________________
बोगसला
लोगवा - लोकसंज्ञा-खा० मतिज्ञानावरण कर्मक्षयोपशमनात् शब्दाद्यर्थगोचरायां सामान्यावबोधक्रियायाम्, प्रशा० १० पद लोकलच्छन्दयतिविकल्परूपा लौकिकाचरिता, यथा- न सम्यनपत्यस्य लोकाः, श्वानो-पक्षाः विमा देवाः, काकाः - पितामहाः । श्राचा० १ ० १ ० १ उ० । अथ निर्वेदी जीवः मोक्षसाधनोद्यमवर्ती लोकसंज्ञायां न तिलोवा हि धर्मसाधनम्याधातकरा प्रास्याज्या इति, तदुपदेशक लोकसंज्ञात्यावाहक विस्तार्यते । लोका, सप्तविधः – नाम लोकः - शब्दालापरूपः, स्थापनालोकःअक्षरः, लोकनालियन्त्रन्यासरूपः रुच्यजीवाजीवात्मक:द्रव्यलोकः, ऊर्ध्वाधस्तियैग्लक्षणः- क्षेत्रलोकः, समयावल्यादिकालपरिमाणलक्षणः - काललोकः, नरनारकादिचतुर्गतिरूपः-भवलोकः, श्रीदधिकादिभावपरिणामः भावलोकः द्रव्यगुणपर्यायपरिणमनरूपः पर्यय लोकः । इदं च सर्वमपि आवश्यक निर्युक्रितो हेयम्। अथवा द्रव्यलोकः संसाररूपः भ्रमशस्तभावलोकः- परभावैकत्वजीवसमूहः अत्रभवतोकाप्रशस्तभावलोकस्य संज्ञा त्याज्या, लोकसंज्ञा च नयससकेन धर्माधिभिः परिहरणीया
प्राप्तः षष्ठं गुखस्थानं
भवदुर्गाद्रिलङ्घनम् ॥
लोकसंज्ञारतो न स्यान्, मुनिर्लोकोत्तरस्थितिः ॥ १ ॥ प्राप्त इति- मुनिः संयमी आनवविरतः षष्ठम् -सविर तिलक्षणं प्रमत्ताख्यं प्राप्तः, लोकसंज्ञा-लोकैः कृतं तत्कर्त्तव्यम् गतानुगतिकतानीतिरित्यत्र रतः - रागी गृहीतमहः न स्यात्, लोके हतं तदेव करणीयम् इति मति निवार्य आत्मसाधनोपायरतः स्यात् । किभूतं गुणस्थानम् ? भवः संसारः स एव दुर्गाद्रिः विषमपर्वतः तस्य लङ्घनम् किं विशिष्टः मुनिः १ लोकोत्तरस्थितिः-लोकाती तमर्यादया स्थितः, लोको हि विषयाभिलाषी मुनिः- निष्कामः, लोकः पुद्गल संपज्ज्येष्ठत्वमानी मुनिशनादिसंपदा श्रेष्ठः, अतः किल लोकसंज्ञया किं तेषाम् ? ॥ १ ॥
यथा चिन्तामणि दत्ते, बठरो बदरीफलैः । हा जहाति सद्धर्म, तथैव जनरञ्जनैः ॥ २ ॥ यथा विन्तमणिमिति - यथा येन प्रकारेण कचित् पठःमूर्खः बदरीफलैः चिन्तामणि दत्ते; तथैव मूढः जनरञ्जनैःलोकलाघाभिलाषैः सद्धर्म द्रव्याचरणतत्त्वानुभवलक्षणं 'हा' इति जाति-त्यजति इत्यनेन जनभक्तिअववाहात्यागादिकं परा पूजादिना हारयति । उक्रं च"त्वतः सुदुष्पमिदं मयातं रमयं भूरिभवभ्रमेण प्रमादनिद्रावशतो गर्त तत् कस्याप्रतो नायक पूत्करोमि ॥ १॥ बैराम्पर परवचनाय धर्मोपदेशो जनरञ्जनाय बादाय विद्याध्ययनं च मेऽभूत्कियद् मुळे हास्यकरं स्वमीश ! ॥ २ ॥ लोकसंज्ञामयानद्या - मनुस्रोतोऽनुगा न के । प्रतिस्रोतोऽनुगस्त्वेको, राजहंसो महामुनिः ॥ ३ ॥ लोकसंति-लोकसंज्ञा-लोकरीतिरूपा महानदी - स्याः स्रोत प्रवाह तस्य अनुगाः अनुयायिनः के म भवन्ति अनेके इत्यर्थः तत्र प्रतिस्रोतोऽनुगः ससुखप्रवाहचारी तु एक एव महामुनिः मःअनामा इति तेन सोफा पडवो जांवा, नि
