________________
(७४१) लोगसला अभिधानराजेन्द्रः।
लोगहार लोकसंज्ञोज्झितः साधुः, परब्रह्मसमाधिमान् ।
अर्थार्थम् अर्थाद्वा अर्थः-प्रयोजनं धम्मार्थकामरूपम् ,कसुखमास्ते गतद्रोह- ममतामत्सरज्वरः ॥ ८॥
मणि ल्यब्लोपे पञ्चमी, अर्थमुद्दिश्य-प्रयोजनमुत्प्रेक्ष्य लोकेति-साधुः-परमात्मसाधनोद्यतः, सुखम् श्रास्ते-ति
प्राणिनो घातयन्ति, तथाहि-धर्मनिमित्तं शौचार्थ पृ
थिवीकार्य समारभन्ते, अर्थार्थ कृष्यादि कुर्वन्ति, काष्टति, कथंभूतः साधुः ? लोकसंशोज्झितः-लोकसंशारहितः,
मार्थमाभरणादि, एवं शेषेष्वपि कायेषु यथायोग वापुनःकिंभूतः ? परब्रह्मणः-शुद्धात्मस्वरूपस्य समाधिः-स्वा
च्यम् , अनर्थाद्वा-प्रयोजनमनुद्दिश्यैव तच्छीलतयैव सस्थ्यं तद्वान्-तन्मयः, आत्मज्ञानानन्दमग्नः, पुनः कथंभूतः ?
गयाद्याः प्राण्युपघातकारिणीः क्रियाः कुर्वन्ति, तदेवमगतः-नष्टः द्रोहः-मोषणशीलो ममता परभावेषु ममका
र्थादनाद्वा प्राणिनो हत्वा एतेष्वेव षड्जीवनिकायरता, मत्सरः-अहंकारः एव ज्वरः-तापो यस्य स, इत्यनेन
स्थानेषु विविधम्-अनेकप्रकारं सूक्ष्मबादरपर्याप्तकापर्याप्तकषायकालुष्यरहितः स्वात्मारामः स्वात्मशानी तत्त्वानुभवयुक्तो मुनिः सुखं तिष्ठति । लोकसंशात्यागेन स्वरूपयो
कादिभेदेन तानेकेन्द्रियादीन् प्राणिनस्तदुपघातकारिणः
परामृशन्ति, तान् प्रपीड्य तेष्वेवानेकश उत्पद्यन्त इति गभोगसुखमग्ना निर्ग्रन्था औदयिकमिन्द्रियसुखं दह्यमानस्वगृहप्रकाशवद् मन्यन्ते न सुखमस्ति ॥८॥ इति व्याख्यातं
यावत् , यदिवा-तत्षदजीवनिकायबाधाऽवाप्तं कर्मे तेलोकसंशात्यागाष्टकम् ॥अष्ट०२३अष्ट०॥ लोकस्य-गृहस्थलो
ध्वेव कायेत्पद्य ते तैस्तैः प्रकारैरुदीर्ण विपरामृशन्तिकस्य , संशानं-संज्ञा । विषयाभिष्वङ्गजनितसुखच्छायाम् ,
अनुभवन्तीति । नागार्जुनीयास्तु पठन्ति-"जावंति के आचा०१ श्रु०२ १०६ उ० । विषयपिपासायाम् , आचा०
लोए छक्कायवहं समारभंति अटाए अणटाए वा"इत्यादि १ श्रु०३ १०१ उ०।
गतार्थम् , स्याद्-असौ किमर्थमेवंविधानि कर्माणि कुरुते लोगसपाहय-लोकसंज्ञाहत-पुं०। लोकसंशाव्याकुले, अष्ट. पान्यस्य कायगतस्य विपच्यन्ते , तदुच्यते • गुरू से
कामा''से' तस्य-अपरमार्थविदः काम्यन्त इति कामाः लोगसहावभावणा-लोकस्वभावभावना-स्त्री० । लोकस्वभा. शब्दादयस्ते गुरवो दुस्त्यजत्वात् , कामा पल्पसत्त्वैरनवपरिचिन्तने, ध० ३ अधिक । प्रव०। (लोकस्वभावभावना
वाप्तपुण्योपचयैरुलचयितुं दुष्करमित्यतस्तदर्थ कायेषु प्र'भावणा' शब्दे पञ्चमभागे १५०६ पृष्ठे गता।)
वर्त्तते , तत्प्रवृत्तौ च पापोपचयस्तदुपचयाच यत्स्यात्तदा
ह-ततः-पहजीवनिकायविपरामशात परमकामगुरुलोगसार-लोकसार-पुं० । चतुर्दशरज्ज्वात्मकस्य लोकस्य
त्वाच्चासी मरण मार:-श्रायुषः क्षयस्तस्यान्तवर्तते, परमार्थे, प्राचा०१ श्रु०५१०१ उ.।
