________________
सोम
ति, सुव्रतेन च परिगृहीताः ततः स्वस्थीभूतं तस्य बि सम, भावण पोम्भ्रमपर अप मया पूर्वार्ड - ! त्याख्यातः स किं पूर्णो न वा ? इति, ततः सुव्रत उपयोगमूर्ध्व दत्तवान् पश्यति गगनमण्डलमनेक तारानिकरपरिकरिमर्द्धराचोपचितम् ततो ज्ञातवानात्मनो भ्रमम् हा ! मूढेन मया विरूपमाचरितम्, धिग मे लोभाभिभूतस्य जीवितम् भोः श्रावक ! सम्यक् कृतं त्वया यदहं सिंहकेसरमदानपूर्वे पूर्वार्द्धप्रत्याख्यान परिपूर्णताप्रश्नेन संसारे निमज्जन् रक्षितः, सती मे तव चोदना, तत श्रात्मानं निमदन विधिना च मोदकान् परिष्ठापयन् तथा कथमपि ध्यानानखं प्रज्वालयितुं प्रवृत्तः यथा क्षणमात्रेण सकलाम्यपि प्रातिकर्मापुपोष, ततः प्रादुर्भूतं तस्य केवलज्ञानम् । सूत्रं सुगमम् । उक्कं लोभद्वारम् । पिं० । कषायभेदे, स० ४ सम० । गौस मोहनीयकर्मणि, स० ५१ सम० भ० । लोमंझाख -- लोभध्यान- न० । लोभशब्दोक्तसिंहकेसरमुग्धसुसाधोरियाने धातु ।
लोभविस्सिय- लोभनिचितनः । परिप्रभृतीनामन्यथाक्रीतमेवेत्थं क्रीतमित्यादिरूपे मिथ्यावचने, स्था०१० ठा०३३० लोभदंड-लोभदण्ड- पुं० | लोभनिबन्धनप्राणिहसायाम्, प्रन० ५ संव० द्वार ।
(७५४) श्रभिधान राजेन्द्रः ।
,
1
लोभ पडिलीय - लोभप्रतिसंलीन- पुं० लोभं प्रति उभयनिरोधेनोदयप्राप्तविफलीकरणेन प्रतिसंलीनः लोभप्रतिसंलीनः । प्रति संलीनभेदे, स्था० ४ ठा० ४ उ० ।
लोभ पिंड - लोभपिएड न० । लोभेन पिण्डग्रहणे, पिं० । (अपोदाहरणं सुव्रतसाधोः 'लोभशब्देऽस्मिन्नेव भागेऽनुपदभेव गतम् । )
लोभभव - लोभमय- न० लोभ भयं च समादार इन्द्रः, सोमाद्वा भयम् । लोभपये, लोमरूपे भये च "सम्तोचिणो लोभभयावतीताः " लोभभयादतीताः लोभश्च भयं च समाहारद्वन्द्वः, लोभाद्वा भयं तस्मादतीताः । स्था० ७ ठा० ३ ३० ।
लोभवत्तिय - लोभप्रत्ययिक - न० । लोभदराडे खोभप्रत्ययिकाभिघाने द्वादशे क्रियायाने सुत्र ।
इदं द्वादशं क्रियास्थानं पाखण्डिकानुद्दिश्याह
अहावरे वारसमे किरियट्ठाणे लोभवत्तिए ति श्रहिजइ, जे इमे भवंति तं जहा – आरंनिया श्रावसहिया गामंतिया कण्हुई रहस्सिया खो बहुसंजया णो बहुपडिविया सव्वपायभूतजीवसचेहि ते अप्पयो सच्चामोसाई एवं निर्जति भई गतच्चो ने हंसया अहं व अज्जावेषन्धो अने अज्जावेण्या, अहं
Jain Education International
परिपेतो असे परिषेतच्या अहं ण परितावेय वो अभे परितावेयव्वा, अहं ण उद्दवेयव्वो अने उद्द देवदा, (छ०) एवं खलु तस्स तस्स तप्यनियं
लो भवत्तिमदंड सावर्जति आहिर दुवालसमे किरियट्ठाये लोभवतिए ति श्रहिए । ( सू० २८ + )
