________________
(७३८) लोगविजय अभिधानराजेन्द्र।।
लोगविजय 'एस' इत्यादि, 'एष' इति सुषसुमुनिर्धानाधरितो य- इति, उक्तं च-" ज्ञानेश्वर्यधनोपेतो, जात्यन्वयबलान्विथावस्थितमार्गप्ररूपको वीरः कर्मविदारणात् प्रशंसितः | तः । तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययात् तद्विद्भिः श्लाधित इति । किञ्च-'अच्चेइ ' त्यादि , ॥ १ ॥" एतदुक्तं भवति, यथा-द्रमकादेस्तदनुग्रहबुस एवं भगवदासानुवर्तको वीरोऽत्येति-अतिक्रामति , कं द्धया प्रत्युपकारनिरपेक्षः कथयत्येवं चक्रवत्यादेरपि. लोकसंयोगम्-लोकेनासंयतलोकेन संयोगः-सम्बन्धः यथा वा चक्रवयादेः कथयत्यादरेण संसारोत्तरणहेतुमेममत्वकृतस्तमत्येति, अथवा-लोको बाह्योऽभ्यन्तरश्च. तत्र वमितरस्यापि । अत्र च निरीहता विवक्षिता । न
पुनरय नियमः-एकरूपतयैव कथनीयम् . तथाहि-यो बाह्यो-धनहिरण्मातापित्रादिः , आन्तरस्तु-रागद्वेषादिस्तत्काय वा अष्टप्रकारं कर्म तेन साई संयोगमत्ये
यथा बुध्यते तस्य तथा कथ्यते, बुद्धिमतो निपुण ति-अतिलल्यतीत्युक्तं भवति । यदि नामैवं ततः किमि
स्थूलबुद्धस्त्वन्यथेति, राज्ञश्च कथयता तदभिप्रायमनुव
समानेन कथनीयम् ; किमसाभिगृहीतमिथ्यापिरनभिगृ. त्याह-एस ' इत्यादि, योऽयं लोकसंयोगातिक्रमः एष
होतो या संशीत्यापनो वा ?, अभिगृहीतोऽपि कुतीर्थन्यायः-एष सन्मार्गः मुमुक्षूणामयमाचारः प्रोच्यते--
कैयुमाहितः स्वत एव वा ?, तस्य चैवम्भूतस्य यद्येमिधीयते , अथवा-परम्-श्रात्मानं च मोक्षं नयतीति
यं कथयेपथा-" दशसूनासमश्चक्री, दशक्रिसमो ध्वजः । छाम्दसत्वाकर्तरि घञ्-नायः । यो हि त्यक्तलोकसंयोग
दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥ १ ॥" तद्भएष एव परात्मनो मोक्षस्य नायः प्रोच्यते-मोक्षप्रापकोऽ
निविषयरुद्रादिदेवताभवनचरितकथने च मोहोदयात्तथाभिधीयते सदुपदेशात् । स्यादेतत् किंभूतोऽसावुपदेश इत्यत
विधकम्मोदये कदाचिदसौ प्रद्वेषमुपगच्छेद , द्विष्टश्चतआह-यदुःख दुःखकारण वा कर्मलोकसयोगात्मकं वा प्रवे
द्विदध्यादित्याह च-अपिः सम्भावने, श्रास्तां तावद्वादितम्-तीर्थकृद्भिरावेदितम् इह-अस्मिन् संसारे मान
चा तर्जनम्, अनाद्रियमाणो हन्यादपि. चशब्दादन्यदवानाम्-जन्तूनाम्, ततः किम् ?-तस्य दु.खस्य-असात
प्येवं जातीयफ्रोधाभिभूतो दण्डकशादिना ताडयेदिति । लक्षणस्य कर्मणो वा कुशला-निपुणा धर्मकथालब्धिसम्प
उक्तं च-" तत्थेव य निट्टवणं, बंधणनिच्छुभणकडगमश्राः स्वसमयपरसमयविद उद्युक्तविहारिणो यथावादि
हो वा । निव्विसय व नरिंदो, करेज्ज संघ पि सो कुनस्तथाकारिणो जितनिद्रा जितेन्द्रिया देशकालादि- हो ॥१॥" तथा तच्चनिकोपासको नन्दबलात् बुद्धोक्रमशास्ते एवंभूताः परिक्षाम्- उपादानकारणपरिक्षानं त्पत्तिकथानकाद्भागवतो वा भल्लिगृहोपाख्यानाद्रौद्रो वा निरोधकारणपरिच्छेदं चोदाहरन्ति-सपरिज्ञया प्रत्याख्या- । पेढालपुत्रसत्यक्युमाव्यतिकराकर्णनात् प्रद्वेषमुपगच्छेत् , नपरिक्षया च परिहरन्ति परिहारयन्ति च। कि च- - द्रमककाणकुण्टादिवा कश्चित्तमेवोद्दिश्योद्दिश्य धर्मफलोतिकम्त्यादितिः-पर्वकालपरामर्शको यमदटाख- पदर्शनेनेति । एवमविधिकथननेहेव तावद्वाधा, आमुष्मिप्रवेदितं मनुजानाम् , यस्य च दुःखस्य परिक्षां कुशला उदा
