________________
लोमुत्तरतत्त. अभिधानराजेन्द्रः।
लोगुत्तरतत. कुतः पुनहेंतोश्चरमपुदलावों भवतीत्याशङ्कायामिदमाह--] पश्यन्तीति तत्तत्वशस्तेषामेषा अविधिसेवा पापा सरूपेण स भवति कालादेव, प्राधान्येन सुकृतादिभावेऽपि । कथमन्यथा भवति, न भवतीत्यर्थः ॥ ६॥ ज्वरशमनौषधसमय-वदिति समयविदो विदुनिपुणम् ।।
अविधिसेवागतमेवाहसा-चरमपुदलावों भवति स्वरूपतः कालादेव प्राधा- वेषामेषा तेषा-मागमवचनं न परिणतं सम्यक् । न्येन हेतुविवक्षायां कालप्राधान्यमाश्रित्य शेषकादिहेत्व- अमृतरसास्वादशः, को नाम विषे प्रवर्तेत ॥ ७॥ न्तरोपसर्जनीभावप्रतिपादनेन सुकृतादिभावेऽपि-सुकृत
येषां-जीवानामेषा-अविधिसेवा तेषामागमवचन-सर्वशदुष्कृतकर्मपुरुषकारनियत्यादिभावेऽपि । “कादिभावेऽ
वचनं न परिपतं सम्यग्-शेयविषयविभागेन चेतसिन व्यवपी " ति पाठान्तरम् , नाश्रितं छन्दोमाभयात् । नि
स्थितम्। आगमवचनापरिणतौ कारसमाह-अमृतरसास्वाददर्शनमाह-ज्वरशमनौषधसमयवत् , ज्वरं शमयति इति
सः पुमान् को नाम-न कश्चिद्विषे-मारणात्मके प्रवर्सेतज्वरशमनं तच्च तदोषधं च तस्य समयः-प्रस्तावो भक्षयितुं प्रवृत्तिं विदधीत, विषप्रवृत्तिकल्पा प्रविधिसेवा देशकालस्तबद्भवति चरमः । ज्वरशमनीयमप्यौषधं प्रथ
सतो विज्ञायते नागमवचनं सम्यक्परिणतमिति ॥७॥ मापाते दीयमानं न कश्चनगुणं पुष्णाति प्रत्युत दो
प्रतिषेधमुखेनोक्लमर्थ विधिमुखेन नानागमवचनपरिषानुदीरयति , तदेव चावलरे जीर्णज्वरादौ वितीर्यमाणं स्वकार्य निर्वर्त्तयति । एवमयमप्यवसरको वर्तते चरम
णामाश्रयमाहइति भावः । इत्येवं समयविदः-सिद्धान्तमाः विदुः-जानन्ति
तस्माच्चरमे नियमा-दागमवचनमिह पुद्गलावरे । क्रियाविशेषणं निपुणमिति ॥३॥
परिणमति तत्वतः खलु, सचाधिकारी भवत्यस्याः।। कस्मात् पुनश्चरमपुलावर्तःप्राधान्येन लोकोत्तरतत्त्वसंप्रा- तस्माच्चरमे-अवसानवृत्तौ नियमात्-नियमेनागमवचन पू. हेतुराश्रीयत इत्याह
पोनमिह पुलावतं प्रागुक्त परिखमति-उत्तरोत्तरपरिणामनागमवचनं तदधः, सम्यक् परियमति नियम एषोत्र । विशेषमासादयति , स्वरूपेण परिस्फुरतीत्यर्थः। तस्वतः शमनीयमिवाभिनवे, ज्वरोदये काल इति कृत्वा ॥४॥
स्खलु तत्वत एव यस्यैतदागमवचनं परिणमति सवाधिनेति-प्रतिषेधे, आगमवचनमार्षवचनं तदधस्तस्याधस्ताद्
कारी-अधिकारवान् भवत्यस्या-लोकोत्सरतत्वसंप्राप्त, पुद्गलपरावदिभ्यधिकसंसारस्य सम्यग् विषयविभागेन
शेषस्त्वनधिकारीति ॥ (पो०) ('भागम' (६) सोकर परिणमति न परिणमत्येवेत्यर्थः । नियम एष प्रस्तुतोऽत्र
'मागमवयणपरिणा' शब्दे द्वितीयभागे ८२ पृहे गतः।) प्रक्रमे शमनीयमिवौषधम् , अभिनवे ज्वरोदये प्रत्यप्रे-ज्वरप्रा.
