________________
खोगसार अभिधानराजेन्द्रः।
लोगहिय न सुरभिमंधेन दुरभिगंधे न तित्ते न कडुए न कसाए न | कहा, न कहोऽरुहः, कर्मबीजाभावादपुनर्भावीत्यर्थः, अंबिले न महरे न करखडे न मउए न गरुए न ल
न पुनर्यथा शाक्यानां दर्शननिकारतो मुक्तात्मनोऽपि पु
नर्भवोपादानमिति । उक्नं च-"दग्धेन्धनः पुनरुपैति भहुए न उण्हे न निद्वे न लुक्खे न काऊ न रुहे न
वं प्रमथ्य , निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वमंगे न इत्थी न पुरिसे न अनहा परिने सने उव
यंकृतभवश्व परार्थशूर-स्त्वच्छासनप्रतिहतेष्विह मोहराज्यमा न विजए , अरूवी सत्ता , अपयस्स पयं नs- म् ॥१॥" तथा च-न विद्यते सङ्गोऽमूर्तत्वाचस्य स तथि। (सू०-१७०)
था , तथा न स्त्री न पुरुषो नान्यथेति-न नपुंसकः, के
वलं सर्वैरात्मप्रदेशैः परिः-समन्ताद्विशेषतो जानातीति अन्येति-प्रतिक्रामति जातिश्च मरणं च जातिमरणं
परिक्षः, तथा सामान्यातः सम्यग्जानाति-पश्यतीति संबः, नम्य ' वट्टममा ति पन्थानम्-मार्गम् उपादानं कम्मेंति यावत , तदत्यति-अशेषकर्मक्षयं विधते , तत्क्षया
शानदर्शनयुक्त इत्यर्थः, यदि नाम-स्वरूपतो न ज्ञायते कि गुम्मः स्यादिस्याह-विविधम्-अनेकप्रकारं प्रधान
मुक्तात्मा तथाऽव्युपमाद्वारेगादित्यगतिरिव शायत एव इति पुरुषाधतयाऽऽरब्धशास्त्रार्थतया तप संयमानुष्ठानार्थत्वेन
चेत्, तन्न, यत पाह-उपमीयते सादृश्यात् परिच्छिद्यते यया । व्याख्यातो मोन:---अशेषकर्मक्षयलक्षणो विशिष्टाकाशन
सोपमा-तुल्यता सा मुक्तात्मनस्तपक्षानसुखयोर्वा न विद्यते , देशाच्या चा तत्र रतो-व्याख्यातरतः, श्रात्यन्ति कैका
लोकातिगत्वात्तेषाम् , कुत एतदिति चेदाह-तेषां मुक्तारमनां न्तिकाना बाधसुखक्षारिकशानदर्शनसंपतोऽनन्तमापे का
या सत्ता सा अरूपिणी, अरूपित्वं च दीर्घादिप्रतिषेधेन लतिरले । किम्मत दांत ने तत्र शब्दानां प्रवृ
प्रतिपादितमेव । किंच-न विद्यते पदम्-अवस्थाविशेषो तः नन्द या कावस्थास्त शस्रभिधीयेत -
यस्य सोऽपदः, तस्य पद्यते-गम्यते येनार्थस्तत्पदम्-अभिहोनापारमिता-सई-निरन शेषाः स्वरा-ध्वनय
धानं तश्च नास्ति-न विद्यते, वाच्यविशेषाभावात्। स्तम्माएकरवाते नधान्यवाचकसम्बनो न प्रवन्ते , त- तथाहि-योऽभिधीयते स शब्दरूपगन्धरसस्पर्शान्यतरविशेशाह न पर्नमाना रूपरमगन्धस्पर्शानामन्यतमे षेणाभिधीयते, तस्य च तदभाव इत्येतदर्शयितुमाह-यदि विशेष सङ्केतकालगृहीते तनन्ये या प्रवर्तेरन् , न चैत- वा-दीर्घ इत्यादिना रूपादिविशेषनिराकरणं कृतम्। हतु तत्र शादादीनां वृत्तिनिमित्तमस्ति, भातः शब्दानभिधे- सत्सामान्यनिराकरणं कर्तुकाम पाह
नावति । न केवलं शब्दानामधेया, उत्प्रेक्षणी-1 सेन सद्दे न रूवे न गंधे न रसे न फासे, इव सि यापिन सम्भवतीत्याह-सम्भवत्पदार्थविशेषास्तित्वाध्य वमायः, ऊहस्तर्क:--एवमेवं चैतत्स्यात् , स च यत्र न