मृतस्य च पुनर्जन्म जन्मनि चावश्यभावी मृत्युरेव जन्मअपरापसारप्रकर्षगतिरस्तीति दर्शयन्नुपक्षेपमाह- मरणात् संसारोदन्वति मज्जनोन्मज्जनरूपाण मुच्यते । लोगस्स उ को सारो, तस्स य सारस्स को हवइ सारो। ततः किमपरमित्याह-'जो से. इत्यादि, यतोऽसौ तस्स य सारोसारं, जइ जाणसि पुच्छिो साह ।।२४४॥
मृत्योरम्तस्ततोऽसौ दूरे परमपदोपायात् बानादित्रयात् लोगस्य-चतुर्दशरज्ज्वात्मकस्य कः सारः ? , तस्यापि
तत्कार्याद्वा मोक्षाद् , यदि वा-सुखार्थी कामात्र परित्यसारस्य कोऽपरः सारः ?, तस्यापि सारसारस्य सारं यदि
जति, तदपरित्यागे च मारान्तर्वर्ती, यत्तश्च मारान्तर्वर्ती जानासि ततः पृष्टो मया कथयेति गाथार्थः।
ततो जातिजरामरणरोगशोकाभिभूतत्वादसौ सुखाद रे। प्रश्नप्रतिवचनार्थमाह
यस्मादसौ कामगुरुस्तद्गुरुत्वान्मारान्तर्वी तदन्तलोगस्स सारधम्मो, धम्म पि य नाणसारियं विति।
वर्तित्वात्किम्भूतो भवतीत्यत आह-नेव से' इत्यादि,
नैवासौ विषयसुखस्यान्तर्वर्तते, तदभिलाषापरित्यागाच्च नाणं संजमसारं, संजमसारं च निव्वाणं ॥२५॥
नैवासौ दूरे, यदि वा-यस्य गुरवः कामाः स किं समस्तस्याऽपि लोकस्य तावद्धर्मः सारः, धर्ममपि सा
कर्मणोऽन्तर्बहिर्वेति प्रश्नावसरे सत्याइ-सेव से'स्यादि, नसारं बुबते, मानमपि संयमसारं संयमस्यापि सारभूतं
नेवासौ कर्मणोऽन्तः-मध्ये भिषग्रन्थित्वात्संभाषितावश्यमानिर्वाणमिति गाथार्थः।
विकर्मक्षयोपपत्तेः, माप्यसौ दूरे देशोनकोटीकोटिकर्मउक्नो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे स्थितिकत्वात् , चारित्रावाप्तावपि नैवान्त व चतुरे इत्येसूत्रमुच्चारयितव्यम् , तदम्
तच्छक्यते बनुम् , पूर्वोक्लादेव कारणादिति । अथवा-येने पार्वती केयावंती लोयंसि विपरामसंति अढाए - दं प्राणायि किमसावन्तर्भूतः संसारस्याहोस्विबहिर्वर्तते पट्टाए, एएसु चेव विपरामुसंति, गुरु से कामा,
इत्याशङ्कयाह--णेव से' इत्यादि, नैवासौ संसारान्तः तो से मारते, जो से मारते तो से दरे, नेव
घातिकर्मक्षयात्, नापि दरे अद्यापि, भवोपप्राहिकर्मससे अंतो नेव दरे। (सू०-१४१)
दावादिति। 'पावन्ती' ति यावन्तो जीवा मनुष्या असंयता वा | यो हि मिन्नग्रन्थिको दुरापावाप्तसम्यक्त्वः संसारारास्युः, 'के आवंति ' ति केचन लोके चतुर्दशरज्ज्वा -1 तीयतीरवी स किमध्यवसायी स्यादित्याहरमके गृहस्थान्यतीर्थिकलोके वा षड्जीवनिकायान् श्रा
से पासइ फुसियमिव कुसग्गे पणुन निवइयं वाएरम्भप्रवृत्ता विविधम्-अनेकप्रकारम् विषयाभिलाषित-| या परामृशन्ति-उपतापयन्ति , दण्डकशाताडनादिभिर्घात
रियं एवं बालस्स जीवियं मंदस्स अवियाणभो, यन्तीत्यर्थः, किमर्थ विपरामृशन्तीति दर्शयति-अर्थाय- | राई कम्माई पाले पकुवमाणे तेण दुक्खेण हे
२८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org