________________
लोग विजय
66
1
35
पैर्वा ततः पार्श्वखादिभियोत्सर्ग रचिभिवभावितम् कालतो- दुष्पमादिकं कालं दुर्लभद्रव्यकालं वा, भावतो - श्रर द्विप्रमध्यस्थभावापन्नमेवं पर्यालोच्य यथा यथा श्रसौ बुध्यते तथा तथा धर्मकथा कार्यों, एवमसौ धर्मकथायोग्यः परस्य त्वधिकार एव नास्तीति । उक्तं च“जो लम्हेउ मम्मि चागमिश्री मो सिद्धंतविराह ॥ य एवं धर्मकथाविधिज्ञः स एव प्रशस्त इत्याह च- एस इत्यादि यदि पुरुषारवतो धर्मकथासमष्टिर्विधिः श्रोतृविवेचकः एषः - अनन्तरोक्को वीरः - कर्म्मविदारकः प्रशंसितः श्लाघितः । किंभूतश्च यो भवतीत्याहजे जे इत्यादि यो प्रकारेण कर्मणा स्नेहनगादिना वा बढानां जन्तूनां प्रतिमोचकः धम्मंकथोप देशदानादिना स व तीर्थकघर आवादियों यथो
6
"
•
"
"
1
धर्मकथाविधि इति । क्व पुनर्व्यवस्थितान् जन्तून् मोचयतीत्याह -' उड्डुं ' इत्यादि, ऊर्द्ध-ज्योतिष्कादीन् श्रधोभवनपत्यादीन् तिर्यक्षु - मनुष्यादीनिति । किं न से सब इत्यादि, 6 स इति पीरो प्रतिमोचकः सर्वतः सर्वकालं सर्वपरिक्षा विविधयाऽपि चरितं शीसमस्येति सर्वपरिक्षाचारी - विशिष्टज्ञानान्वितः सर्वसेव चारित्रोतो वास एवंभूतः के गुणमयामोतीत्याहन लिप्यत्यादि न लिप्यते नायगुरख्यते केन ? चणपदेन - हिंसास्पदेन प्राण्युपमर्दजनितेन ' क्षणु हिंसायामित्यस्यैतद्रूपम्। कोऽसी ? वीर इति । किमेतायदेव वीरलक्षणमुतान्यदप्यस्तीत्याह -' से मेहावी त्यादि स मेधावी बुद्धिमान् यः अगोद्घातनस्य वेदसः अत्यनेन जन्तुगणवतुर्गतिकं संसारमित्यर्थकर्म तस्य उत्- प्रावल्येन घातनम् अपनयनं तस्य तत्र वा खेदो - निपुणः इह हि कर्म्मक्षपणोद्यतानां मुमुक्षूणां यः कर्म्मविधिः स मेधावी कुशलो पीर इत्युक्रं भवति किं चान्यत्' जे यइत्यादि यश्च प्रकृतिस्थि न्यनुभागप्रदेशरूपस्य चतुर्विधस्यापि बन्धस्य यः प्रमोदः तदुपायो वा तमन्वेष्टुं मृगयितुं शीलमस्येत्यन्वेषी, यश्चेवम्भूतः स वीरो मेधावी खेदश इति पूर्वेण सम्बन्धः, 'असोद्घातनस्य वेद' इत्यनेन मूलोत्तमकृति मेनिनस्य योगनिमितायातस्य रूपावस्थितिकस्य कर्मणो यध्यमानावस्थां स्पृनिधननाति तदपनयनोपार्य च येतीत्येततिम् अनेन चापनयनानुष्ठानमिति न पुनकदोषानुषङ्गः प्रजति । स्थादेतत्-योऽयमहोद्यातनस्य दोबन्धमाषको वाऽभिहितः स किं द्मस्थ ग्राहोस्थित केवली ? केयलिनो यथोक्रविशेषणास भयाच्झस्थग्रहणम्, केर्यासनस्तर्हि का वाति, उ कुले इत्यादि चाचा० ) ( श्रारम्मविषयः प्रारंभ" शब्दे २ भागे ३७२ पृष्ठे गतः । ) यद्यद्भगवदनाची - परिहार्य तन्नामग्राहमाह छंछं इत्यादि च हिंसायाम् गो-हिंस कारणे कार्योपचारात् येन येन प्रकारेण हिंसोत्पद्यते परिया परिशाय प्रत्याख्यानपरशया परिहरेद यदिवाणः-- अवसर ज्ञात्वा सेवनापरिज्ञया च त्वरेदिति । किं च-- लो
"
3
"
पर
2
Jain Education International
-
( ७३६) अभिधानराजेन्द्रः ।
9
"
-