Jain Education International
( ७४० ). अभिधानराजेन्द्रः ।
"
و
3
"
लोग समा ग्रन्थः स्फुरद्रत्नत्रयसाधनोद्यतः स एव स्वरूपानुगामी । उक्रं च दशवेकालिके अशुसोयपिडिए बहुजम्मि पडिलोयलद्धलक्खेणं । पडिसोयमेव श्रप्पा, दायध्वो होड कामेण ॥ १ ॥ श्रणुसोयसुहो लोगो, पडिसोश्रो श्रासमो सुविइयां । अणुसोश्रो संसारो, पडिसोश्रो तस्स उत्तारा ॥ २ ॥ " तेन मुनिर्लोकसंज्ञानुयायी न स्यात् ॥ ३ ॥
लोकमालम्व्य कर्त्तव्यं कृतं बहुभिरेव चेत् ।
तदा मिध्याशां धर्मो, न त्याज्यः स्यात्कदाचन ॥४॥ लोकमिति चेत् यदि यद्बहुभिः कृतं तत् कर्त्तव्ये लोकमालम्ब्य एवं क्रियते तदा मिथ्यादृशां धर्मः कदाचन कदापि न त्याज्यः स्यात्, तच्च बहुभिः क्रियमाणत्वात् स्वेच्छाचरण लोको बहुतः यतः - अनार्येभ्यः आर्याः स्लोकाः, आर्येभ्यः जनावारा स्तोका, जैनाचारवर्तिषु जैनपरिगतिपरिणताः स्तोकाः, अतः बहुलोकानुयायी न भवनीयमिति ॥ ४ ॥
श्रेयोऽर्थिनो हि भूयांसो, लोके लोकोत्तरे न च । स्तोका हि रत्नणिजः स्तीकाथ स्वात्मसाधकाः ॥४॥ श्रेयोऽर्थिनो हि भूयांस इति लोके - बाह्यप्रवाहे थेयोऽर्थिनः धनस्वजनमुपनयनतनुकल्या शार्थिनः भूत-प्रचुराः सन्ति च पुन: लोकोत्तरे अमृत-मस्पभाषाविभवलये प्रवर्तमानाः न च नैवेति दीनिनिश्चितम् रत्नवणिजः स्तोकाः, तथा च-- पुनः स्वात्मसाधकाःस्व श्रात्मा तस्य साधकाः निरावरणाय निष्पादकाः स्तोका इति ॥ ५ ॥
लोकसंज्ञाहता हन्त !, नीचैर्गमनदर्शनैः । शंसयन्ति स्वसत्याग- मर्मपातमहाव्यथाम् ।। ६ ।। लोकसंतित इति वेदे लोकशाढता-सोफसंज्ञाव्याकुलाः श्रीवेर्गमनदर्शनै: वकीभूतशरीर भूम्यस्तरा गमनस्य दर्शने, स्वसत्यागमघात महाव्यस्य यः सत्यागः जैनवृत्तित्यागः स च लोकरञ्जनाध्यवसायलेन मर्मणि घातं लभते तस्य घातस्य महाव्यथाम्महापीडां यन्तिापयन्ति • वयं पीडितेन वक्रशरीरा भवामः इति शंसयन्ति -- कथयन्ति वेति उत्प्रेक्षा, लोकोक्तिमिति त्यागवन्तो जीवा आत्मस्वरूपघातका इति ॥ ६ ॥
आत्मसाधिकसद्धर्म-सिद्धी किं लोकयात्रा है।
तत्र प्रसन्नचन्द्रश्च भरतश्च निदर्शनम् ॥ ७ ॥ श्रात्मेति-- हे उत्तम ! श्रात्मसाक्षिकाः - आत्मा एव साक्षिकः आत्मसाक्षिकः, स वासी सत्-शोभनः धर्मः, तस्य सिद्धी- निष्पती सोकयात्रया कि न किमपि लोकानां ज्ञानेन किमित्यर्थः तत्र प्रसचन्द्रः पुनः भरत इति निदर्शनं दृशन्तः सति द्रव्यलि कार्यस र्गे प्रसन्नचन्द्रस्य नरकगतिबन्धः, असति लिङ्ग मोहकलाफ़ेतिभूतवनिताच्यूड परिवृतोऽपि भरतः साफसंप्राप्तात्मसाक्षिकत्येकत्वरूपधर्मपरितः केवलं प्राप इति आत्मसाक्षिको धर्म-धर्म इति रान्तः, अतः आत्मसाक्षिक एव धर्मः करणीय इति ॥ ७ ॥
For Private & Personal Use Only
www.jainelibrary.org