________________
(४२) लोगुत्तरतत्त० भाभिधानराजेन्द्रः।
लोभ म्-अवबोधस्तस्मात्, तावानुगतमुत्तम विधिना तेषु लोण-लवन-न। “न वा मयूख-लवण-चतुर्गुण-चतुर्थगुणेषु भावो बहुमानस्तेनानुगत युक्तम्, उत्तमम्-प्रधानम्, सतरंश-सतर्वार-सकमार करहलोदखलोलखले" || विधिना-शाखोक्लेन,स्यादादरादियुक्तं यत भादरकरसप्रीत्या-1
१७१ ॥ इत्यादेः स्वरस्य परेण सस्वरव्य अनेन सह श्रोद्रदिसमम्बितं यत् स्यात् तदेवार्चनं वेई तच्च देवार्चन-1
वति । प्रा० । सामुद्रादिके क्षारे, प्रशा० १ पद । सैन्धवसौवर्चमिएम् ॥ १४॥
लादिकेषु, आचा०२ श्रु०१चू०१ १०१ उ. । स्वनिके प्रस्तुत एव संबन्धार्थमिदमाह
विशेषोत्पने, आचा०२ श्रु०१०१ १०१3० । लवणएवं गुरुसेवादि च, काले सद्योगविघ्नवर्जनया । पञ्चकं चेदम् , तद्यथा-सन्धर्व सौवर्चल विड रोमं सामु
चेति। सूत्र० १ श्रु० ७ ० इत्यादिकत्यकरणं, लोकोत्तरतत्त्वसंप्राप्तिः ॥१५॥
( सवित्तलवणप्रहरू
'मूलगुणपडिसेवना' शब्देऽस्मिन्नेव भागे ३४६ पृष्ठे पृथिएवं गुरुसेवादि च-पवं विधिनैव गुरुणां-धर्माचार्यप्रभृ- बीकायप्रतिसेवनायां प्रतिषिद्धम् । ) तीनाम,सेवा मादिशब्दात्-पूजनादिग्रहः काले--अवसरे, लोगाग-लवमाळ-पं० । वनस्पतिविशेष, प्रव०४ द्वार । सद्योगविनवर्जनया, सन्तश्च--ते योगाश्च सद्योगा-धर्म
लोणदेवी-लवणदेवी-स्त्री०। नन्दस्तूपानां चतुर्मुख खनने सव्यापाराः स्वाध्यायभ्यानादयस्तेषु विघ्नः-उपरोधो विधातस्तस्य व नया गुरुसेवादि विधेयम् , इत्यादिकृत्यकर
ति शिलीमयगोरूपत्वेनोत्पन्नायां देश्याम् , “ नामेण लोण
देवी स्वेणं नाम अहितुच्छा । धरणियलाउम्भूया, दीसि सिपम् , एवमादीनां कृत्यानाम्-कार्याणामागमोक्तानां करणम्
लामयी गावी।" ति। विधानम् , लोकोत्तरतस्वसंप्राप्तिरुच्यत इति ॥ १५ ॥ इयं च कथं संपद्यत इत्याह
लोणभाव-लवणभाव-पुं०। क्षारभावे, आव०३०।
| लोणासायण-लवणास्वादन-न० । लवणस्य प्रासने प्रक्षेपे, इतरेतरसापेचा, त्वेषा पुनराप्तवचनपरिणत्या ।
"एगा दत्ती लोणासायणमित्तमवि पडिगाहिया।" कल्प. भवति यथोदितनीत्या, पुंसां पुण्यानुभावेन ॥ १६ ॥ ३ अधि०८ क्षण । इतरेतरसापेक्षा तु-तरेतरसापेक्षष परस्पराविरोधिनी ।लोतुरली-लोतुरली-स्त्री०। वादनाथें अपर्ववंशवण्डे, मालिएषा पुनराप्तवचनपरिणत्या-एषा-पुनर्लोकोत्तरतत्त्वसंप्रा- यत्ति अपव्वा भवति सा पुण लोतुरली भमति । निचू०१उ० । प्तिराप्तस्य यद्वचनं तत्परिणत्या-आगमपरिणत्या भवति- लोद्ध-लोध-पुं । वृक्षविशेषे, जी० । स० । शा० । तद्वक्षत्वम् यथोदितनीत्या जायते यथोकन्यायेन पुंसां पुण्यानुभावन-1
