________________
(105) अभिधानराजेन्द्रः ।
लोगसार
लोगसार
मात्रान्तरात्मनः आकाशदेशस्य व्यापादनेन हिंसा, अपि तु शरीरात्मनः, तस्य हि यत्र कचित्स्वाधारं शरीरं नितदतिं तद्वयजीकरणमेव हिंसेति । उक्तं च"पधेन्द्रियासि त्रिविधं बलं च उच्हासनिःश्वासमधान्यवायुः । प्राणा दशैते भगवद्भिरुक्ला - स्तेषां वियोजीकरणं
द्विषयानुबन्धादीनि गृह्यन्ते तत ऊर्ध्वं श्रोतांसि - वैमानिकाङ्गनाऽभिलापेच्छा वैमानिकसुखनिदानं वा. अधोभवनपति सुखाभिलाषिता तिर्यग्व्यन्तरमनुष्यतिर्यग्यषयेच्छा, यदि वा प्रज्ञापकापेक्षभारनितम्बप्रपातोदकादीनि अधोऽपि श्वभ्रनदीकूलगुहालय
तु हिंसा ॥१॥ न च संसारस्यस्य सर्वथा अमुनादीनि तिर्यगध्यारामसभाऽऽवसादीनि प्राणिनां विष
योपभोगस्थानानि विविधमाहितानि प्रयोगचित्र साभ्यां स्वकर्म्मपरिणत्या वा जनितानि व्याहितानि एतानि व कर्मास्रवद्वाराणीति कृत्वा श्रोतांसीव श्रोतांसि भि श्व त्रिभिः प्रकारैरप्यन्येच पापोपादानहेतुभूतैः समप्राणिनामा सकिनु वा पश्यत इति त
9
त्वावाप्तिः, येनाकाशस्यैव विकारो न स्यात्, सर्वत्रैव च प्राण्युपमदचिकीर्षितायामात्मतुल्यता भावयितव्येत्येतदुत्तरसूत्रर्वर्शयितुमाह-त्वमपि नाम स एव यं प्रेपणा - दिना आशापयितव्यमिति मन्यसे तथा त्वमपि नाम स एव यं परितापयितव्यमिति मन्यसे एवं यं परिग्रडीतयमिति मन्यसे यमपद्रावयितव्यमिति मन्यसे अकस्मात्कर्मानुषङ्गात् कारणादेतानि श्रोतांसीयतोऽपरिपत्वमेव यथा भवतो ऽनिष्टापादनेन दुःखमुत्पद्यते एवम- ते, आगमेन सदा पराक्रमेया इति । स्थापीत्यर्थः, यदिवा-यं कार्यं हन्तव्यादितया ऽध्यवस्यसि तत्रानेकशो भवतोऽपि भावास्वमेवासी, एवं मृषावादादावण्यायोज्यम् । यदि नाम हन्तव्यघातकयोरुरुक्रमे रौयं ततः किमित्याह-' अम्बु रिति ऋजु मगुराः साधुरिति यावत् यशब्दोऽवधारणे, एतस्य हन्तव्यघातकेकत्वस्य प्रतियोधः प्रतिमेतत्प्रतिद्धं तेन जीवितुं शीतमस्येत्येतदिजयी साधुरेव तत्परिज्ञानेन जीवति मापर इत्युकं भवति (आचा०) ('सम्हा' इत्यादिसूत्राणि सव्याख्यानि 'आता' शब्दे द्वितीयभागे २०० पृष्ठे गतानि । ) अवधा च किं कुर्यादित्याह
तु हा इत्थ विरमित्र वेयवी, विणइत्तु सोय निक्खम्म एसमहं कम्मा जागड़ पासइ पडिलेहाए नावर्कखइ इह आगई गई परिन्नाय । ( सू० १६६ )
"
"
--
रागद्वेषकषायविषयावर्त्त कर्मबन्धावर्त्त वा तुशब्दः पुनः शब्दार्थे, भावाच पुनरुत्प्रेक्ष्य अम-अस्मिन् भाबाव विषयरूपे वेदविद्-श्रागमविद् रिमेद्-ग्रामचद्वारनिरोधं विदध्यात् पाठान्तरं या “ विवेगं किट्टर बेदी " आवद्वारनिरोधेन तज्जनितकम्मविवेकम्-प्र आप कीर्तयति प्रतिपादयति वेदविदिति । खवारनिरोधेन च यत्स्यात्तदाह-स्रोतः-- श्रान्नवद्वार तांद्रेनेतुम अपने निष्कस्यज्य इति प्रस्तुतार्थस्य वायश्यमावित्यादेव इति प्रत्यक्षवाचिना - र्वनाम्नोक्लो यः कश्विदित्यर्थः महान् महापुरुषः अतिशपिककर्म्मविधायी, एवम्भूतकिपिशिए स्वादिति द संपति अम्मास्य कर्म विद्यत इत्यम्मी
