्थिसीसयं नगरं तत्थ दमतो नाम राया, इतो व पंचपेडवा परोप्परं परं आ० म० १ अ० | महा० । श्रतीतायां त्रयोविंशतितमायां चतु. विशतिकायां जाते पञ्चगच्छाधिपती महा० ४०
Jain Education International
कीलिका ऋषभः परिवेषणपट्टः नाराचम् उभयतो मर्कटबन्धः ततश्च द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पदाकृतिकच्छता तृतीयेनास्था परिवेष्ठितयोरुपरितदस्त्रियभेदकीलि काव्यं वज्रनामकमस्थि गप भवति तद् वज्रर्षभनाराचसंदननम् । प्रथम संहनने, जी० १ प्रति० । कल्प० । पं० सं० । स्था०| कर्म० ० वज्रमनाराच संहनने व भनाराचसंहननिनः । प्रथमसंहननिनि. जी०३. प्रति०४ अघि० । बरकंड-वज्रकाण्ड १० रत्नप्रभायाः पृथिव्याः परमये काण्डे, स्था० १ ठा० ३ उ० ।
।
बहरकंत वज्रकान्त १० पष्ठदेवलोकीचे विमानभेदे, स० १२
सम० ।
वरकंद चकन्द-पुं० [कदमे दश० ३ ० जी० । । कन्दभेदे,
|
|
वरकूटचैरकूट १० मन्दरपर्वतस्य नन्दनस्य बलाहकाया देवासभूते कुठे, स्था० ६ ठा० ३३० ।
।
वरजंप वज्रज-पुं० श्रीमत्वामिनः पूर्वविदेदे पुष्कलावती विजये लोहार्गलनगरे जाते पूर्वभवजीबे, आ० म० १ अ० | कल्प० । श्रा० क० । ( ' उसभ शब्दे द्वितीयभागे १११६ पृष्ठे कथा । )
"
3
"ते काले तेयं समयेण अवरविदेद्दे वासे घो नाम सत्थवादो होत्था (श्राव० ) तेण साइरा घयं फालुयं विलं दाणं दिराणं, सो य श्राउयं पालेत्ता कालमासे कालं किया तेरा दाराफले उत्तरकुरा मोजो उक्खपणं सोहम्मे कप्पे देवो उप्पराणो, ततो चइऊण इहेव जंबूदीने अरविदेदेवगंधारजवर गंधसमिद्धे विज्जाहरणगरे ( श्राव० ) महाबलो नाम या जाओ (आय) मरिऊन हंसाएक सिरिष्यभ विमाणे ललियंग नाम देवो जाओ, ततां चऊण इहेव जंबुदीचे दीवे पुलाव विजय लोहगरामी पर जंघो नाम राजा जाओ। श्राव० १ श्र० । बहरणाम - चचनाथ त्रि० । वज्रमयी नाभिर्यस्य सः । मध्ये वज्ररत्नमये, जी० ३ प्रति० ४ अधि० । रा० ।
"
वैरनाम - स्वनामण्याते राजनि (१७० गाथा) श्राव० [अ०] श्रीॠषभस्वामिनः पूर्वभवीये जम्बूद्वीपस्य पूर्वविदेहे पुष्कलावतीविजये पुण्डरीकियां नगर्यो वज्रसेनस्य केवलिगः पुत्रे चक्रवर्त्तितां प्राप्ते जी ० ० १ ० ति०
कल्प० । श्र० म० । श्रा० चू० ।
"कुरुप पुरणमरे बालिपुता सोमप्यभी, तस्व पुतो सो बराया, सो सुमिरो मंद पब्वयं सामवरण पासति तत ते अमयकलसंग अभिि सोभितुमादी नगरसेट्टी सुबुद्धिनामा सो सुरस्त रस्सीसदस्य ठाणाओं चलिये पासति नवरं सिद्धंसेस हे सोय अपरं तेयो जाओ। राणा समिएको पुरिसो महप्पमाणो महया रिउबलेण सह जुज्झतो दिट्ठो, सिांसेग साहजं दिराणं, ततो गेण तं बलं भग्गं ति । ततो अत्यासी पगओ मिलिया, सुमिये साइति न पुख
"
- अभिचिप्तम् ।
For Private & Personal Use Only
www.jainelibrary.org