द्वादशे कियास्थानं लोभप्रत्यधिकमान्यायते, तद्यथा-हमे यक्ष्यमाणा अरण्ये वसन्तीत्यारस्यकाः ते च कन्दमूलफलाहाराः सन्तः केचन वृक्षमूले वसन्ति केचनावसचेषु उटजाकारेषु गृहेषु तथा अपरे प्रामादिकमुपजीवन्तोप्रामस्यान्ते समीपे बसन्तीति प्रामान्तिका तथा कचित् कार्ये मण्डलप्रवेशादिके रहस्यं येषां ते कचिद्राहसिका ते न बहुसंयतान सर्वसावधानेभ्यो निवृत्ताः । एतयुकं भवति बाल्न प्रसेषु दण्डसमा रम्भं विदधति, एकेन्द्रियोपजीविनस्त्वविगानेन तापसादयो भवन्तीति, तथा न बहुविरता न सर्वेष्वपि प्राणातिपातविरमणादिषु व्रतेषु वर्तन्ते, किन्तु ? - द्रव्यतः कतिपयतवतिनो न भावतः, मनागपि तत्कारणस्य सम्यग्दर्शनस्याभावादित्यभिप्रायः । इत्येतदाविर्भाववितुमाह-सम्पा त्यादि ते धारयकादयः सर्वप्राणिभूतजीवसम्वेभ्य श्रारमना स्वतः अविरताः तदुपमकारम्भादविरता इत्यर्थः । तथा ते पाचरिङका श्रात्मना स्वतो बहूनि सत्यामृपाभूतानि वाक्यानि एवम् पश्यमानीत्या विशेषेण युञ्जन्ति प्रयुञ्जन्ति भुवत इत्यर्थः । यदि वा सत्यान्यपि तानि प्रायुपायेन मृषाभूतानि सत्यामृषाणि, एवं ते प्रयुञ्जन्तीति दर्शयति - तद्यथा - अहं ब्राह्मणत्वाद्दण्डादिभिर्न हन्तव्योऽन्ये तु शूद्रत्वादन्तव्याः, तथाहि ब्रद्वाक्यम् - शूद्रं व्यापाद्य प्राणायामं जपेत् किंचिद्वा दद्यात् तथा घुसवानामनस्थिकानां शकटभरमपि व्यापाद्य ब्राह्मणं भोजये ' दित्यादि, अपरं च अहं वर्णोत्तमत्वात् नाशापयितव्योऽन्ये तु मतोऽधमाः समाज्ञापयितव्याः तथा नाई परितापदियोउन्थे तु परितापयितव्याः तथाऽहं वेतनादिना कर्मकरायन ग्राह्योऽन्ये तु शूद्रा माया इति किंबहुन न मामुपाययितव्यो- जीवितादपरोपयितव्योऽन्ये तु अपरोपयितव्या इति तदेवं तेषां परपीडोपदेशनतो ऽतिमूढतया ऽसंबद्धप्रलापिनामज्ञानावृतानामात्मम्भरीणां विमष्टीनां न प्राणातिपातविरतिरूपं मतमस्ति अस्य चोपलक्षणार्थत्वात् मृषावादादत्तादानविरमरणाभावो ऽप्यायोज्यः । श्रधुना त्वनादिभवाभ्यासाद्दुस्त्यजत्वेन प्राधान्यात् सूत्रेणैवाब्रह्माधिकृत्याह - ' एवमेव' इत्यादि, एवमेष- पूर्वोलेनैव कारणेनातिमूढत्वादिना परमार्थमजानानास्ते, सीर्थिकाः स्त्रीप्रधानाः कामाः स्त्रीकामाः । ( सूत्र० ) ( तेषां व्याख्या 'इरिथकाम' शब्दे द्वितीयभागे २८६ पृष्ठे मता । ) तदेवंभूतं खलु तेषां तीर्थिकानां परमार्थतः सावधानष्ठानादनिवृतानामाथाकर्मादिस्तत्प्रायोग्यभोगभा'तत्प्रत्यधिकं -- लोभप्रत्यधिकं सावधं कर्माधीयते । तदेत लोभप्रत्यधिकं शादशं कियास्थानमाख्यातमिति । सूत्र० २ श्रु० २ ० | स० । श्रा० चू० ।
"
लोभवनिषदंड-लोमप्रत्यभिकदण्ड- पुं० । लोभप्रत्यधिको दण्ड इति लोभनिमित्ते द्वादशे क्रियास्थाने, सूत्र० २ ५०२ अ०
।
For Private & Personal Use Only
www.jainelibrary.org