कोऽपि न कश्चिद्गुणोऽस्तीत्याह च-'एत्थं पि' इत्यादि, हरन्ति तद्दुःखं कर्मकृतं तत्काष्टप्रकारं परिक्षाय तदा- मुमुक्षोः परहितार्थ धर्मकथां कथयतस्तावत्पुण्यमस्ति, श्रवद्वाराणि च । तद्यथा-झानप्रत्यनीकतया भानावरणीय
परिपदं त्वविदित्वाऽनन्तरोपवर्णितस्वरूपकथने अत्रापिमित्यादि, प्रत्याख्यानपरिक्षया प्रत्याख्याय तदाश्रवद्वारेषु
धर्मकथायामपि श्रेयः--पुण्यमित्येतनास्तीत्येवं जानी सर्वश:-सर्वैः प्रकारैयोंगत्रिककरणत्रिकरूपैन वर्तेत , अथ
हि, यदिवा असौ-राजादिरनाद्रियमाणस्त-साधु धर्मवा-सर्वशः परिक्षाय कथयति, सर्वशः परिज्ञानं च केवलि
कथिकमपि हन्यात् । कथमित्याह-' एत्थं पी ' त्यादि, मो गणधरस्य चतुर्दशपूर्वविदो, वा यदिवा-सर्वशः कथ- यद्यदसौ पशुवधतर्पणादिकं धर्मकारणमुपन्यस्यति तत्तदयति, आक्षपण्याद्या चतुर्विधया धर्मकथयेति । सा च
सौ धर्मकथिकोऽत्रापि श्रेयो न विद्यते इत्येवं प्रतिहन्ति, कीरकथेत्याह-'जे' इत्यादि , अन्यद् द्रष्ट्र शीलमस्येत्यन्यद
यदिवा-यद्यदविधिकथनं तत्र तत्रेदमुपतिष्ठते-अत्रापि श्रेयो शी यस्तथा नासावनन्यदर्शी-यथावस्थितपदार्थद्रष्टा , क
माताति, तथाहि-अक्षरकाविदपरिषदि पक्षहेतुधान्तानश्वंभूतो ?-यः सम्यग्रष्टिमौनीन्द्रप्रवचनाविर्भूततत्त्वार्थः,
नाहत्य प्राकृतभाषया कथनमविधिरितग्स्यां चान्यथयश्वानन्यदृष्टिः सोऽनन्यारामो-मोक्षमार्गादन्यत्र न रमते ।
ति । एवं च प्रवचनस्य हीलनव केवलं कर्मबन्धश्च. न हेतुहेतुमद्भावेन सूत्रं लगयितुमाह-'जे ' इत्यादि, यश्च |
| पुनः श्रेयो, विधिमजानानस्य मौनमेव श्रेय इति । उक्नं
च-“सावज्जणवजाणं, वयणाणं जो न याणइ विससं । भगवदुपदेशादन्यत्र न रमते सोऽनन्यदर्शी, यश्चैवम्भूतः सोऽन्यत्र न रमत इति । उक्नं च-"शिवमस्तु कुशास्त्राणां ,
वुनु पि तस्स न खमं, किमंग? पुण देसण काउं ? ॥१॥" बैशेषिकषष्टितन्त्रवौद्धानाम् । येषां दुर्विहितत्वा-द्भगवत्य
स्यांदतत्-कथं तर्हि धर्मकथा कार्येन्युच्यते-कोऽयम
इत्यादि. यो हि घश्यन्द्रियो विषयविषपगङ्मुखः संसानुरज्यते चेतः॥१॥" इत्यादि । तदेवं सम्यक्त्वस्वरू- रोद्विग्नमना वैराग्याकृष्यमाणहृदयो धर्म पृच्छति, तेनापमाख्यातम् , कथञ्चारक्तद्विष्टः कथयतीति दर्शयति-' जहा चायादिना धर्मकथिकेनासौ पर्यालाचनीयः-कोऽयं पुरुपुराणस्स' इत्यादि. तीर्थंकरगणधराचार्यादिना येन प्रकारे- पः ?, मिथ्यादृष्टिरुत भद्रकः, केन वाऽऽशयेनाऽयं पृच्छण पुण्यवतः-सुरेश्वरचक्रवर्तिमाण्डलिकादेः कथ्यते-उप- ति, कं च देवताविंशर्ष नतः, किमनेन दर्शनमाश्रितमिदेशो दीयते तथा-तेनैव प्रकारेण तुच्छस्य-द्रमकस्य का- त्येवमालोच्य यथायोगमुत्तरकालं कथनीयम्, एतदुक्तं भप्रहारकादेः कथ्यते, अथवा-पूणे-जातिकुलरूपाद्यपे- वति-धर्मकथाविधिशो ह्यात्मना परिपूर्णः श्रोतारमालोसस्तविपरीतस्तुच्छः, विज्ञानवान् या पूर्णस्ततोऽन्यम्तुच्छ चर्यात द्रव्यतः, क्षेत्रतः-किमिदं क्षेत्र तश्चनिकैर्भागवतरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org