लोगविरुद्रवाय यस इत्यादि लोकस्य गृहस्वलोकस्य संज्ञासंज्ञाविषयाभिष्वङ्ग जनित सुखेच्छा परिग्रहसंज्ञा वा, तां च शपरिशया ज्ञात्वा प्रत्याख्यानपरिशया च परिहरेत् कथं ? - सर्वशः सर्वैः प्रकारैयगत्रिककररात्रि के ऐत्यर्थः तस्यैवंविधस्य यथोक्तगुणावस्थितस्य धर्मकथाविधिशस्य बद्धप्रतिमोचकस्य कम्र्मोद्घातनखेदशस्य बन्धमोक्षान्वेषिणः सत्पव्यवस्थितस्य कुमार्गनिराचिकीपोई सायादपापस्थानविरतस्यावगतलोक संशस्य यद्भवति तदर्शयति-उदश्यते नारका दिव्यपदेशेनेत्युद्देशः, स पश्यकस्य — परमार्थदृशो न विद्यते इत्यादीनि च सूत्राण्युद्देशकपरिसमायावतीपदेशके व्याक्यातानि तत पचार्थोंगन्तव्यः आक्षेपपरिहारी चेति । तानि चामूनिबालः पुनर्निहः कामसमनुशः अशमितदुःखः दुःखीदुःखानामेवावतंमनुपरिवर्तते । इतिः परिसमाप्ती प्रीमीति पूर्ववत् । उक्तः षष्ठोद्देशकः ॥ तत्परिसमाप्तौ चोकः सूत्रानुगमः सूत्रालापक निष्पन्नः, निक्षेप ससूत्रस्पर्शनियुक्लिकः । साम्प्रतं नैगमादयो नयाः, ते चान्यत्र म्यचेण प्रतिपादिता इति ने प्रतन्यन्ते, संक्षेपतस्तु ज्ञानकियानपद्वपान्तर्गतत्वात्तेषां तावेव प्रतिपाद्येते तयोरव्यात्मीयपक्षसावधारया मोशात्वाभावात् प्रत्येकं मिध्यात्वम् अतः पबन्धयत् परस्परसापेक्षतवेष्टकार्यावाप्तिरवगन्तव्येति उपगम्यते । श्राचा० १ ० २ श्र० ६० । लोककंपायविजये संधा।
"
लोगवियस्ति (न्) -लोकविदर्शिन् त्रि० लोकं विषयानुषङ्गायामदुःखातिशवं तथा त्यक्तकामावाप्तप्रशमसुखं विविधं द्रष्टुं शीलमस्येति लोकविदर्शी, श्रथवा लोकस्यो वस्तिर्वग्भागगतिकारणायुष्कसुखदुः-खविशेषान् पश्यतीति लोकविदर्शी | लोकस्य विशेषतो इरि० १० २०५० लोगविन लोकवृत्त १० । आहारभयमैथुनपरिग्रहोत्कट- - संशात्मके लोकस्य वृत्ते, श्राचा० १ ० ५ श्र० २ उ० । लोगविरुद्व-लोकविरुद्ध न० । बहुजनबिरोधहेतुभूतानुष्ठानविशेषे पञ्चा० २ विव० जननिन्द्ये जीवा० १३ अधि० । लोकविरुद्ध लोकस्य निन्दाविशिष्टस्य च गुणसमृद्धस्येयम्, श्रात्मोत्कर्षश्च. यतः:-" परपरिभवपरिवादा-दात्मोत्कर्षाच बध्यते कर्मनीचैर्गोत्रं प्रतिभव-मनेकभवकोटिदुर्मोचम् ॥ १ ॥” तथा - ऋजूनामुपहासः, गुणवत्सु मत्सरः, कृतघ्नत्वं च बहुजनविरुः सह सङ्गतिः, जनमाम्यानामवशा, धर्मियां स्नानां या व्यसने तोषः शतदप्रतीकारः, देशापुचितावारलङ्घनम् विचाद्यननुसारे सायुद्धातिमलिनयेपादिक रम्मादविरुद्धमिहाप्यपकीयादिकृत् । यदाह वा चकमुख्यः-“लोकः खल्वाधारः, सर्वेषां धर्म्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुद्धं च संत्याज्यम् ॥ १॥" तस्यागे च जनानुरागस्वधर्मनिर्वाहरूपा गुणः प्राह च "एआई परिहरं. तो, सव्वस्व जणस्स वल्लहो होइ। जगवल्लद्दत्तणं पुरा, नरस्स सम्मत्ततरुवीयं ॥ १ ॥ ध० २ अधि० ।
35
-
लोगविरुद्ध चाय-लोकविरुद्धत्याग पुं० सर्वजममिन्दादिलोकविरुद्धानुष्ठानवर्जने, ध० २ अधि० । ० ।
For Private & Personal Use Only
www.jainelibrary.org