________________
लोभ अभिधानराजेन्द्रः।
लोम तेण अालोलयाए एत्तियस्स लाभस्स फिट्टोऽहंति पा- फालद्वय गृहीत्वा तै-जिनदत्तस्य दौकितम् । दाण दोसेण एक्काए कुसीए दो वि पाया भग्गा, सयणो विलोक्य तेन मुक्त त-इन नन्दस्य तैस्ततः ॥३॥ विलवह । तो रायपुरिसेहिं सावो गंदो य घेतृण रा- साततत्त्व. स जग्राह, स्माह चाऽऽनयताऽपराम् । उलं नीया , पुच्छिया , सावत्रो भणइ-मझ इच्छापरिमा- अयःकुशानां मूल्येन, तेनात्ता शतशोऽपि ते॥४॥ णातिरित्तं , अवि य कुडमाणं ति, तेण न गहिया , साव- नात्ताः फालाः सुतैस्तेऽथ. वलित्वाऽगुनिंजाश्रये। श्रो पूएऊण विसजिओ, नंदो सूलाए भिन्नो, सकुलो य सान घातेनाऽमचदमौ. लेपः स्तोकोऽपतत्सतः॥५॥ उच्छाइयो, सावगो सिरिघरिश्रो ठवियो । एरिसो दुरंतो राजपुंभिहीतास्ते, राज्ञः सर्व निवेदितम् । लोभो ॥ एवंविधं लोभं नामयन्त इत्यादि पूर्ववत् । भाव०१ इतश्चायातवानन्दः, पुत्रानाह स्म किं कृतम् ॥६॥ अ०। (दण्डकः 'कसाय' शब्दे तृतीयभागे ३६७ पृष्ठे गतः।) ऊबुस्ते पहिलाः स्मा न. कार्य किन्तु क्रयालकः। मूर्छास्वभावे, सूत्र. १ श्रु० १६ अ० । विशे० ( वस्त्र- नन्दोऽथ कुपितः स्वाङ्गी, कुशामादाय भन्नवान् ॥ ७॥ रशन्तेन लोभचातुर्विध्यम् ' कसाय' शब्दे तृतीयभागे इयलोभो ममाद्यागा-देतयोरेव दोषतः । ३६६ पृष्ठे दर्शितम् ।)
व्यलपन स्वजनावं, किमिदं नन्द ! निर्ममे ॥८॥ अतिलोभे उदाहरणम्
राजपुंभिस्ततो नन्द-जिनदत्तौ नृपान्तिके।
धृत्वा नीतो नृपोऽप्राक्षीत् , श्राद्धानात्ताः कथं कुशाः ॥६॥ "जो जहा वट्टए कालो” इत्यादि श्लोकः । अस्य चार्थः
सोऽवदनियमो मेऽहं, कुर्वे कुटक्रयं न तत् । कथानकादवसेयस्तच्चेदम् कस्मिंश्चिदटवीप्रदेशे सरोवर- सोऽथ संमान्य संभूष्य, मुक्तो राक्षाऽगमद् गृहम् ॥१०॥ मेकमासीत् । तच्च लौकिकेषु कामिकतीर्थमुच्यते । तस्य हि
लोभनन्दः पुनः शूला-रोपदण्डेन दण्डितः। सीरे वजुलनामा वृक्षोऽभूत्तच्छाखामारुह्य यदि तिर्यक् सरो.