बेमि । (सू०१७१) विद्यते ततः शब्दानां कुतः प्रवृत्तिः स्यात् ?। किमिति स-मुक्तात्मा न शब्दरूपःन रूपात्मा न गन्धःम रसान स्पर्श नत्र तकाभाव इति चेदाह-मननं मतिः--मनसो व्या- इत्येतावन्त एव वस्तुनो भेदाः स्युः, तत्प्रतिषेधाच्च भापर: पारः पदार्थचिन्ता सौत्पत्तिक्यादिका चतुर्विधाऽपि म- कश्चिद्विशेषः सम्भाव्यते येनासौ व्यपदिश्यतेति भावार्थः । तिस्तत्र न ग्राहिका, मोक्षावस्थायाः सकलविकल्पाती- इतिरधिकारपरिसमाप्ती, ब्रवीमिति पूर्ववत् । प्राचा०१४० तत्वात् , तत्र च मोक्षे काशसमन्वितस्य गमनमाहो- ५० ६ उ० । श्विनिष्कर्मणः ? , न तत्र कर्मसमन्वितस्य गमनमस्ती-| लोगसारत्थ-लोकसारार्थ-पुं० । त्रैलोक्यप्रधानविजये, ०२ स्येतदर्शयितुमाह-ओजः-एकोऽशेषमलकलकाङ्करहितः, किं चन विद्यते प्रतिष्ठानमौदारिकशरीरादेः कर्मणो वा य-लोगसिद्धिवासि-लोकसिद्धिवासिन-पुंज चतुर्दशरज्ज्वात्मके प्र सोऽप्रतिष्ठानो-मोक्षस्तस्य खेदो-निपुणो, यदि वाअप्रतिष्ठानो नरकस्तत्र स्थित्यादिपरिक्षानतया खेदशः ,
लोकान्ते या सिद्धिः प्रशस्तक्षेत्ररूपा तद्वासिनाईषत्माग्भारालोकनाडिपर्यन्तपरिक्षानावेदनेन च समस्तलोकखेदाता
वासिषु सिद्धेषु, पं० सू०५ सूत्र । श्रावेदिता भवति । सर्वस्वरनिवर्तनं च येनाभिप्रायेणो- लोगासरा-लोक
लोगसिरी-लोकश्री-स्त्री० । स्वनामख्याते ज्योतिष्कन्थे. क्लवांस्तमभिप्रायमाविष्कुर्वनाह-सा-परमपदाध्यासी लोका- स्था०६ ठा० ३ उ०। न्तकोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्तः संस्था-लोगहिय-लोकहित-पुं० । लोकस्यैकेन्द्रियादिप्राणिगणस्य नमाश्रित्य-न दी? न इस्वो न वृत्तो न व्यस्रो न चतु- हित आत्यन्तिकतनताप्रकर्षप्ररूपणेनानकलवृत्तिलोकहिरस्रो न परिमण्डलो, वर्णमाश्रित्य-न कृष्णो न नीलोन
तः। स०१ सम । लोकहितेभ्यः 'ह लोकशब्देन सकल लोहितो न हारिद्रो न शुक्लो, गन्धमाश्रित्य--न सुरभि
एव सांव्यवहारिकादिभेदभिन्नः प्राणिवनों प्रद्यते सही गम्धो न दुरभिगन्धो, रसमश्रित्य-न तिलो न कटुको सम्यग्दर्शनप्ररूपणरक्षमा योगेन हितो लोकहितः । १२ न करायो नाम्लो न मधुरः, स्पर्शमाश्रित्य-न कर्कशो न | স্নাঘ। । লীগ থাকলাঙ্গ সাক্ষাখস্কमृदुन लघुर्न गुरुन शीतो नोष्णो न स्निग्धो न रूक्षो, 'न का स्य वा हितोपदेशेन पर पलया हितो लोकहितः। ॐ इत्यनेन लेश्या गृहीता, यदि या--न कायवान् यथा वे- जीवानां हितकार. प
क्षिा ! rExarस्तिम-1 एव मामा कायमपरे सीसा- कल्प लोकानमाल.ary agram केशा अनुप्रविशन्ति आदित्यरममय इवांशुमन्तमिति , को गाते पञ्चायतको
40 तथा न कहः 'रुह बीजजन्मनि प्रारीवेच' रोहतीति। श्रावण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org