कथं पुनः सदोघादनुष्ठानं परिपूर्ण भवतीत्याहदुर्भावे किमित्यकाल इति कृत्वा अप्रस्ताव इति कृत्वा ॥४॥
दशसंज्ञाविष्कम्भण-योगे सत्यविकलं खदो भवति । नागमवचनं तस्याधस्तात् परिणमतीत्युक्तं तदेव परहितनिरतस्य सदा, गम्भीरोदारभावस्य ॥१०॥ दर्शयति
दश च ताः संज्ञाश्च तासां विष्कम्भणं-यथाशक्तिनिरोधआगमदीपेऽध्यारो-पमण्डलं तत्वतोऽसदेव तथा । स्तयोगे-तत्संबन्धे सति तन्निरोधोत्साहे वा, अविकलंपश्यन्त्यपवादात्मक-मविषय इह मन्दधीनयनाः॥५॥ बखण्डम् , अदः-पतत्सदनुष्ठानं भवति परहितनिरतस्य परो श्रागमप्रदीपे अध्यारोपमण्डलम्-भ्रान्तिमण्डलम् -1 पकाराभिरतस्य,सदा-सर्वकालम् , गम्भीरोदारमावस्य गा. ध्यारोपो-भ्रान्तिस्तया मण्डलं मण्डलाकार दीपे, अपरे| म्भीर्योदार्ययुक्तमनसः॥१०॥ (षो०)।("सर्वशवचन" तु-भ्रान्तिसमूहम् , तस्वतः-परमार्थन, वस्तुवृत्त्या असदेवा- (११) इत्यादिश्लोकः 'आगमवयण' शब्बे द्वितीयमागे विद्यमानमेव, तथा तेन रूपेण तैमिरिकं दृश्येन प्रदीप- १२ पृष्ठे गतः।) स्योपवर्तितया पश्यन्ति दृष्टिदोषात् अपवादात्मकम् अपवाद
अध्यारोपादविधिसेवा दानादावित्युक्तं तद्विपर्ययेस्वरूपम् अविषये योऽपवादस्य कथंचिन्न विषयस्तस्मिन्नवि
पाहद्यमानमेव पश्यन्ति इह लोके मन्दधीनयनाः-मन्दबुद्धिच- विधिसेवादानादौ,सूत्रानुगता तु सा नियोगेन । खुषः । यथोक्तम्-" मयूरचन्द्रकाकारं, नीललोहितभासुरम् । गुरुपारतन्त्र्ययोगा-दौचित्याच्चैव सर्वत्र ॥१२॥ प्रपश्यन्ति प्रदीपादे-मण्डलं मन्दचक्षुषः ॥१॥"॥५॥ विधिसवा-आगमाभिमतन्यायसेवा, दानादी विषये, या यत पवागमदीपेऽध्यारोपमण्डलं तत्त्वतोऽसदेव
सूत्रानुगता तु आगमानुगता तु विधिसेवा, नियोगेन-नियमेन पश्यन्ति
गुरुपारतन्त्र्ययोगाद्-गुरुपरतन्त्रसंबन्धात् , औचित्याच्चैव तत एवाविधिसेवा, दानादौ तत्प्रसिद्धफल एव । अनौचित्यपरिहारेण सर्वत्र-दीनादावविशेषेण ॥१२॥ (पो०) तत्तत्त्वदृशामेषा, पापा कथमन्यथा भवति ॥६॥
("न्याया० (१३)" इत्यादिश्लोकः 'दाण' शब्दे चतुतत एव-अध्यारोपादेव श्रान्तेरेवेत्यर्थः । अध्यारोप-|
र्थभागे २४६० पृष्ठे गतः।) मण्डलदर्शनादेव वा प्रविधिसेवा-श्रविधेर्विधिविपर्यय
एवं महादानं दानं चाभिधाय देवार्चनमाहस्य सेवा-सेवन दानादौ विषये । श्रादिशब्दाच्छीलत
देवगुणपरिज्ञाना-त्तद्भावानुगतमुत्तमं विधिना । पोभावनापरिग्रहः । तत्प्रसिद्धफल एव-तस्मिनागमे प्रसिद्ध स्यादादरादियुक्तं , यत्तद्देवार्चनं चेष्टम् ॥१४॥ फलं वस्य दामादेस्तस्मिन् । तस्यागमस्य तत्त्वं-परमार्थस्तं | देवगुणपरिज्ञानात्-देवगुणानां घीतरागत्वादीनां परिवान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org