________________
लोभविजय
अभिधानराजेन्द्रः। लोभविजय-लोभविजय-पुं० । लोभोदयनिरोधे, उत्त० | लोमावहार-लोमावहार-पुं० । लोमान्यवहरन्ति येते सोमा२६ अ०।
वहाराः । लोमकर्त्तकेषु, प्रश्न० २ प्राथ० द्वार। लोभविजयफलम्
लोमाहार-लोमाहार-पुं० । शरीरपर्याप्त्युत्तरकालं बाहया लोभविजएणं भंते ! जीवे कि जणयइ १, लोहविज- त्वचा लोमभिराहारो लोमाहारः। माहारमेदे, सूत्र० २० एणं संतोसिमावं जणयइ लोभवेयणिजं कम्मं न बन्धइ | ३०। प्रव०। पुवबद्धं च कम्मं निञ्जरेइ ॥ ७० ॥
लोय-लोच-पुं० । हस्तेन केशलुञ्चने,पश्चा० १०वि०मा० ह भगवन् ! लोभविजयेन जीवः किं जनयति ?, गुरु-| म. (लोचकर्ममुहूर्तः ‘णक्खत्त' शब्दे चतुर्थभागे १७६२ राह-हे शिष्य ! लोभविजयेन जीवः सन्तोषिभावं स- पृष्ठे गतः।) (पर्युषणायां लोचकरणं 'पत्रुसवणाकप्प' न्तोषिणो भावः सन्तोषिभावस्तम् उत्पादयति लोभवेदनीयं| शब्दे पञ्चममागे २४७ पृष्ठे उक्तम् ।) कर्म न बध्नाति पूर्वनिबद्धं च कर्म निर्जरयति ॥ ७० ॥ लोयग-लोचक-न । विगुणे अने, यत्पुनरबादि खभावादेव उत्स० २६ अ०।
लुप्तमाहारगुणैरनुपेतं तल्लोचकं नाम । ० २ उ०। लोभसरणा-लोभसंज्ञा-स्त्री० । लोभोदयात्प्रधानभवकार- लोयग्ग-लोकान-न० । मोते, “लोयग्गं परमपयं मुत्ती सि. णाभिष्वङ्गपूर्विकासचित्तेतरद्रव्योत्पादनक्रियैव संज्ञायतेऽन-| द्धी सिवं च निव्वाणं" पाइ ना० २० गाथा । येति । भ०७श०८ उ० । स्था० लोभवेदनीयोदयतो ला-लोयण-लोचन-न। अवलोकने, दर्शने,शा०१०१० लसत्वेन लोभोदयालोभसवान्विता सचित्तेतरद्रव्यप्रार्थनेव
| उत्त० । नेत्रे, "अच्छी नयनं च लोणं नित्तं ।" पार ना. संज्ञायतेऽनयेति लोभसंझा । स्था० १० ठा० ३ उ० । सचित्तेतरव्यप्रार्थनायाम् , प्रशा०८ पद।
१११ गाथा । लोभा-लोभा-स्त्री० । लोभानुगतायां क्रियायाम् , आव०
लोयणविहाण-लोचनविधान-नालोचकरणे,पो०१विवा ३०। वाराणस्यामुदितोदयराजभार्यायाम् ,प्रा०चू०५०
लोयणा-लोचना-स्त्री० । उज्जयिन्यां देवलासुतराजभार्या
याम् , प्रा० चू०४०। लोभाणु-लोभानु-पुं० । लोभलक्षणकषायसूक्ष्मकिहिकाया
लोयबज्म-लोकबाह्य-त्रि० । बहिर्भूते, जनवर्जितेचा प्रश्न. म् , भ०५ श०७ उ०।
३आश्रद्वार। लोमि-लोभिन-त्रि० । लुब्धे, अनु।