निदेसं नाइवट्टेज मेहाची सुपाडिले दिया सवओो सब्दपणा सम्मं समभियाय, इह धारामो परिव्वए सिट्ठि यी वीरे आगमेण सया परक्कमे । ( सू० १६८ )
निर्दिश्यत इति निर्देश तीर्थकरापदशस्तं नातिय मेधायी मर्यादावानिति । किं कृत्वा निर्देशनतेत्यत आह-मुण्डु प्रत्युपेक्ष्य हेयोपादेयतया तीर्थकवादान् सवश्वा च सर्वतः सर्वैः प्रकारव्यक्षेत्रकालभावरूपे सर्वात्मना सामान्यविशेषात्मकतया पदाधन पर्यालोच्य सह सन्मत्यादित्रिकेण परिच्छिद्य सदाऽऽ चार्यनिर्देशवर्ती तीर्थिकप्रवादनिराकरणं कुर्यात् किं चकृत्येत्यत आह-सम्यगेव स्वपरतीर्थिकवादान् समभिशाय-- बुड्ढा ततो निराकरणं कुर्यात् । किं च-ह-अस्मिन् मनुष्यलोके आरमारामो रतिरित्यर्थः स चारामः परमार्थचिन्तायामात्यन्तिकैकान्तिकरतिरूपः संयमः तमासेयमपरिश्या परिक्षाच आलीनो गुप्ता परिवजेत्संयमानुष्ठाने विहरेत् किभूत इत्याह-निष्ठितो-मोक्षस्तेनार्थी, यदि वा निष्ठितः परिसमाप्तः श्रर्थः- प्रयोजनं यस्य स निष्ठितार्थः पौराः कर्म्मविदारण सहिष्णुः सन् श्रगसेन - सर्वशप्रणीताचारादिना सदा सर्वकालम् परा*मेथाः कर्मरिपून् प्रति मोक्षाध्वनि वा गच्छेः । इतिःअधिकारपरिसमाप्ती ब्रवीमीति पूर्ववत् ।
किम पुनः पौनःपुन्येनोपदेशाममित्याह-उड्डुं सोया अहे सोया, तिरियं सोया वियाहिया । एए सोया व अक्खाया, जेहि संगति पासह ॥ १ ॥ श्रोतांसि द्वाराणि तानि च प्रतिययाभ्यासा
तन्निराकरणे च यत्स्यात्तदाहअचर जाईमरणस्स व विक्खावर सच्चे स रा नियति, तक्का जत्थ न विज्जह, मई तत्थ न गाहिया, ओए, श्रद्वाणस्स खेयने, से न दीहे न इस्से न बट्टे न तसे न चउरंसे न परिमंडले न किराहे न नीले न लोहिए न हालिदे न सुने
|
Jain Education International
1
देवचाच धातिकविपक्षितम् भाषा जानाति विशेषतः पश्यति च सामान्यतः सर्वाश्च लब्धयो विशेषोपयुक्तस्य भवन्तीत्यतः पूर्व जानाति पश्चात पश्यति । अनेन च ऋमोपयोग श्राविष्कृतः स चोत्पन्नदिव्यज्ञान स्त्रैलोक्यलला मचूडामणिः सुरासुरनरेन्द्रक पूज्यः संसारार्णवपारवतीं चितिषेधः सन् किं कुर्यादित्याहस हि ज्ञातशेयः सुरासुरनरोपहितां पूजामुपलभ्य कृत्रिमामनित्यामसा सोपाधिकां च प्रत्युपेत्य पर्या सोग्य पीकविजय जगतसुखनिःस्पृहतया तां नाकाकृति भितीति किं अस्मिन् मनुष्यलोके व्यवस्थितः सन् उत्पन्नज्ञानः प्राणिनामागतिं गति व संसारभ्रमणं तत्कारणं च परिक्ष्या ज्ञात्वा प्रत्यास्थानपरिक्षा निराकरोति ।
For Private & Personal Use Only
"
www.jainelibrary.org