रूपे हद्रव्ये, न० । नि० चू० १ उ० । पुरुषाणां पुण्यविपाकेन ॥ १६॥षो०५ विव०।
लोद्धय-लुब्धक-पुं० । व्याधे, “लोद्धयं वाई" पाइना०२४८ लोगेसणा-लोकैषणा-स्त्री० । प्राणिगणस्यैषणा-अन्वेषणा।
गाथा। टेषु शब्दादिषु प्रवृत्तौ अनिष्टेषु च हेयबुद्धी, आचा० १
लोभ-लोभ-पुं० । लोभनमभिकाङ्गणं लुभ्यते अनेनेति वा श्रु०४ १०१ उ०।
लोभः । कषायभेदे, स्था०४ ठा० १ उ० । ( अनन्तानुलोगोवयारविणय-लोकोपचारविनय-पुं० । लोकानामुपचा
बन्धिप्रभृतयोऽप्यत्र भेदाः 'कषाय' शब्दे तृतीयभागे ३६६ रो व्यवहारस्तेन स एव वा विनयो लोकोपचारविनयः । पृष्ठे दर्शिताः ।) विनयभेदे, स च सप्तविधः । स्था० ७ ठा० ३ उ० । (सच लोभश्चतुर्विधः-कर्मद्रव्यलोभो योग्यादिभेदाः पुनला इति, "विणय 'शम्दै दर्शयिष्यते।)
नोकर्मद्रव्यलोभस्त्वाकरमुक्तिश्चिक्कणिकेत्यर्थः , भावलोभलोड-स्वप्-धा० । शयने, “स्वपेः कमघस-लिस-लोट्टाः"
स्तु तत्कर्मविपाकः, तद्भेदाश्चैते-" लोहो हलिहखंजणकद्द॥८।४ । १४६ ॥ इति स्वपेः लोहादेशः, । लोट्टइ, । स्वपिति, मकिमिरायसामाणो" सर्वेषां क्रोधादीनां यथायोग स्थिप्रा० । असत्थोवहतो आमे अचेयणं.तंदुले लोट्टो भरणति । तिफलानि-"पक्खचउमासवच्छर-जावज्जीवाणुगामिणो कअशस्त्रोपहते आमे अचेतने तगडले, नि० चू०४ उ०। मसो । देवनरतिरियनारग-गइसाहणहेयवो नेया ॥१॥" लोडण-लोहन-२० । अवधावने, व्य०१ उ०।
लोभे लुद्धनन्दोदाहरणम्-पाडलिपुत्ते लुद्धणंदो वाणियो , लोट्टय-लोट्टक-पुं० । कुमारावस्थे हस्तिनि, मा०१ श्रु०१०)
जिणदत्तो सावो , जियसत्तू राया, सो तलागं खणावा,
फाला य दिट्ठा कम्मकरेहिं सरा मोल्लंति दो गहाय वीलोट्टयत्-त्रि० । सुप्ते, " लोट्टयं सुवंतंच" पाइ० ना० २२६
हीए सावगस्स उवणीया, तेण ते णेच्छिया, गंदस्स उगाथा।
पनीया, गहिया, भणिया य-अण्णे वि भाणेजह, श्रहं चेव लोद्विधे-देशी--उपविष्टे, के ना० ७ वर्ग २५ गाथा। गेगिहस्सामि दिवसे दिवसे गिगहर फाले । अराणया अलोढ-लोष्ट-पुं० । शिलापुत्रके, दश० ५ ०। स्मृते, शयिते
म्भहिए सयणिजामंतणए बलामोडीए पीरो, पुत्ता भव । दे० ना. ७ वर्ग २८ गाथा।
णिया-फाले गेएहह, सो य गो, ते य श्रागया , तेहिं लोढग-लोढक-पुं० । पभिनीकन्दे, ध०२ अधि।
फाला ण गहिया , अक्कुट्टा य गया पूवियसालं, तेहिं ऊ
णगं मोल्लं ति एगं ते एडिया, किट्ट पडियं , रायपुरिसेहि नोदयंती-लोढयन्ती-स्त्री०। स्फुटितवनीफलात् कापासनि- गहिया. जहा बत्तं रनो कहियं । सो नंदो भागो भएर कासनं कुर्वत्याम् प०३अधिक।
| गहिया रणव ति, तेहिं भाइ-किं भम्हे चि गद्देण गहिया,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org