लोभो दुरन्त इत्येवं, नमोर्हाणामतो मतः॥११॥" वरजले निपतति तदा तीर्थमाहात्म्यात्किल मनुष्यो भवति ।
प्रा० क०१०। विशे०। यस्तु मनुष्य एव संनिपतति असौ देवो जायते, । यस्तु
अथ लोभद्वारमाहलोभाधिक्याद् द्वितीयामपि वारां निपतति स यारशःप्रागा
लब्भंतं पि न गिबहह, अनं प्रमुगं ति अज घेच्छामि । सीत्पुनरपि तादृश एव संपद्यते , एवं चान्यदा वानरमिथुनस्य पश्यतो नरमिथुनं वजुलवृक्षशाखातो निपतितं तत्स
भद्दरसं ति व काउं, गिबहइ खद्धं सिणिद्धाई ॥४८१॥ रोवरजले । संजातं च भास्वरशरीरं देवमिथुनम्। ततो वानर
अचाहममुकं सिंहकेसरादिकं प्रहीयामीति बुद्धयाऽन्यामिथुनमपि तथैव तत्र पतितं जातं च प्रवररूपधरं नर
लचणकादिकं लभ्यमानमपि यन्न गृह्णाति, किंतु-तदेवेप्सिमिथुनम् । ततो वानरेण प्रोक्तम्-पुनरपि तथैवेह निपतावः,
तम् स लोमपिण्डः । अथवा-पूर्वे तथाविधबुद्धयमावेऽपि येन देवरूपी भवावः, ततोऽसौ निषिद्धो योषिता-" यद
यथाभावं लभ्यमानम् खद्ध-प्रचुरम् । स्निग्धावि-लन ज्ञायते, पुनरपीत्थं कृते किं संपद्यते ? , पर्याप्तं चानेनैव
पनश्रीप्रभृतिकं भद्रकरसमिति कृत्वा यद् गृहाति स लोम
पिण्डः। प्रवरमानुषत्वेन, निषिद्धो यतिलोभः सर्वशास्त्रेष्वपि" इति । इत्थं निवार्यमाणोऽपि तयाऽसौ पुरुषो द्वितीयामपि वारां
तत्र प्रथमभेदमाश्रित्योदाहरणं गाथाइयेनाहतथैव तत्र निपपात, जातश्च पुनरपि वानरः । ततो गृहीता
चंपा छणम्मि घिच्छामि, मोयए ते वि सीहकेसरए। सा प्रवररूपा योषित्तत्रायातेन केनापि राहा , संजाता व पडिसेहधम्मलाभ, काऊणं सीहकेसरए ॥ ४८२॥ तस्य वल्लभा पत्नी। वानरस्तु गृहीतो मायेन्द्रजालिकः, शिक्षि
सडरत्तकेसर-भायण भरणं च पुच्छ पुरिमड्ढे । तश्च नर्सयितुम् । नीतश्चासौ सकलत्रोपविष्टस्य राक्षः पुरतः। प्रत्यभिज्ञाता च तेन सा राशी , तयाऽप्युपलक्षितोऽसौ वा
उपभोग संत चोयण,साहु त्ति विगिंच नाणं।।४८॥ नरो धावति च पुनर्निगृह्यमाणोऽपि राक्षः सन्मुखप्रह
चम्पा नाम पुरी, तत्र सुव्रतो नाम साधुः । अन्यदा। णार्थम् , अतो राज्ञा पठितम्
तत्र मोदकोत्सवः समजनि, तस्मिश्च दिने सुव्रतोऽचिन्त
यत्-अद्य मया मोदका एव ब्रहीतध्याः तेऽपि सिंहकेसजो जहा वट्टए कालो, तं तहा सेव वानर !।
रकाः । तत इत्थं संप्रधार्य मिशां प्रविष्टो लोलुपतया - मा वंजुलपरिभट्ठो, वानरा ! पडणं सर ॥ ८६३ ॥
न्यत्प्रतिषेधेन सिंहकेसरमोदकाँचालभमानस्तावत्परिश्रम
ति स्म। यावत् सार्द्ध प्रहरद्वयम् , ततो न लब्धा मोदका उत्तानार्थश्चायं श्लोकः । तदेवं यथा अधिको लोभाभि
इति प्रनष्टचित्तो बभूव, ततो, गृहद्वारे प्रविशन् वसाव्यस्य प्रायः कृतो वानरस्याऽनर्थाय जातस्तथा मात्राद्यधिक धर्मलाभस्य स्थाने सिंहकेसरा इति वदति । एवं सकसूत्रमपीति भावनीयमिति । विशे० । प्रा० म०।
लमपि दिनं भ्रान्त्वा रात्री तथैव परिभ्रमन् प्रहायसमये अथ लोभे उदाहरणम् ।
श्रावकस्य गृहे प्रविवेश । धर्मलाभभणनस्थाने सिंहकेसरा “नगरं पाटलीपुत्रं, जितशत्रुनराधिपः ।
इत्युवाच , सोऽपि च श्रावकोऽतीव गीतार्थों बच । श्रावको जिनदत्तोऽभू-द्वणिग्नन्दश्च लोभनः ॥१॥
ततस्तेन परिभावयामासे-नूनमेतेन कापि न लब्धाः सिं
हकेसरा मोदका इति चित्तमस्य प्रनष्टम् । ततस्तस्य चिभूभुजा खन्यमानेन, तडागे स्थानके कचित् ।
तसंस्थापनाय सिंहकेसराणां भृतं भाजनमुपडीकितम् , हशः कर्मकरैः फाला, मृल्लेपकलुषात्मकाः ॥२॥ भगवन् ! प्रतिगृहाण सर्वानप्येतान् सिंहकेसरमोदकानि
१८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org