लोयसार-लोकसार-१० । लोकप्रधाने,प्रश्न. ३ प्रामवार । लोम-लोम-न० । लुनाति, निलीयन्ते वा अस्मिन् यूका लोयाशी-लोकानी-सी०। बनस्पतिभेदे, प्रशा०१पद। इति लोमम् । कक्षादिजाते केशाकारे रोमास्ये द्रव्ये, प्र- लोयायार-लोकाचार-पुं०। प्राण्युपमर्दादिकपायहेतुके कोश्न०१ संवा द्वार ।
पादाने, येन पुनः पुनः संसारे जन्म भवति तथाभूतानुष्ठाने, लोमडिया-लोमडिका-स्त्री० । शिवायाम् , हा० १ श्रु०
प्राचा० १ श्रु० ३ ०१ उ०। १५०।
लोल-लोल-पुं० । चपले, मा० १श्रु० १ ० । स्था० । लोमपक्खि-लोमपचिन-पुं० । सारसराजहंसकाकवकादिके|
लोभे च । “लोला लालस-लोलुभ-उहर-संपडा बुद्धा।" पक्षिमेदे, सूत्र०२ भु० ३ ०। स्था० । प्रज्ञा ।
पाइ ना० ७५ गाथा । लम्पटे, शा०१७०८ मा रत्नसे किं तं लोमपक्खी', लोमपक्खी प्रखेगविहा परमत्ता, प्रभायां पृथिव्यां मध्यनरकेन्द्रकात्सीमन्तकात्पूर्वावलिकायां तं जहा-दंका कंकाजे यावचे तहप्पगारा। सेतं लोमपक्खी। नरकेन्द्रके, स्था०६ ठा० ३ उ०। “से किं तं लोमपक्खी ? लोमपक्खी भरोगविहा पराण-लोलंठिम-देशी-चाटुनि, दे० ना०७ वर्ग २२ गाथा । ता, तं जहा-टंका कंका कुरला बायसा चकवागा हं-लोलख-लोलन-न०। परतो लोलने, सूत्र. १९०५५०१ सा कलहंसा पोयहंसा रायहंसा प्रडा सेडीवडा बेलागया| उ०। भूमौ हस्ते वाऽवजया लोलयति, घ०३ अधिक। कोंचा सारसा मेसरा मयूरा सेवयगा गहरा पोडरिया कामासोला-बोलमध्य-पं०। रत्नप्रभायामतरस्यामावलिकाकामेयगा बंजुलागा तित्तिरा बट्टगा लावगा कपोया क-1 पिंजला पारेवया चिडगा वीसा कुक्कुडा सुगा बरहिगा
| यां नरकेन्द्रके, स्था०६०३० मयासलागा कोकिला सण्हावरणगमादी । सेतं लोमप-लोलावट्ट-लोलावत-पुरत्नप्रभायां पश्चिमायामावलिकाक्खी।" जी०१ प्रति०।
यां नरकेन्द्रके, स्था० ६ ठा० ३ उ०। लोमसिया-लोमसिका-स्त्री० । वल्लीभेदे, व्य०१ उ०। लोलावसिट्ट-लोलावशिष्ट-पुंगरत्नप्रभागाः पृथिव्याः पतिलोमहत्थ-लोमहस्त-पुं० । लोममयप्रमार्जनके, औ०। | णायामावलिकायां नरकेन्द्रके, स्था. ६ ठा०३७०। लोमहरिस-लोमहर्ष-पुं० । लुनाति निलीयन्ते वा तेषु यूका | लोलिक-लौल्य-नावाचल्ये, प्रश्न०३ माघ द्वार। इति लोमानि तेषां हों लोमहर्षः। रोमाश, उत्त०५०।लोलुभ-लोलुप-नि। खोमे, लुब्धे च । “लोला लालस शा० । रोमोमे, सूत्र. १ श्रु० २ ०२ उ०।
लोलुभ-उल्लेहड-लंपडा लुखा" बा०७५ गाथा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org